________________
प्रतिलाभितः तद्दिने तस्याः दिनत्रयं अभक्तार्थत्वात् अष्टमोऽभूत् । ३ ननु-भवतु नाम श्रीअभयकुमारस्य सावद्ययोगप्रवृदत्तत्वेन अष्टमे पौषधनतत्वाभावः, परं श्रीविजयेन राज्ञा सप्तदिवसानि यावत् पौषधः पालितः श्रूयते, तत्र किं कर्तव्यं ?, तद
धिकारः श्रीवसुदेवहिण्डौ एकोनविंशतिलम्मे (पत्रं ३१६) यथा “चउत्थेण भणियं-माहणेण आइटो पोयणाहिवस्स असजिंघाओ, न सिरिविजयस्स रण्णो, त सेयं णे सत्तरत्तं अण्णं रायं ठावेउं ति, ततो निमित्तिणा भणियं, 'साहु भो महामंती ! सि, एवं कायर्व, रपणो जीवियपरिरक्खणनिमित्तं अहमवि आगओ, नियमजुत्तो राया नित्थरिहिति उवसगं, निमित्तिवयणं च परिग्गहेऊणं राया जिणायतणमागतो सउरोहो, मंतीहि वि से वेसमणपडिमा पगइसमग्गेहिं अहिसित्ता सेविजए राओवयारेण, सिरिविजयो वि दम्भसंथारोवगतो सत्तरत्तं परिचत्तारंभपिरम्गहो बंभयारी संविग्गो पोसह पालेइ, सत्तमे य दिवसे समंततो मेहा पाउन्भूया सलिलभारग(रु)या पवणवेगपवित्थरमाणा विजुज्जोइयपासा भयजणणनिट्ठरगज्जियऽ|सणा, ततो मज्झण्हकाले महयासद्देण पासादं वेसमणपडिमं च चुणयंती इंदासणी पडिया, राया अभिनंदिओ पगतीहिं 'नमो अरिहंताणं ति निग्गतो पोसहसालाओ त्ति, "दिवो य तुद्वेण परियण" इति। अत्र उच्यते-श्रीविजयेन सप्ताह पौषधो गृहीतः, स प इहलोकार्थ विद्युत्पातलक्षणोपद्रवटालनबुद्ध्या प्रवृत्तत्वात् परं न मोक्षार्थ, तत्रापि न स पौषधो ब्रतरूपः | सोच्चारः तस्य, यतस्तेन मध्याह्ने एवं विद्युत्पातानन्तरं 'नमोऽहदभ्यः' इत्युक्त्वा पौषधं पारयित्वा तदैव पौषधागारान्निर्गमनं ब्यधायि, पौषधपारणविधेस्तु भिन्नत्वात् , अहोरात्रावसाने च पौषधपारणसमणयत्वाच न व्रतरूपः पौषधः, तेन सप्ताह पौषधविधानेनाऽपि न दूषणावकाशः॥४॥