________________
सामाचा- रीशत-
भणति “इच्छाकारेण तुम्मे अम्हं सबविरइसामाश्य आरोवणथं चेइआई बंदावेह", यः पुनः पूर्वाऽप्रतिपन्नसम्यक्त्वादि-11 दीक्षादानगुणाः स "सम्मत्तसामाइय १ सुअसामाइय २ सबविरइसामाइय ३ आरोवणथं ति" भणति, गुरुराह "वंदावेमो" पुनरपि ८
विधिः क्षमाश्रमणं दत्त्वा गुरुपुरतो जानुभ्यां तिष्ठति गुरुरपि तस्य शीर्षे वासं क्षिपति, ततो गुरुणा सह चैत्यानि वन्दते,
अधिकारः गुरुरपि स्वयमेव शान्तिनाथ-शान्तिदेवतादिस्तुतीर्ददाति शासनदेवताकायोत्सर्गे उद्योतकरचतुष्कं चंदेसुनिम्मलयरा फ्जंत चिन्तयति, गुरुरपि पारयित्वा स्तुतिर्ददाति, शेषाः कायोत्सर्गस्थिताः शृण्वन्ति, पश्चात् सर्वेऽपि उद्योतकरं पठन्ति, ततो नमस्कारत्रिकं कथयन्ति, ततो जानुभ्यां स्थित्या शक्रस्तवं पञ्चपरमेष्टिस्तवं च भणन्ति, ततो गुरुर्वेषं अभिमन्त्रयति पश्चात् क्षमाश्रमणं दत्त्वा शिष्यो भणति “इच्छाकारेण संदिसह भगवन् तुम्भे अम्हं स्वहरणाइ वेसं समप्पेह", ततो नमस्कारपूर्व सुगृहीतं करेहत्ति भणन् शिष्यो दक्षिणवाहुसंमुखं रजोहरणदसिकाः कुर्वन् पूर्वाभिमुख उत्तराभिमुखो वा वेषं समर्पयति, पुनः क्षमाश्रमणं दत्त्वा रजोहरणादिवेषं गृहीत्या ईशानदिशि गत्वा आभरणाद्यलकार उन्मुञ्चति वेषं च परिदधाति, प्रदक्षिणावर्त चतुरडलोपरि कतितकेशो गुरुपार्धमागत्य क्षमाश्रमगं दत्त्वा भणति “इच्छाकारेण तुम्हे अम्हं अहूं गिण्हह" पुनः क्षमाश्रमण दत्त्वा ऊर्ध्वस्थितस्य ईषद् अवनतकायस्य नमस्कारत्रिक उच्चरयित्वा ऊर्ध्वस्थितो गुरुः प्राक्षायां लग्न-1 वेलायां समकालनाडीद्विकमवाहवर्ज अभ्यन्तरं प्रविश्य श्वासं अस्खलितं अट्टात्रिकं गृहाति, तत् समीपस्थितसाधुः सदश- १७१ ।। वस्त्रेण अट्टाः प्रतीच्छति, ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति “इच्छाकारेण तुब्भे अम्हं सवविरइसामाइयआरोवणत्य