________________
actor
सामाचा
तिन्नि अंबिलाणी तो तिहं अज्झयणाणं अरिहंतचेइयाणं' इत्यत आरभ्य बोसिरामि यावत् एगा चायणा दिजड़ है। उपधानरीशत
अत्रोपवामाः साधों द्वौ पौषधः चत्वारः इदं अरिहंतचेइआणं तपः चउकडेति नाम चतुर्थमुपधानं। ४ । "नामारिहंत चरा विधिः कम् । IAधीसत्थए पहम अट्ठमं तओ लोगस्स उज्जोअगरे" इत्यत आरभ्य चउत्रीसंपि केवली इति यावत् पढमा वायणा दिजइ १
अधिकारः "पुणो वारसहिं आयंविलेहिं गएहिं उसभमजिप वंदे" इत्यत आरभ्य वद्धमाणं चेति यावत् बीआ वायणा दिजइ २|| 'पुणो तेरसहिं आयंबिलेहिं एगहिं "एवं मर" इत्यत आरभ्य प्रान्तं यावत् तझ्या वायणा दिजइ ३ अत्रोपवासाः सार्धमतदा, पौषधा अष्टाविंशतिः, विधिना बहने तु उपवासाः सार्धपञ्चदश पौषधास्तु अष्टाविंशतिरेव, इदं चरवीसत्धयतपः अट्ठावीसडेति नाम पञ्चममुपधानं । ५। "दशारिहंतत्यए पढमं चरत्यं तओ पंच आयंबिलाणि अंते पुक्खरवरदीवडे"
इत्यत आरभ्य सुअस्स भगवओ इति यावत् एगा वायणा दिजइ, अत्र उपवासाः सार्धत्रयः पौषधाः पद, इदं पुक्रवर ६ वरदीवढे तपः छक्कडेति नाम पाठं उपधानं ॥६॥ सिद्धत्यय-सुयखंघे "सिद्धाणं वुद्धाणं" इत्यत आरभ्य तारेइ नरं वा नारिं *वा इति यावत् एगा वायणा दिजइ, अत्र उपवासः एकः स च चतुर्विधाहार एव पौषधोऽपि एकः, इदं सिद्धाणं बुद्धाणं
तपोमालेति नाम सप्तमं उपधानं ॥७॥ ३ अथोपधानप्रवेशनविधिः प्राह-यदि वहवः श्रावकाः श्राविकाच उपधाने प्रविशन्ति तदा संघनाना चन्द्रवलं ग्राह्य, संघस्य कुम्भराशिः ज्ञेयः, तदभावे यो या वा प्रविशति तन्नाना चन्द्रबलं ग्राह्यं १ ॥७३॥ तथा उपधानवाही सन्ध्यायां वाचकादिपदस्थसमीपे समागत्य ईर्यापथिको प्रतिक्रमति, ततः क्षमाश्रमणं दत्वा भणति,
246