________________
सामाचा- रीशत- कम् ।
M
अमावस्या-पूर्णिमातिथिषु पर्युषणापर्वणि कल्याणकतिथिषु च सति सामर्थ्य सत्यवकाशे पौषधः कार्यः शङ्खादिवत् , तद-1 पर्वदिने भावेऽपि न कर्तव्योऽपि शतकादिवत् , परमेता अष्टम्यादितिथयः पौषधकर्तव्यतायां सन्ति. न अन्याः।
पौषधस्य । ननु-यदि पर्वदिवसेषु एव पौषधकरणं न अन्येषु, तदा नन्दमणिकारेण श्रीज्ञाताधर्मकथायां, उदायनभूपेन श्रीभगव
अधिकारः त्यां कथं पर्वान्यदिवसेषु अपि पौषधो व्यधायि ? । तथा च तत्पाठः-(पृष्ठम् १७८)
"तएणं नंदमणि आरसेट्ठी अण्णया गिम्हकालसमयसि जेवामूलमासम्मि अट्टममत्तं परिगिण्हति परिगिण्हित्ता पोसहसालाए जाब विहरति" इति । श्रीज्ञाताधर्मकथायां त्रयोदशाध्ययने । भगवत्यामुदायनपाठो यथा-(पृष्ठम् ६१८) __ "तएणं से उदायणे राया अण्णयाकयाइ जेणेव पोसहसाला पोसहिए एगे अबीए पक्खि पोसह पडिजागरमाणे 8 | विहरति ।” इति।
उच्यते-यद्यपि अत्र उभयत्र आलापकेषु पर्वपदं नास्ति, तथापि अशीत्यधिकैकादशशत १९८० प्रमितवर्षे वर्तमाने श्रीविजयसिंहाचार्यकृतायां श्रीश्रावकप्रतिक्रमणचूणों नन्दमणिकारस्य अधिकारे पर्वपदप्ररूपितमस्ति । तथाहि"पधदिहयम्मि कम्मि, अदुमभत्तं पगिण्हइ नंदो। पोसहसालं पविसइ, पोसहमादाय वट्टइ अ॥” इति ॥ १॥
॥१२॥ तथा उदायनभूपाधिकारेऽपि श्रीउत्तराध्ययनवृत्तौ (पृष्ठम् ६१८) 'पक्खिों पोसह मिति पाठेन पक्षिकायां पर्वभूतायां पषधकरणं सूचितं , तथा च तत्पाठः
24
सरकार
र