________________
सामाचा
रीशत
कम् |
॥ १४ ॥
'अष्टमभचे' अष्टमभक्तशब्दवाच्यम् उपवासत्रयमेव व्यधायि न पौषधत्रतत्रयम्, कुतः १, पौषधत्रते तु "तम्मिक पद पोत्थयं वा वाएइ, धम्मज्झाणं वा झीआय, जहा एए साधगुणा अहं भो न सम्मत्थो धारेडं एवमाइ विभासेति । " श्री आवश्यकचूर्णिपाठात् ( पृष्ठम् ३०४ ) धर्म्मध्यानं ध्यातव्यम् । अनेन तु अकालमेघवृष्टपाशंसारूपसावद्यव्यापारचिंतनेन आर्त्तन्यानं ध्यातम् । ततो नेदं व्रतरूपपौषधत्रयं तदङ्गीकारे तु श्रीज्ञातायां षोडशाध्ययने ( पत्रं २१४ ) " तते णं से पउमनामे राया कच्छुलनारयरस अंतिए एयमहं सोच्चा निसम्म दोवईए देवीए रूवे य मुच्छिए दोवईए अज्झोववन्ने जेणेव " पोसहसाला तेणेव उद्यागच्छई उवागच्छित्ता पोसहसा जाब पुवसंग इअं देवं" इत्यादिपाठात् पद्मनाभकृतपौषधस्यापि पौषध व्रतत्वापत्तिः, सा च न कस्यापि इष्टा, जिनधर्मवासनाया अपि तस्मित् अभावात् । एवं ठाणावृत्तौ - "समयम्मि तओ कण्हो, पोसहसालाए अट्टमं भतं । हरिणेगमेसिदेवं, मणम्मि काउँ पगिण्हेइ ॥ १ ॥ उम्मुकमणिसुवण्णो ववगयमाला विलेवणो तत्थ । तणसंधारनिसण्णो, चिट्ठद्द जा अङ्कुमं पुण्णं ॥ २ ॥” इति वाक्यात् श्रीकृष्णस्य पौषधशब्दवाचकत्वमष्टमं मात्रैव दर्शितम् ; अपि वा सो जनाभावे प्रत्याख्यानमन्तरेणाऽपि तृतीयदिने अष्टमः स्यादेव यदुक्तं श्रीहरिभद्रसूरिभिः श्रीअवश्य
बृहद्वृत्ती ( पत्र २२२ ); तथाहि - " तत्थ सामी पोसबहुलपाडिवए इमं एयाणुरूवं अभिग्गहं अभिगिन्हइ चउबिहं दवओ १ खित्तओ २ कालओ ३ भावओ ४ दवाओ कुम्मासे सुप्तकोणेणं, खित्तओ एल्यं विक्खंभइचा, कालओ नियत्तेसु भिक्खायरेसु, भावओ जहा रायधुवा दासत्तणं पत्ता, नियडबद्धा, मुंडियसिरा, रोमाणी, अट्टमभत्तिया एवं कप्पति सेसं न कष्पति” अत्र चन्दनया न स्वयं अष्टमप्रत्याख्यानं कृतं, १ नाऽपि कस्याऽपि समीपे प्रत्याख्यातं २ किन्तु यद्दिने भगवान्
2.8
पर्वदिने पौषधस्य
अधिकारः
२
॥ १४ ॥