________________
सामाचारीशत
|श्रावक-- तिक्रमण विधिरधिकारः
HA
॥१६॥
"वालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्धान्तः प्राकृतः कृतः॥१॥" इत्याद्यक्तिभिः स्त्रीणां संस्कृतेऽनधिकारित्वसूचनात्, नाटकादिष्यपि प्रायः स्यालापानां प्राकृतादिभाषयैव दर्शनात् साव्यः श्राविकाच नमोऽहत्सिद्धेत्यादि सूत्रं न पठन्ति, योऽस्तु बगानेश्शादियाने "संसारदावानले त्यादिरूपं स्तुतित्रयं च पठन्ति, यश्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्ते नमो खमासमणाणमिति गुरुनमस्कारः साधुसाव्यादिभिर्भण्यते । तत्र नृपाद्या लाल्येषु प्रतिवार्ता प्रान्तं जीवेत्यादि भणनवत् श्रीगुरुवचःप्रतीच्छादिरूपं संभाच्यते, इदं नमो खमासमणाणमिति पदं विधिप्रपा-तरुणप्रभवालावबोधादौ नाऽस्ति,परं हेतुगर्भेऽस्ति, तथेदं श्रीवर्धमानस्वामिनस्तीर्थ तस्याऽजया चेदं प्रतिकमणादिकरणं निर्विघ्नं च तत्संपूर्णीभवने हर्षेण मनालार्थ च श्रीवर्धमानस्तुतिपाठोऽयं कृतज्ञानां व्यवहारो यत्स्वसमीहितशुभकार्यनिर्विघ्नभवने श्रीगुरुदेवबहुमाननादिवर्धमानस्वरेण स्तुतित्रयपाठश्च हतिरेकादयं च न्यायो लोकेऽपि दृश्यते,
यथा राज्ञः शत्रुजयादौ विवाहादौ वा हर्षेण विचित्रवादित्रवादनोच्चैःस्वरगीतगाननृपपूजनादिः, स्तुतित्रयपाठानन्तरं शक्रहास्तवपाठः, ततो गुर्वाज्ञया एका श्राद्धो यतिळ इच्छाकारेण संदिसह भगवन् स्तोत्रमणु इति क्षमाश्रमणदानपूर्वकमधुरवरेण सद्भूतगुणगर्मितश्लोकाचैकादशकादारभ्य अष्टोत्तरशतं यावत् श्रीवीतरागस्य बृहत्स्तवनं पठति, अन्ये तु जानुभ्यां स्थित्वा सावधानमनसः कृताञ्जलिपुटाः शृण्वन्ति । ततः संपूर्णस्तोत्रकथनानन्तरं चतुर्भिः क्षमाश्चमणैः श्रीगुर्वादीन् वन्दते इति श्रीहेतुगर्भवचनप्रामाण्यात्, समाश्रमणचतुष्टयं दत्ते श्रीतरुणप्रभसूरिवालावबोधानुक्रमेण स चाऽयं प्रथम० क्ष० श्रीआचार्यमिश्र १ द्वितीयक्षमाश्रमण श्रीउपाध्यायमित्र २ तृतीयक्षमाश्रमण. सर्वसाधु ३ चतुर्थक्षमाश्रमणा
पदं विधिपान्तरणतिवार्ता मान्तं जीवत्यादतिमान्ते नमो समासन गर्भगाने या वादालापानां प्राकृतादिम
320