________________
सामाथा
शत
कम् ।
॥ १४७ ॥
वबोधोक-वार्तिकानुसारेण तथा च तत्पाठः, "काउसग्गमांहि आजुका चउहरदिवसमांहि जिके जीव विराधिया हुबइ एकेंद्री बेइंद्री तेइंद्री चरिंद्री पंचेंद्री पृथ्वीकाय अप्काय ते काय वाउकाय वनस्पतिकाय त्रसकाय, ज्ञानदर्शन चारित्र प्रति आसातना कीधी, क्रोध मान माया लोभ रागद्वेषमत्सर अहंकार कीधो, प्राणातिपात विरति, मृषावाद - विरति अदत्तादान-विरहि, मैथुन - विरति, परिग्रह-विरति, रात्रिभोजन विरति, व्रत अतिचार अणाया हुवइ, पनरह कर्मादान आसेबना कीधी दुबई, अघुई मिदा की दी हुबइ, जु कांइ कर्मांध्यो हुवइ, अनेरुं जे कांइ पाप कीधुं कराव्यं अनु| मोनुं सांभलइ न सांभलइ ते सधलं आलोइया मांहे आलोइसुं, इत्यादिक दिवसकृत रात्रिकृत वा अतिचार चिंतवइ ॥७४॥ ॥ इति श्रावकाणामति चारचिन्तनपाठाधिकारः ॥ ७४ ॥
अथ कदाचित् रभसवृत्त्या निजपादादिना घनं घृतं निक्षेपेत्, तदा किं कर्तव्यम् ? उच्यते तत्राऽर्थेऽयं संप्रदायः तथाहि-यत्र घृतं निक्षिप्तं तस्या भूमेरुपरि तक्रं लवणं च क्षेप्तव्यं, पश्चात् कायोत्सर्गत्रयं कार्य, अनेन विधिना तथाहि-- स्थापनाये | समागत्य " अपशकुन दुर्निमित्त उडावणनिमित्तं करेमि काउस्सग्गं अन्नत्थूससीएणम" इत्यादि उक्तिपूर्व कायोत्सर्गः क्रियते एको नमस्कारः चिन्त्यते पारितेऽपि एको नमस्कारः कथ्यते १ पुनः " अपशकुन" इत्यादिकथनपूर्वं द्वितीयः कायोत्सर्गः क्रियते तन्मध्ये नमस्कारद्वयं चिन्त्यते, पारिते नमस्कारद्वयं कथ्यते २ पुनः “ अपशकुन" इत्यादिकथनपूर्व तृतीयः कायोत्सर्गः क्रियते तम्मध्ये नमस्कारत्रयं चिन्त्यते पारितेऽपि नमस्कारत्रयं कथ्यते ३ ततः -
294
श्रावकाणामतिचारचिन्तना
धिकारः
७४
घृत- पतने दोषनिषेधाधिकार
७५
॥ १४७ ॥