________________
आगमोकानि महावीरदेवस्य पट कल्याणकानि, अधिकार
सामाचा- नीनां ता हस्तोत्तराः ताश्च पञ्चसु स्थानेषु गर्भाधान १ संहरा र जन्म ६ दीक्षा ४ ज्ञानोत्पत्ति ५ रूपेषु संवृत्ताः, अतः पञ्च- रीशत- हस्तोत्तरो भगवानभूदिति ॥१॥ कम् । एवं-श्रीस्थानाङ्गसूत्रवृत्तौ पञ्चमस्थानप्रथमोद्देशकेऽपि (पत्रं ३०७), तथाहि-"समणे भगवं महावीरे पंचहत्थु- Kात्तरे होत्या, तं जहा-हत्थुत्तराहिं चुए चइत्ता गम्भं वकंते १ हत्युत्तराहिं गम्भाओ गन्भं साहरिए २ हत्थुत्तराहिं जाए ३
हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारि पवइए ४ हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने । ५ । साइणा भगवं परिनिबुडे। ६।" वृत्तिर्यथा-"समणे"इत्यादि, हस्तोपलक्षिता उत्तरा हस्तोत्तरा, हस्तो वा उत्तरो यासां ता हस्तोत्तराः उत्तराफाल्गुन्यः, पञ्चसु च्यवनगर्भापहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात, गर्भस्थानात्, गर्भ न्ति गर्ने गर्भस्थानान्तरे, संहतो नीतः, निवृत्तस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति ॥२॥
इत्थमेव दशाश्रुतस्कन्धचूर्णावपि अष्टमाध्ययने कल्याणकषटमेवाभाणि । तथाहि
"तेणं कालेणं तेणं समएणं जो भगवता उसभसामिणा सेसतित्थंकरेहि य भगवओ बद्धमाणसामिणो चवणादीणं छहं|८ वत्थूणं कालोणाओ दिवो वागरिओ अ"
"तेणं कालेणं तेणं समएणं"ति कालान्तर्गतः समयः, समयादिश्च कालः सामण्णंकालओ एस विसेसकालो, समओ हत्थस्स उत्तराओ जाओ हत्युत्तराओ गगणं च पडुच्च हत्थुत्तरो जासिं तातो हत्थुत्तराओ उत्तरफग्गुणीओ छट्ठी अहोरत्तस्स रत्तीए पुबरत्तावरत्तंसि" ॥३॥
32