________________
सामाचा
शतकम् । ॥ १४४ ॥
अनुयोगपडिम्हणत्थं करेमि काउस्सगं" इत्यादि भणित्वा कायोत्सर्गः क्रियते, लोगस्स उज्जोअगरे एको चिन्त्यते पार्थते च लोगस्स १ कथ्यते यदा उद्देशका अध्ययनानि च परिपूर्णानि भवन्ति, तदा वन्दनकद्वयं दीयते, समाप्तौ प्रारम्भे च वन्दनकद्वयं दीयते । इत्यनुयोगविधिः, उद्देशो वाचनासूत्रप्रदानमित्यर्थः १, समुद्देशो व्याख्याया अर्थप्रदानमिति २, अनुज्ञा सूत्रार्थयोः अन्यप्रदानं प्रति अनुमननं ३, मुखत्रस्त्रिकां प्रतिलेख्य वन्दनकद्वयं दीयते पश्चात् क्षमाश्रमणदान - पूर्वमनुयोगं विससर्जः । अनुयोगविसजनार्थं काउस्सगं करेह । अनुयोगविसर्जनार्थं करेमि काउस्सग्गमित्यादि भणित्वा कयोत्सर्गे नमस्कार एकश्चिन्त्यते पार्यतेऽपि एकः कथ्यते पश्चाद् विश्रामण्यं कृत्वा मिथ्या दुष्कृतं दीयते ॥ ७२ ॥ ॥ इत्यनुयोगदान विसर्जनविधिरधिकारः ॥ ७० ॥
ननु - पाक्षिक- चातुर्मासिक प्रतिक्रमणे यथा भवनदेवतायाः कायोत्सर्गः स्तुतिश्च कथ्यते--- तथा सांवत्सरिकप्रतिक्रमणेऽपि कथ्यते न वा ? उच्यते पाक्षिक - चातुर्मासिक-सांवत्सरिकप्रतिक्रमणे भवनदेवता थुई अधिकी कहिजइ इति श्रीतरुणप्रभसूरिकृत बालावबोधवचनप्रामाण्यात् कथ्यते एक, यत्तु श्रीविधिप्रपायां श्रीजिनप्रभसूरिभिः प्रोक्तं "सांच्छरिए भवनदेवता काउस्सग्गो न कीरइ न य थुई असज्झाय काउस्सग्गोवि न कीर३" इति तत्परमार्थ तु त एव जाणन्ति । ननु श्री तरुणप्रभसूरिवचनोक्तिसम्मतिः कुत्राऽप्यस्ति जीर्णग्रन्थे ! उच्यते-हेतुगर्भे तथैव प्रतिपादनात् तथाहि श्रुतदेवतायाः प्रत्यहं स्मृत्या तु आराध्यत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवताकायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य
288
योगविसजनविधि
| रधिकारः
७०
पर्युषण पर्वणि भवन
देवताका
योत्सर्गः
७१
॥ १४४ ॥