________________
पर्युषित
सामाचा- रीशतकम् ।
सशब्दद्वितीयव्याख्याने, बहुदिवससम्भृतगोधूममण्डकं व्याख्यातं, ततः प्युपितद्विदलपयुषितगोधूममण्डकयोः यो-16 रपि ग्रहणं स्वयं अङ्गीकरणेन भगवता साधनामपि अनुज्ञातम् । एवमाचाराङ्गचूी अपि, तथाहि-'सुचिते णाम कुसणि तं द्विदलमडअसूचितं भक्तं, सीतपिंडो-बासी तत कूरो पुराणकुम्मासो वि पजुसिजकुम्बासो अदुवकसं पुलागं का लद्धे पिंडे अलद्धए कग्रहणदविए, एकतो पुराणधण्णवक्कसं पुराणसतुगा च पुराणगोरसो वा पुराणगोधूममण्डको वा, पुलागं णाम अवयवो निष्फावादि, लद्धेवि पजसे, दविओ नाम न रागं गच्छति" इत्यादि, अत्राऽपि पयुषितद्विदलगोधूमयोः ग्रहणं व्याख्यातं ॥२॥ | नच वाच्यं, श्रीमहावीरदेवस्य लोकातीठमार्गत्वात् भवतु नाम पर्युषितद्विदलादिग्रहण, परं विधिवादेन साधुभिः अपि कुत्राऽपि तद्रहणं व्यधायि ? उच्यते-श्रीओपपातिकप्रथमोपाङ्गे (३९ पत्रे ) बाह्यतयोऽधिकारे श्रीमहावीरशिष्यसाधुभिः तद्हणं कृतं, तथाहि
'तेणं कालेणं इत्यादि, तावत् , अन्नगिलायए' ततश्च-"अरसाहारे विरसाहारे अंताहारे पंताहारे लुद्दाहारे सेतं रस परिच्चाए' इत्यादि।
व्याख्या-'अन्नगिलायत्ति अन्नं-भोजनं विना ग्लायति, अन्नग्लायकः, स च अभिग्रहविदोपात् प्रातरेव दोषात् न “अर-17 साहारे"त्ति भुगिति इत्यादि, "अरसो' हिंग्वादिभिः असंस्कृतः आहारो यस्य स तथा, "बिरसाहारे"त्ति विगतरसः पुरा-४॥३६॥ णधान्यौदनादिः "अंताहारे"त्ति, अम्ते भवं अन्त्य जघन्यधान्यं बल्लादि “पंताहारे"ति, प्रकर्षेण अन्त्यं वल्लाद्येव भुक्तावशेष पर्युषित वा 'लूहाहारेत्ति रूक्ष रूक्षस्वभावं', इत्यादि, अनापि पंताहारव्याख्याने पर्युषितवलादिग्रहणं साधूनामपि अनुज्ञात
72.