________________
सूत्रकृताङ्गवृत्ती 'उद्दिष्टा'शब्दव्याख्याने कल्याणकदिवसेषु पौषधो दर्शितः ॥३॥ सर्वगच्छीयगीतार्थाचरणया च उपधानतपोवहने पौषधग्रहणं लिखितम् ॥ ४ ॥ एवमेतैः सूत्रवृत्त्याद्यक्षरैः इमाभिः पूर्वोक्तयुक्तिभिः अनेन च गुरुसम्प्रदायेन पौषधनहानिरूपणं लिखितम् । पुनर्यद्भगवदुकं तत्प्रमाणमिति ॥
॥ इति पर्वदिने एव पौषधाचरणाधिकारः॥२॥ ननु-श्रीमहावीरदेवस्य कैश्चित् कल्याणकपञ्चकमेव प्रोच्यते, श्रीखरतरगच्छे तु कल्याणकषटुं, तत्र किं सिद्धान्तादिसा-IN लक्ष्यम् ? उच्यते-सर्वत्र-सूत्र-चूर्णि-वृत्तिस्वपरगच्छीयप्रकरणादो कल्याणकपटूस्य एव प्ररूपणात् कल्याणकपकमेव । I यदुक्-श्रीआचाराअद्वितीयश्रुतस्कन्धे भावनाऽध्ययने-(पत्रं ३८७ ) तथाहि
"तेणे कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि होत्था, तंजहा-हत्थुत्तराहिं चुए चइत्ता गम्भं वर्कते १ हत्थुत्तराहिं गम्भाओ गम्भं साहरिए २ हत्थुत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पबइए ४ हत्थुत्तराहिं कसिणे पडिपुण्णे निबाघाए निरावरणे अणते अणुत्तरे केवलवरनाणदंसणे समुप्पण्णे ५ साइणा भगवं परिनिवुडे० ६।" इति सूत्रम् । तद्धत्तिरियम्-'तेणं कालेण'मित्यादि 'तेन कालेने ति दुःषमसुषमादिना 'तेन समयेन'इति विवक्षितेन विशिष्टेन कालेन सता उत्पत्त्यादिकमभूदिति सम्बन्धः। तन्न "पंचहत्थुत्तरे आऽवि होत्था" इत्येवमादिना "आरोग्गारोग पसूया" इत्येवमन्तेन ग्रन्थेन भगवतो श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानम् १ ततः शक्रादेशात् त्रिशालागर्भसंहरण २ मुत्पत्ति ३ श्चाभिहिताः, 'तत्थ पंचहत्थुत्तरे होत्य'त्ति, हस्त उत्तरो यासामुसरफाल्गु
31