________________
सामाचा- किमर्थ धर्माधिभिः सा क्रियते ? उच्यते--तीर्थङ्करदेवस्य आज्ञात्वात् , सा च निर्वाणफलेति । ततो निर्वाणसुखफलार्थिभिः आज्ञासहिरीशत- अवश्यं कर्तव्या इति । अत्रार्थे श्रीस्थानांगवृत्तिगतं गाथाद्वयं (११० पत्रे) यथा--
तदयाध"भण्णइ जिणपूआए, कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा, गिहीण कूवाहरणजोगा॥१॥ माधिकारः ॥१०५॥ असदारंभपवत्ता, जं च गिही तेण तेसि विन्नेआ। तन्निवित्तिफलचिअ, एसा परिभावणीअमिदं ॥२॥"
४२ ननु-तर्हि सर्वत्र धर्मकर्तव्ये आरम्भकरणे सत्यपि किं पापं न लगति? उच्यते-सत्यं, सत्यारम्भेऽपि पृथिव्यादिवसजीवानामुपरि तेषां मारणाध्यवसाधा नास्ति, कि तु रक्षगाध्यवसायः । पापं तु दुष्टमनसि आध्याते भवेद् , यदुक्तं श्रीपि-| लण्डनियुक्तौ ( १७८ पत्रे)| "जा जयमाणस भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥ ६७१॥" पुनरबार्थे श्रीभगवतीसूत्र प्रतिभूः, तथाहि-(२८८ पत्रे ) ___ "समणोवासगस्स णं भंते पुबामेव तसपाणसमारंभे पञ्चक्खाए भवति पुढविसमारंभे अपञ्चक्खाहे भवति से अ पुढविं खणमाणे अण्णयरं तसं पाणं विहिंसेज्जा से णं भंते? तं वयं अतिचरति गो. नो तिणद्वे समढे णो खलु से तस्स आइवायाए आउदृति ।" पुनस्तत्रैवोक्तं| "समणोवासगस्स णं पुवामेव वणस्सइसमारंभे पञ्चक्खाए से अ पुढर्वि खणमाणे अण्णयरस्स रुक्खस्स मूलं छिदेजा-15 से णं भंते ? तं वयं अतिचरति? नो तिणढे समटे यो खलु से तस्स अइवायाए आउद्दति इति।" एवमेव यद्यपि पूजाकरणे
ANGRESENARRESS
210