SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ धान्यविशेषभूताः पर्युषितमापा वा सिद्धमाषा या ओदनासुधा शशि राम हाल सेन आत्मानं यापयतीति सम्बन्ध इति । एतदेव कालावधिविशेषतो दर्शयितुमाह-"एआणि तिष्णि" इत्यादि, एतानि ओदनादीनि अनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात् कस्यचिन्मन्दबुद्धेः स्याद् आरेका, यथा त्रीण्यपि समुदितानि प्रतिसेवते इत्यर्थः, अतः तद्व्युदासाय 'त्रीणि' इति अनया सङ्ख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि सावा यथालाभं प्रतिसेवते इति, कियन्तं कालं? इति दर्शयति, अष्टौ मासान् ऋतुबद्धसञ्जकान् आत्मानं अयापयत् वर्तितवान् , भगवान् इति अत्र कुल्माषशब्देन द्वितीयव्याख्याने पर्युषितमाषा उक्ताः, रात्रिवासिन इत्यर्थः, ते च भगक्ता श्रीमहावीरदेवेन स्वयं गृहीताः ॥ १॥ | पुनरत्रैवोदेशकेऽग्रेतनालापके ( २८५ पत्रे)-"अवि सूइयं वा सुकं वा सीअं पिंड पुराणकुम्मासं । अदु बुक्कसं पुलागं M वा लद्धे पिंडे अलऽ दविए ॥ १०७॥" 'सूइअंति, दध्यादिना भतं, आकृतमपि तथाभूतं शुष्कं वा बल्लचणकादि, a a या सापड पुराणकुम्मास । अदु बुक्कस पुलागं शीतपिण्डं वा-पर्युपितभक्तं तथा "पुराणकुम्मासं" वा बहुदिवससिद्धस्थितकुल्माषं "चुकसं"ति चिरन्तनधान्यौदन, यदि वा पुरातनसक्तुपिण्डं, यदि वा बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा “पुलाकं"-यवनिष्पावादि, हा तदेवम्भूतं पिण्डं अवाप्य रागद्वेषविरहात् द्रविको भगवान् तथा अन्यस्मिन् अपि पिण्डे लब्धेऽलब्धे वा द्रविको। एष भगवान् इति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाऽपि अलब्धे-अपर्याप्ते अशोभने आत्मानं आहार दातारं वा जुगुप्सते इति ॥ अनाऽपि पुराणकुल्माषशब्देन बहुदिवससिद्धस्थितकुल्माषो व्याख्यातः" अपि च-बुक 71 "था "पुराणकुम्मासँ" भागोरसं गोधूममण्डकं अपि पिण्डे लन्धेऽल आत्मानं आहार है। शीतपिण्डं या पतितपण्डं, यदि वा बहुदिवसमा भगवान् तथा अन्यस्मिन् अपर्याप्त अशोभने आत्मानमा
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy