________________
व्रत-
इत्यत आरभ्य चारित्रदर्शनज्ञानकायोत्सर्गपर्यन्तं प्रथम सामायिकं आवश्यक १। ततो लोकोद्योतकरसंपूर्णभणनरूपं विंशतिद्वितीय चतुर्विंशतिस्तवावश्यकं २ । ततो वन्दनालोचनपर्यन्तं तृतीयं वन्द नावश्यकं ३ । ततः प्रतिक्रमणसूत्रमारभ्य आयरिय स्थानकत. उवज्झाए गाथात्रयपर्यन्तं यावत् चतुर्थ प्रतिक्रमणावश्यकं.४ । ततः कायोत्सर्गकरणपूर्व लोकोद्योतकरभणनपर्यतं पयमं| पोबिघिरकायोत्सर्गावश्यकं ५। ततो वन्दनकदानपूर्व प्रत्याख्यानं क्रियते तत् प्रत्याख्यानावश्यकं पष्ठं ६ ॥ १० ॥
LI धिकारः ॥ इति षडावश्यकानां आद्यन्तव्यवस्थाधिकारः ॥ ९॥
९१ चनु-विंशतिस्थानकतपसः का गाथा १, तत् तपसि च किं गुणनं तत्रोच्यते"अरिहंत-सिद्ध [चेइय ] पवयण-गुरु-थेर-बहुस्सुए तबस्सीसुविच्छल्ल्या य तेसिं, अभिवत्र नाणोवओगे य ॥१॥ दसण-विणए आवस्सए अ सीलबए निरड्यारं । खणलव-तत्र-च्चिआए, वेयावच्चे समाही अ॥२॥ अपुचनाणग्गहणे, सुअभत्ती परयणे पभावणया। एएहि कारणेहिं, तित्थयरत्तं लहइ जीवो। ३॥" गुणनं इदं प्रथमस्थानके तपसि नमो अरिहंताणं २००० गुणनं अर्हता अष्टप्रकारपूजा क्रियते १ । द्वितीयस्थानके नमो सिद्धाणं २००० गुणनं पुण्डरीकादिसिद्धभक्तिः क्रियते २। तृतीये नमो पवयणस्स २००० गुणनं संघस्सी पुस्तकस्य वा भक्तिः क्रियते ३ । चतुर्थ नमो आयरियाणं २००० गुणनं वन्दनादिगुरूणां भक्तिः क्रियते ४ । पञ्चमे नमो ॥१७९॥ थेराणं २००० गुणनं वृद्धस्थविराणां विश्रामणादि भक्तिः क्रियते ५। षष्ठे नमो उवज्झायाणं २००० गुणनं बहुश्रुतानां भक्तिः क्रियते ६ । सप्तमे नमो लोए सबसाहूणं २००० गुणनं तपस्विनां भकिः क्रियते ७ । अष्टमे नमो नाणस्स २०००