________________
लन
गुणनं पूर्वपठितपाठो गुण्यतेदानवमे नमो दसणस्स २००७ दुगर्म निरति पार शु सम्यक्त्वं पाल्यते ९ । दशमे नमो |विणयसंपन्नाणं २००० गुणनं देवगुरुवृद्धानां विनयभक्तिः क्रियते १०॥ एकादशे नमो चारित्तस्स २००० गुणनं कालवेलायां प्रतिक्रमणद्वयं क्रियते ११॥ द्वादशे नमो बंभवयधारिणं २००० गुणनं द्वादशत्रतपालनं विशेषतः क्रियते १२ । त्रयोदशे नमो किरिआण २००० गुणनं सामायिकादिक्रियायां प्रमादो न क्रियते १३ । चतुर्दशे नमो तवस्सीणं २००० गुणनं विशेषतस्तपः क्रियते १४ । पञ्चदशे नमो गोयमस्स २००० गुणनं सुपात्राय दानं दीयते १५ । पोडशे नमो जिणाणं २०००४ गुणनं देवानां वृद्धानां च वैयावृत्यं क्रियते १६। सप्तदशे नमो चारित्तधारिणं २००० गुणनं पौषधपूर्व मनःसमाधिना स्थातव्यं १७ । अष्टादशे नमो नाणस्स २००० गुणनं नवीन श्रुताभ्यासः क्रियते १८ । एकोनविंशे नमो सुअस्स २००० गुणनं वेष्टनकदवरकादिना पुस्तकपूजा क्रियते १९ विंशे नमो पवयणस्स २००० गुणनं जिनशासनोन्नति प्रभावना क्रियते २० सर्वत्र स्थानकेपु उत्कृष्टतः त्रिकालदेववन्दनं १ भूमिसंस्तारके शयनं २ त्रिकालं देवपूजनं ३ उभयकालं प्रतिक्रमण कर्तव्यं ४, एतत्सर्व संयोगाभावेऽपि च पञ्चशस्तवैः देववन्दनं कर्तव्यमेव, तपःपूतौ च विंशतिमोदकादिसर्वपक्कानढोकनपूर्व देवगृहे स्मात्रं विधाय संघभक्तिः क्रियते ॥ ११ ॥
॥ इति विंशतिस्थानकतपोविधिरधिकारः ॥ ९१॥ ननु-भोजनानन्तरं संवरणे बन्दनकानि दीयन्ते-क्रियते तानि किं भुक्तैः अभुक्कैर्वा दीयन्ते? उच्यते-भुक्तरेव नाऽभुक्तः यतो चन्दनकचूर्णी अभुक्तानां नियतानि चतुर्दशवन्दनानि अहोरात्रमध्ये प्रोक्तानि, भुक्तानां तु पञ्चदशेति तथा प