SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 266 कथं अन्यदा व्युत्यजन्ति, तथा च या गृहिण्यो नीरोगा अपि सम्यक्त्वप्रतिपत्त्यनन्तरं स्वदेशानुरोधाद्वा १ धर्मादिकारणाद्वा २ वस्त्रमालिन्यादि भयाद्वा ३ यूकापातादिशङ्कया वा ४ वैधव्यस्थित्या वा ५ अपरिहितकचुका अस्थानविदीर्णपरिधाना अस्थगित शिरसः परिधानाऽञ्चलस्थगितशिरसो वा स्त्रीवृन्दमध्येऽपि चिरं तिष्ठन्ति । किं पुनः पुरुषा - लोके ता विराधका एव बोद्धव्याः प्रवचनलाघवहेतुत्वादिति, एवमेव कृतसामायिकायाः श्राविकाया उत्सर्गतो वस्त्रत्रयस्यैव ग्रहणं. श्रीसन्देहदोलावलीसूत्रे ( ६९ पत्रे ) युगप्रधान श्रीजिनदत्तसूरिभिर्लिखितमस्ति, तथाहि- "एवं कयसामइया, वि साविगा पढमनयमपणेह । कडिसाडगकंचुयमु-तरीज्ज - वत्थाणि धारेइ ॥ ४७ ॥ गाथा । ननु - कृतसामायिकश्राविकाया यद् वस्त्रत्रयं उत्सर्गतः प्रतिपादितं तत् ज्ञातं परं अपवादतः सा कियन्ति वस्त्राणि विभृयात् ? उच्यते - शीतादिकारणे सति प्रागुक्तपरिधानशाटक-कञ्चुकोत्तरीयरूपाणां औत्सर्गिक वस्त्राणामुपरि पुनः प्राव रणवस्त्रत्रयेण अङ्गानि आच्छादयति, अत एव शरीरलग्नवस्त्रत्रयादधिकं एकं द्वे वा त्रीणि वा व वस्त्राणि प्रावरीतुकाभाऽपि असौ प्राचरणं संदिशति एवं प्रावृणोति नाऽन्यथा । प्रतिक्रमणे तु षोढाऽऽवश्यककरणवेलायां पुनखिपदं शीताद्यबाधाद्यपवादपरिगृहीतं प्रावरणरूपं वस्त्रस्थानत्रयं परिहरति, स्वस्थानोपयुक्त कशा टिका कञ्चुकोत्तरी येभ्योऽन्यत् प्रतिक| मणकाले श्राविकाया न कल्पते इत्यर्थः । इत्थमेव कृतसामायिकायाः श्राविकायाः अपवादपदेन श्रीजिनदत्तसूरियुगप्रधा| नैरपि सन्देहदोलावलीसूत्रे ( ६९ पत्रे ) प्रतिपादितमस्ति । तथाहि
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy