________________
विषयः
संख्या
पत्रातुः
५१ साधूनां भक्तपानग्रहणाय योग्यायोग्याधिकारः ।... १२२
५२ " होइ मंगल" इति पाठनिषेधाधिकारः ।
५३ अशनादिनिर्णयाधिकारः ।
५४
नामभक्ष्यत्वाधिकारः ।
५५ लवणादिसप्तानां प्रासुकाधिकारः । ५६ सचित्ता चित्तचूर्ण विचाराधिकारः ।
६१ चतुर्थ्यां श्रीपर्युषणापर्वकरणाधिकारः । ६२ श्रीजिनवल्लभरि सामाचार्यधिकारः । ...
६३ श्री जिनदत्तसूरि सामाचार्यधिकारः । ... ६४ श्रीजिनपति सूरिसामाचार्यधिकारः । ...
१२३
१२५
१२८
१२९ ... १३१ १३१
५७ प्राकमपि पानीयमियता कालेन सचित्तं भवतीत्यधि. ५८ जर्यादिकाप्रमुखाणां प्राह्मामाद्याधिकारः ।
१३२
५९ देवसिकरात्रिकप्रतिक्रमणं कियत्कालं यावच्छ्रुध्यतीत्य. १३३
६० पञ्चम्याः पर्वत्वाधिकारः ।
१३४
...
१३५
१३७
१३८
१३९
संख्या
विषयः
६५ व्यवस्थापत्राधिकारः । ६६ पाक्षिकप्रतिक्रमणे क्षामणायां न आन्वरीणानामकः छन्दनादोष इत्यधिकारः ।
६७ देवसियं राइयं पाठका लाधिकारः । ...
www.
***
...
... १४२
१४२
१४३
१४३
६८ एक पट्टमुखको परि वन्दकदानाधिकारः । ६९ पदस्थानां व्यवस्थाविधिरधिकारः । ७० अनुयोगदान विसर्जनविधिरधिकारः । ७१ पर्युषणपर्वणि भवनदेवता कायोत्सर्गाधिकारः ।
१४४
• १४४
७२ पाक्षिकसूत्रभने श्रुतौ च पूर्वपाठकमाधिकारः । १४६ ७.३ लोचकारापणविधिरधिकारः ।
७४ श्रात्रकाणामति चारचिन्तन पाठाधिकारः
७५ घृतपवने तदोषनिवारणविधिरधिकारः । ७६ श्रुत्करणे दोष निवारण विधिरविकारः ।
...
पत्राङ्कः १४१
......
१४६
१४.७
१४.५ ...१.४४