________________
कारे, तथाहि-- " जाव निअमं पज्जवासइ" इति, नियमश्च जघन्यतो मुहर्त्तमानः, उत्कृष्टतोऽहोरात्रमानकाल इति, पौषधश्च शास्त्रे त्रिधा व्याख्यातः, तथाहि - 'पडिपुन्नं पोसहं सम्मं अणुपालेमाणे 'त्ति, प्रतिपूर्णमहोरात्रं यावतृतीयाङ्गे तृतीया श्वासाधिकारे ( पृष्ठम् २२७ ) अन्यत्रापि ग्रन्थे 'पडिपुण्ण' पदव्याख्याने अयमेवार्थो व्याख्यातोऽस्ति, ततोऽयमहोरात्रमान उत्कृष्टः पौषधः १, तथा - 'पोसहं दुहओ पक्ख एगरायं न हायए।' इत्यत्र रात्रिग्रहणं दिवान्याकुलतया कर्त्तुमशक्नुवन् रात्रावपि पौषधं | कुर्यादिति श्री उत्तराध्ययनवृत्ती व्याख्यानात् रात्रिपौषधोऽपि द्वितीयः २, सर्वगच्छीयगीतार्थाचरणया साम्प्रतं क्रियमाणो दैवसिकपौषधस्तृतीयः ३, ननु भवतु नाम सुबाहोरधिकारेऽपि पर्वान्यदिवसेषु पौषधप्रतिषेधः परं अभयकुमारेण पर्वदिनानि विनापि पौषधत्रयं व्यधायि । तत्र का वार्त्ता ?, तथा च श्रीज्ञातःसूत्रे ( ३० पत्रे ) तत्पाठः-
"अस्थि णं मज्झ सोहम्मकप्पवासी पुवसंगतिए देवे महिडीए जाब महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहि यस्स अंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स एगस्स अबीयरस दव्भसं थारोवगयस्स अट्ठमभत्तं परिगिन्हित्ता पुवसंगतियं देवं मणसि करेभाणरस विहरित्तर, तते यणं पुबसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति संपेहिता जेणेव पोसहसाला तेणा| मेव उबागच्छति उवागच्छित्ता पोसहसालं पमज्जति, पमज्जिसा उच्चारपासवणभूमिं पडिलेहेइ पडिलेहिता दम्भसंधारनं पडिलेहेइ पडिलेहिता दम्भसंधारगं दुरूहइ दुरुहिता अट्ठमभन्तं परिगिन्हाइ परिगिन्हित्ता पोसहसालाए पोसहिए बंभयारी जाव पुवसंगतियं देवं भणसि करेमाणे करेमाणे चिट्ठइ" इत्यत्र । उच्यते-अत्र 'अद्रुमभत्तं' इति पाठात् अभयकुमारेणापि,
27