________________
290
RAKAR
“पम्हट्टमेरसारण, विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवअ-माईणं होइ उस्सग्गो ॥ ४९१॥" व्याख्या-तत्र हि विस्मृतमर्यादा स्मरणं भवति, विनयश्च न फेटितो-नातीतो भवति, 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमणं, आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः । आदिशब्दात् क्षेत्रदेवता-भवनदेवता-परिग्रह इति गाथार्थः ॥११॥
___ "चाउम्मासिअ वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुराए, करिति चउमासिए वेगे ॥ ४९२॥" KI चातुर्मासिके वार्षिके च, प्रतिक्रमणे इति गम्यते कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्यामुरायाः, भवनदेवतायाः कुर्वन्ति इत्यर्थः, चातुर्मासिकेऽपि एके मुनयः इत्यर्थः ॥ ७१ ॥
॥इति पर्युषणपर्वणि भवनदेवता-कायोत्सर्गः ॥७१॥ ननु-यः पाक्षिकसूत्रं भणति ये च शृण्वन्ति ते पूर्व किं पठन्ति ? उच्यते-तत्र यः सूत्रं भणति, तस्याऽयं क्रमः--"सामाइअसुत्तं उस्सग्गसुतं भणिय, खमासमणेण पक्खियमुत्तं संदिसावेमि पुणो खमासमणेण पक्खियसुत्तं कडेमित्ति भणित्ता नमुक्कारतिगं कडिअ पक्खियसुत्तं भणइ", इति ये च पाक्षिकसूत्रं शृण्वन्ति तेषां चाऽयं क्रमः, तथाहि
"जे असुणंति ते उस्सग्गसुत्ताणंतरं तस्स उत्तरीकरणेणं तिदंडगं पढि काउस्सग्गो ठंति" इति श्रीविधिप्रपायां श्रीजिनप्रभसूरिवाक्यं । श्रीतरुणप्रभसूरिकृतपडावश्यकवालावबोधे तु पाक्षिकसूत्रकथकस्य प्रारम्भे नमस्कारत्रयभणनमेव दृश्यते, तथा च तत्पाठ:-"देवसिअआलोइ पडिकंतं पक्खियं पडिकमावेह इसु कही। चउमासिए चउमासि पडिकमावेह इसुं कही । संवच्छरिए संवच्छरिअं पडिक्कमावेह इसुं कही, करेमि भंते इत्यादि इच्छामिठामि काउस्सगं जो मे पक्खिओ अइ-14