________________
सामाचा-1५ इत्थमेव श्रीरुद्रपल्लीयखरतरगच्छमण्डनश्रीतिलकोपाध्यायविरचितगौतमपृच्छाप्रकरणप्रशस्ती गुरुपरम्परा दर्शिताऽस्ति । नवाजी रीशत- तथाहि-श्रीवर्धमान इति चन्द्रकुलाम्बराक-स्तस्मान्जिनेश्वरमुनीश्वर एव जज्ञे । रङ्गन्नवाङ्गविवृतिप्रथनप्रसिद्ध-माहात्म्य
त्तिकभूरभयदेवगुरुस्ततश्च ॥१॥ सूरिर्वभूव जिनवल्लभनामधेय-स्तत्पादपद्ममधुकृजिनशेखराख्यः । पद्मेन्दुरिन्दुनिभकीर्ति
भरो बभूव, सूरिस्ततो यतिपतिर्विजयेन्दुनामा ।। २॥ तस्माद्बभूवाऽभयदेवसूरि-विध्वस्तविस्तारिकुवादिगर्वः । श्रीदेवभ- देवसूरेः ॥२२॥
द्रोऽथ कृतोरुभद्र-स्ततः प्रभानन्दमुनीश्वरश्च ॥३॥ श्रीचन्द्रसूरिः सुगुरुस्तदीये, पट्टावतंसप्रतिमोऽधुनाऽस्ति । अस्य खरतरगः द्वितीयस्तु धियाऽद्वितीयो, जज्ञे मुनीन्द्रो विमलेन्दुनामा ॥४॥ आचार्यधुर्यत्वमवापिताः श्री-श्रीचन्द्रसूरिप्रवरैस्त्रयोऽमी
च्छेशत्वा
धिकार श्रीचारुचन्द्रो जिनभद्रसूरि-र्गुणाम्बुधिः श्रीगुणशेखरश्च ॥५॥ एतैरेव वितीर्णो-पाध्यायपदो मुनीश्वरोत्तसैः। श्रीदेवभद्रयतिपति-शिष्यः श्री-श्रीतिलकनामा ॥ ६॥ गौतमपृच्छाप्रकरण-विवरणमिदमल्पबुद्धिविभवोऽपि । भव्यजनोपकृतिकृते, कृतवानभ्यर्थितः कृतिभिः ॥७॥ छन्दोलतिलक्षण-दोष?ष्टमस्ति किमपीह । तदखिलमपि मदनुग्रह-वुझ्या शोध्यं विमलधीभिः ॥ गगनतले परिखेलति० ॥९॥ कल्याणाचलभूविका० ॥१०॥ इत्यादिद्वादशपद्यानि, अत्राऽपि | गुरुपरम्परा इयं-चन्द्रे कुले वर्षमानमूरिः बभूव, तत्पट्टे श्रीजिनेश्वरसूरिः, तस्य शिष्यो नवाङ्गीवृत्तिकारकः श्रीअभयदेव
का॥२२॥ सूरिः तत्पट्टे श्रीजिनवभसूरिः इत्यादि ॥७॥
१ संस्कृत ऍपद्ध प्राकृत मॅन्युस्किट्स इन लायमेरी ऑफ दि बॉम्मे मैच ऑफ दि रोषल एसिलाटीक सोसायटी (११०-११ पत्रयोः)
५५
-