________________
सामाचा- रीशन-
॥१७४॥
निरुद्धनिमित्तं वा तव करइ इत्युक्त्वा उपवासं, आयंबिलं, एगासणं वा, प्रत्याख्यानं कारयति, उपवासे आयंबिले निरूद्धत्ति उपधान
सापाने निर्षि च निमित्तेति वक्तव्यं । ततः प्रथमक्षमाश्रमणेन बहुवेलं संदिसावेमि द्वितीयक्षमाश्रमणेन विधिः बहुवेलं करेमि तृ.क्ष० वइसणं संदिसावेमि च.क्ष. वइसणं ठाएमि पं० क्ष० सज्झायं संदिसावेमि प.क्षक सज्झाय अधिकार
करेमि सप्तक्ष. पांगुरणं संदिसावेमि अष्टम० क्ष० पांगुरणं पडिगाहेमि नवम० क्ष० कट्ठासणं संदिसावेमि दसमक्ष. - कट्ठासणं पडिग्गहेमि । ततो मुखवस्त्रिका प्रतिलेख्य बन्दनकद्वयं ददाति, गुरुर्वदति सुखतप उपधानवाही वदति तुम्हा-15)
रह प्रसादइ इति प्रभातसंबन्धी उपधानविधिः।५। 51 अथ उपधाने तृतीय-प्रहर-संबंधिविधिलिख्यते, तथाहि-तृतीयप्रहरस्य प्रतिलेखनायां जातायां स्थापनाग्रे मालि
कादेशेन ईर्यापथिकी प्रतिक्रम्य प्रथमक्षमाश्रमणेन पडिलेहणं करेमि द्वितीय क्ष. पोसहसालं पमलेमि, इत्युक्त्वा मुखवत्रिका प्रतिलिखति, एवं क्षमाश्रमणद्वयदानपूर्व अङ्गप्रतिलेखनां मुखवस्त्रिको प्रतिलिखति, ततो वसतिः प्रमार्जयति तत्र यदि तस्मिन् दिने भोजनं कृतं भवति, तदा पदस्थसमीपे क्रियाकरणादर्वाक् परिधानवेषं एक प्रतिलिखति न शेषव-10 स्वाणि, अथ यदि तस्मिन् दिने उपवासो भवति, तदैक वेषमपि न प्रतिलिखति, ततः पदस्थसमीपे समागत्य र्यापथिकी
॥१७४।। प्रतिक्रम्य प्रतिलेखनां अङ्गमतिलेखनां च पुनर्गुरुसमक्षं करोति, ततो मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति तत-16 श्चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानं कृत्वा, क्षमाश्रमणदशकं ददाति, तथा-ओहि पडिलेहणं संदिसावेमि १ ओहि
248