________________
सामाचारीशत
॥१४५॥
"मुहपत्ती वंदखामणय, संवुद्धाखामणं तहाऽऽलोए। बंदणपत्तेयखामणाणि, बंदण य सुत्तं च ॥१॥
पर्युषणपमुत्तं अम्भुट्ठाणं, उस्सग्गो पुत्तिवदर्ण तह य । पजते खामणया, तह चउरो थो छोभवंदणया ॥२॥ दावणि-भव(एस विही पक्खियपडिकमणे)
नदेवतापक्खिय तिन्नि सयाई, उसासा पण सयाउ घउमासे । अट्ठसहस्सं चरिमे, सिजसुरीए तहुस्सग्गो ॥ ३॥” इति । कायोत्सर्गः इस्थमेव श्रीतिलकाचार्यकृतावश्यकवृत्तावपि, तथाहि-पाक्षिकप्रतिक्रमणान्ते गुरुवचनसंग्रहगाथा, "अहमपि मे खामेमि अधिकारः तुम्भेहिं समं मत्थएण वंदामि, आयरिय-संति नित्थारपारगाओ गुरुणो उ वयणाई" उतार्था । भवनदेवता-क्षेत्रदेवतयोः । ७१ कायोत्सर्ग कुर्वन्ति, अजितशान्तिस्तवं पठन्ति, गतं पाक्षिक । एवं चातुर्मासिकं नवरं तत्र पञ्चशतोच्चासमानकायोत्सर्गः।। पाक्षिकएवं सांवत्सरिकमपि तत्राऽष्टोत्तरसहस्रोच्छासः कायोत्सर्गः । एवं हारिभद्यामपि पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रति- सूत्रभणने क्रमणोऽपि । सिजसुराए कायोत्सर्गस्य करणं समानमेव प्रतिपादितमस्ति, नानात्वं तु कायोत्सर्गे, लोकोद्योतकरचिन्तनं तत्तु नामग्राहं पृथक् पृथक् प्रतिपादितमस्ति । एवं श्रीआवश्यकचूर्णावपि (२६६ पत्रे), तथाहि-"चाउम्मासिए एगो
अधिकारः उवसग्गदेवयाए काउस्सग्गो कीरइ, संवत्सरिए खित्तदेवयाए वि कीरए अज्झहिओ" इत्यादि । एवं श्रीजिनभद्रसूरिपट्टालङ्कारश्रीजिनचन्द्रसूरिशिष्यकृतघडावश्यकवालावबोधेऽपि, पाक्षिकादित्रयप्रतिक्रमणानन्तरं दैवसिकमतिक्रमणेऽयं विशेष उक्तः, तथाहि-"केवलं भवनदेवता काउस्सग्ग थुई अधिक कहिजइ, अजितशान्तिस्तव कहिजइ । लघुस्तवन उवसम्ग कहिाइ।" पञ्चवस्तुकसूत्रवृत्तौ (८० पत्रे)तु एवं
श्रवणेच
RANTEEMAKAL
290