SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ क्षेत्रान्तर्गतत्वात् भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमाना क्रियते, स्तवस्थाने अजितशान्तिस्तव पाठश्च । उक्तं च "पुर्ष विहिणेव सबं, देवसि वंदणाइतो कुणइ । सिज्झसुरी उस्सग्गो, भेओ संतिथयपढणे य ॥१॥" इत्यादि पाक्षिकमतिक्रमणविधिः । चातुर्मासिक-सांवत्सरिकपतिक्रमणयोरपि क्रम एष एव, नवरं नाम्नि विशेषः, कायोत्सर्गे च चातुर्मासिकप्रतिक्रमणे चतुर्विंशतिस्तवविंशतिः चिन्तनं । सांवत्सरिकप्रतिक्रमणे च चत्वारिंशच्चतुर्विंशतिस्तवः, तदन्ते एको नमस्कारश्च चिन्त्यते । क्षामणकं च पाशिकचातुर्मासिक्योः पञ्चानां, सांवत्सरिके च सताना, श्रीगुर्वादीनां यदि द्वौ शेषौ तिष्ठतः।। उकंच__ "एवं चिअ चउम्मासे, वरिसे अ जहकर्म विही नेओ । पक्खियचउमासवरिसे-सु नवरि नामंमि नाणत्तं ॥१॥ तह उस्सग्गो जोया, बारस वीसा समं गलिगचत्ता । संबुद्धखामणं ति-पण-सत्त साहूण जह संखं ॥२॥ इत्यमेव श्रीप्रवचनसारोद्धारवृत्ती, तथाहि"पाक्षिकादिषु त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भवनदेवताकायोत्सर्गः क्रियते" इत्यादि । एवं श्रीदेवेन्द्रसूरिविरचित पडावश्यकवन्दारकवृत्तावपि (८५ पत्रे) पाक्षिक-चातुर्मासिक-सांवत्सरिक-प्रतिक्रमणत्रयेऽपि भवनदेवताकायोत्सर्गः प्रतिसामा०२५वरिया पादितोऽस्ति, तथाहि-तथा पाक्षिकादीनि 289
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy