________________
सामाचा
शत
कम् ।
॥ ३५ ॥
शाकग्रहणम् ५ । इत्यादिकमाचरणौ कादशकं पनर्त्तितं । श्रात् कियता कालेन श्रीदेवेन्द्रसूरिः मालवकात् समेतो गुर्जरत्रायां, स्तम्भतीर्थे विजयचन्द्रसूरिः श्रुतः" इत्यादि । तथाचाऽयं परमार्थः, पूर्व लिखित श्रीस्थानाङ्गसूत्रवृत्तिनिशीथभाष्य चूर्णि श्रीबृहत्कल्पभाग्यजीत कल्प- श्री आचाराङ्गसूत्र महानिशीथ तपागच्छीयप्रबन्धादिग्रन्थसम्मत्या खपरगच्छीयगीतार्थाम्नायपरम्परया च साधूनां साध्वीभिः समं निष्कारणे विहारनिषेधो दृश्यते पुनः यत्सर्वज्ञभाषितं तत्सत्यं नाऽस्माकं कोऽपि मताभिनिवेशोऽस्ति |
॥ इति साधूनां साध्वीभिः समं विहारनिषेधाधिकारः ॥ ६ ॥
ननु - केषांचिद्गच्छे पपितं वलचणकमाषादि द्विदलं गोधूममण्डकादिकं च साधुप्रमुखा न गृह्णन्ति, आत्मनां गच्छे तु तग्रहणप्रवृत्तिः दृश्यते सा किं सिद्धान्तादिमूला ? किं वा स्वगच्छसम्प्रदायगम्या ? उच्यते-सिद्धान्तादिमूला एव एषा, यतः श्रीमहावीरदेवेन स्वयं तम्हणात् यदुक्तं श्रीआचाराङ्गप्रथम श्रुतस्कन्धे नवमाध्ययने चतुर्थोद्देशके श्रीमहावीर| देवस्य आहारग्रहणाधिकारे ( २८३ पत्रे ), तथाहि
अदु जाव इत्थ हेणं ओअण १ मंथु २ कुम्मासेणं ३ एआणि तिणि पडिसेवे अड्ड मासे अ जावयं भवनं ॥ व्याख्या- श्रीशीलाङ्काचार्यकृता वृत्तिः एषा, यथा- 'अथेति', आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन, केन ? 'ओदनमंथुकुल्माषेण' ओदनं च कोद्रवौदनादि १ मंथु च-वदरचूर्णादिकं २ कुल्माषाश्च भाषविशेषा एव ३ उत्तरापथे
१ अग्र निवेन धर्मसागरेण स्वकृतायां प्रवचनपरीक्षायों ( ३८५ पत्रे ) साध्वीभिः समं साधूनां विद्वासे स्वीकृतः ।
70
पर्युषितद्विदलमंड
कग्रहण
विचारः
19
॥ ३५ ॥