SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ धसंख्या २ नानानि चाडप महायुमर म दुवालसं तओ पंचण्डं अज्झयणाणं नमोअरिहंताणं इत्यत आरभ्य नमो लोए सबसाहूणं यावत् एगा वायणा दिजइ१ । इत्थ पुण अज्झयणा अट्ठ तओ आयंबिल अद्वगं अट्ठमं च ३ तो तिण्हं अज्झयणाणं एसो पंच नमुकारो इत्यत आरभ्य हवइ मंगलं यावत् बीया वायणा दिजह २ अत्रोपवासाः सार्धद्वादश, पौपधाविंशतिः, विधिना वहनेतु उपवासा द्वादश पौषधाश्च षोडश, इदं पंचमंगलमहामुअखंध नमुक्कारतपः विसडेति नाम इदं प्रथमोपधानं ।११ इरियावहिआ-सुअखंधे वि अटु अन्झयमा तिणि चरमाणि चूला भिन्नइ, तत्थ दुवालसमे तवे पुण्णे "इच्छाकारेण संदिसह" इत्यत आरभ्य जे मे जीवा विराहिया "थावत्" पढमा वायणा दिजइ १ तो आयंबिल अट्ठमे अट्ठमे च कए एगिंदिया इत्यत आरभ्य ठामि काउस्सग्गं यावत् वीआ वायणा दिडाइ २ अनाऽपि उपवासाः सार्धद्वादश पोपटाविंशतिर्विधिना बहने तु उपचासा द्वादश पीपधाः षोडश, इदं इरियावहियातपः विसडेति नाम इदं द्वितीयमुपधानं । २ । “भावारिहंतत्थर पढम अट्ठमं तओ नमुत्थुणं" इत्यत आरभ्य “गंधहत्यीर्ण" यावत् पढमा वायणा दिजइ १ "तओ सोलसएहिं अंबिलेहिं गएहिं लोगुत्तमाणं" इत्यत आरभ्य धम्मवरचाउरंतचक्कयट्टीणं यावत् षीया बायणा [दिजइ २ "पुणो तओ सोलसहिं अंबिलेहिं गएहि अप्पडिठ्यवरनाणदंसणधराणं इत्यत आरभ्य सचे तिविहेण वंदामि | | यावत् तझ्या बायणा दिजइ ३ अत्रोपवासा द्वाविंशतिः पौषधाः पञ्चत्रिंशत् , विधिना बहने तु उपवासा एकोनविंशतिः | पौषधाः पञ्चत्रिंशदेव ३५ इदं नमुत्थुणं तपः पांत्रीसडेति नाम तृतीयमुपधान।३। "ठवणारिहंतत्थए पुर्षि चउत्थं तो RARE ****** 245
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy