________________
सामाचा
शत
कम् ।
॥ १३ ॥
तस्मात् हेतोः पर्वणि एव तस्य पौषधव्रतस्य निष्ठा अपि परिपूर्णत्वं समभूत्, तथा च नन्दस्य पर्वणि एक चपग्रहणनि समुपदिष्टे । अथवा सन्देह दोलावली बृहद्वृत्तौ तु श्रीजिनपालोपाध्यायाः ज्येष्ठपूर्णिमायां पौषधव्रतनिष्ठत्वं प्राहुः ( प ५८ तथाहि - " जेट्ठा - मूलंसि मासी” इति ज्येष्ठपूर्णिमायां अष्टमे भक्ते तृतीयदिवसे पर्वणि एक त्रिदेवसिके प्रतिमान्त्यरात्री कायोत्सर्गवत् पौषधस्य संभवात् कथं नन्दमणिकारदृष्टान्तेन पौषधस्य अपर्वानुष्ठानता ? इति अत्र एकत्र निष्ठाकालः वपुर्दश्याम् अन्यत्र तु दश्यां ततः कथं न विरोधः ? उच्यते भवतु नाम चतुर्दशी वा पूर्णिमा वा निष्ठाकाले, परं उभयत्राऽपि पर्वदिनत्वं तु वर्तते एव अस्माकं न अत्र विचारः । ननु विपाकसूत्रे प्रथमाध्ययने ( पृष्ठम् ९३ ) “तते णं से सुबाहुकुमारे अनया कयाई चाउदसमुद्दिपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, उदागच्छित्ता पोसहसालं पमज्जति, पमज्जित्ता उच्चारपासवणभूमिं पडिलेहति, पडिलेहित्ता दव्भसंथारगं संधरति, संधरिता दम्भसंधारं दुरूहइ, दुरूहिता अड़ममतं परिव्हर, परिहित्ता पोसहसा लाए पोसहिते अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति" इति ॥ सुबाहुकुमारस्य अष्टमः प्रतिपादितः तत्र किं समाधानं ? उच्यते श्रूयतां नन्दमणिकारोदायनवत् सुवाहोरपि अष्टमस्य संभवात् न दोषः, सुबाहुः अन्यदा कस्मिंश्चित् काले अष्टमेन उपवासत्रयेण युतः सन् चतुर्दशी - अष्टमी उद्दिष्टा पौर्णमासी- रूपपर्वदिवसेषु पौषधमतं अकार्षीत् । पर्वदिनतः प्रागुपवासद्वयं कृतं चतुर्दश्यादिपर्वदिने तु पौषधत्रतं, न तु चतुर्दश्यादिपर्वदिनं आदितः कृत्वा एकदिनकृतं पौषधं दिनत्रयोऽपि अनुवर्त्तयति, सर्वगच्छीयगीतार्थानां अनभिमतत्वात् यतः - पौषधस्तु सामायि काऽवियुतः सामायिककालस्तु उत्कृष्टतोऽपि अष्टप्राहरिकः, यदुक्तं श्रीश्रीचन्द्रसूरिभिः प्रतिक्रमणसूत्रवृत्ती सामायिकाधि
2.6
पर्वद पौषधस्य अधिकारः ર
॥ १३ ॥