________________
संख्या
विषयः
१ पूर्व करेमि भंते ! पश्चात् इयापथिकी- अधिकार: ॥
२ पर्वदिने एव पौषधाचरणाधिकारः ! ...
३ श्रीमहावीरदेवस्य षटुल्याणकाधिकारः ।
४ श्री अभयदेवसूरेः खरतरगच्छेशत्वाधिकारः ।
५ आयरिय उवज्झाए श्रावकपठनाधिकारः ।
८ पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदित्यधिकारः ९ कसेलपानीयाधिकारः ।
६ साधूनां साध्वीभिः समं बिहारनिषेधाधिकारः । ...
७ पर्युषितद्विदलमण्डकग्रहण विचाराधिकारः ।
१० आचाम्ले द्रव्यद्वयग्रहणाधिकारः ।
१९ अपकदुग्धमध्ये द्विदलमहणनिषेधाधिकारः ।
विषयानुक्रमः ॥
पत्राङ्कः
14.
***
१
६
१६
१९
२९
३०
३५
३९
४४
E
४९
संख्या
विषयः
पत्राङ्कः
१२ सङ्गरप्रमुखानां द्विदलत्वाधिकारः । ...
४९
१३ भावकाणां पानकागार- निषेधाधिकारः ।
५०
५१
२४ तरुणस्त्रियाः मूलप्रतिमा पूजानिषेधाधिकारः । १५ श्रावकाणां एकादश प्रतिमावहननिषेधाधिकारः । ... १६ अनेकोपवास प्रत्याख्याननिषेधाधिकारः ।
५२
५४
...
५६
५७
१७ सामायिकदण्डको वारत्रयं वाक्य इत्यधिकारः । ... १८ श्रावकाणां चलवळकं नैश्चयिकं न भवतीत्यधिकारः । १९ पौषधिकानां पश्चिमरात्रौ नवीनसामायिकमहणाधि ५९ २० उग्बाडापोरिसी-भणनाधिकारः ।
५९
२१ जातक कपिण्डनिषेधाधिकारः ।
६०
wwww
२२ तस्स धम्मस्स केवलिपन्नत्तस्स कथननिषेधाधिकारः ।
६२
...