________________
995049
"तएणं से उदायणे राया अण्णया कयाइ जेणेव पोसहसाला पोसहिए एगे अबीए पक्खि पोसह पडिजागरमाणे ६ विहरति" इति । एवमेव श्रीसवाचारवृत्तौ श्रीधर्मकीय॒पाध्याया अपि निजगदुः । तथाहि। 'कइआवि पक्खिों पोसह निवो लेई, वीअभयसामी । रयणीय चरमजामे सुहलेसो इय विचिंतेई' । इति ।
तत उभयोरपि नन्दोदायनयोः पर्वदिवसेषु एव पौषधकरणमागतम् । ननु-भवतु नाम पर्वदिवसेषु एव पौषधकरणं, परं नन्दकृतपौषधस्य अष्टमरूपस्य दिनत्रयात्मकत्वादिनत्रयस्य कथं पर्वदिनत्वं उच्यते ? रे शिष्य ! एतदालापकाभिप्रायं शृणुपूर्वोक्तग्रन्धसम्मत्या ज्ञायते नन्दमणिकारेण ज्येष्ठामूलमासे ज्येष्ठमासे चतुर्दश्यपेक्षया पुरा द्वादशीत्रयोदशीरूपे दिनद्वये उपवासद्वयं चक्रे, तृतीयेचतुर्दशीदिने पर्वरूपे पौषधं जगृहे, अथवा द्वादश्यां श्रीसुपार्श्वजन्म, त्रयोदश्यां श्रीसुपार्श्वदीक्षा, ततो द्वादशीत्रयोदशीदिनदयस्य ज्येष्ठमासे शुक्लपक्षे कल्याणकतिथित्वेन पर्ववं, चतुर्दशी तु पवाऽस्ति, अतो दिनत्रयमपि पर्व भूतं, पर्वणि तु दिनत्रयेऽपि पौषधकरणं नन्दमणिकारस्य सङ्गतिमङ्गति एव । ननु-पश्चाधिकैकादशशत ११०५ प्रमितवर्षे वर्तमानोपकेशगच्छीय-श्रीकक्काचार्यसन्तानीयोपाध्यायश्रीयशोदेवकृतायां श्रीनवपदप्रकरणवृत्तौ (पृष्ठम् ५४) नन्दमणिकारस्य कृतचतुर्दशीरजनीपौषधवतत्य तृषा प्ररूपिता, पौषधनतं तिष्ठदपि चतुर्दश्यामेव । तथाहि-"अन्यदा च बैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रत्राजनार्थ गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौष. [धिको बभूव, अस्तंगते रवौ विहितः सायंतनसन्ध्यावश्यकविधेः धर्मध्यानरतस्य अस्य कस्यांचित् वेलायां पिपासावेदना प्रादुरभूत, ततस्तया बाध्यमानः चिन्तयामास इति वाक्येन नन्दमणिकारस्य कृतचतुर्दशीरजनीपोषधनतस्य तृपा मरूपिता",
25
पर्वत्वं, च
पचाधिक
पृष्ठम् ५४ ।।
सामा०३