________________
ज्ञानयाख्या-चैत्यालशान्त २: साधूनामा
| पूर्व करेमि भंते ! -
नदी यावहियं अधिकारः
सामाचा
एवमेव श्रीश्रावकधर्माप्रकरणेऽपि । तथाहिरीशत
चैत्यालये १, स्वनिशान्ते २, साधूनामन्तिकेऽपि वा ३ । कार्य पौषधशालायां ४, श्राद्धस्तद्विधिना सदा ॥१॥ कम्।
व्याख्या--चैत्यालये-विधिचैत्ये १ स्वनिशान्ते स्वगृहेऽपि, विजनस्थाने इत्यर्थः २, साधूनामन्तिके साधुसमीपे ३, पोषो
ज्ञानादीनां धीयतेऽनेनेति पौषध-पर्वानुष्ठानम् , उपलक्षणत्वात्सर्वधर्मानुष्ठानार्थ शालागृह-पौषधशाला तत्र वा ४, तत्सामा-1 ॥ २॥
यिक कार्य श्राद्धैः सदा नोभयसन्ध्यमेवेत्यर्थः । कथम् ? विधिना 'खमासमणं दाउं इच्छाकारेण संदिस्सह भगवन् ! सामाइय महपतिं पडिलेदे मिति, भणिअ बीअखमासमणपुवं मुहपुत्तिं पडिलेहि खमासमणेण सामाइ संदिसाविअ, बीअखमासमणपुवं सामाइअं 'ठामि'त्ति वुत्तं खमासमणदाणपुचं अद्धावणयगत्तो पंचमंगल कहित्ता-करेमि भंते! सामाइअंसावज जोग पञ्चक्खामि जाव निअम पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारबेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ इति सामाइअ सुत्तं भणइ, तओ पच्छा इरिआवहियं पडिक्कमइ ॥ इत्यादि ॥२॥
एवमावश्यकलघुवृत्तावपि । तथाहि-शिक्षात्रतेषु आद्यव्रतमाहसामाइयं नाम सावजजोगपडिवजणं निरवजजोगपरिसेवणं च । इह श्रावको द्वेधा,-श्रीमान् दरिद्रश्च, द्वावपि निरपायो चैत्ये १ साधुसमीपे २ स्वगृहे ३ पौषधशालायां वा ४ सामायिक प्रतिपद्यते
'करेमि भंते ! सामाइयं सावज जोग पञ्चक्खामि, जाव निअम पजुवासामि दुविहं तिविहेणं'त्ति,पश्चात् ईयर्यापथिकी प्रतिसे क्रमतः, ततः स्वाध्यायं कुरुत इति ॥३॥ पुनरत्रार्थे पूर्वाचार्यविनिर्मिताश्रीआवश्यकचूर्णिरपि तथैव (पृ०२९९)। तथाहि
।॥२
॥