SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सामाचा-15वैस्तु प्रतिक्रमणप्रान्ते क्रियते, तथा श्रीजिनबल्लभसूरिणा प्रतिक्रमणसामाचार्या श्रीजिनप्रभसूरिणा च विधिप्रपायां श्रावक-यरीशत- देवसिकप्रतिक्रमणं देवसिकप्रायश्चित्तकायोत्सर्गपर्यन्तमेव लिखितं, तदानीं तत्प्रमाणस्य एव करणात् । अथ श्रीतरुण- तिक्रमण प्रभसूरिकृतपडावश्यकबालावबोधे प्रान्ततोऽग्रेतनः अतिक्रमणानुक्रमेण अनुक्रमो लिख्यते, तथाहि-ततो गीतार्थाऽऽचा- विधिररणावशेन "इच्छाकारेण संदिसह भगवन् खुद्दोबदवओहडावणत्थं करेमि काउस्सर्ग अन्नत्थूसस्सिएणं" इत्यादि भणित्वा | धिकार ॥१६॥ कायोत्सर्ग करोति, सत्र चतुर्विशतिस्तवचतुष्टयचिन्तनं पारिते चैकं चतुर्विशतिस्तवं पठेत् , ततो जानुभ्यां स्थित्वा साधुः पौषधकः श्रावकच "सज्झायं संदिस्सावेमि सज्झायं करेमि" इति भणित्वा नमस्काराणां त्रयं पश्चकं वा कधयेत् । ततः श्रीपार्श्वनाथसंबन्धि स्तोत्रं कथयेत् , ततः शक्रस्तवः "जावंति चेइआई" इत्यादि भणित्वा क्षमाश्रमणदानपूर्व 'जावंत केवि साह नमोऽहंत सिद्धे'त्यादिकथनपूर्वक श्रीपार्श्वनाथलघुस्तवनं भणित्वा जयवीरायेति पठति, ततो भूतलन्यस्तमस्तको मुखे मुखवत्रिकां दत्त्वा “सिरि-थंभणयट्ठियपाससामिणो" इत्यादि गाथायुगलं 'वंदणवत्तिआएं' इत्याद्युक्तिपूर्व कायोत्सर्ग है। कुर्यात् , तन्मध्ये चतुर्विंशतिस्तवचतुष्टयचिन्तनं पारिते चैकश्चतुर्विंशतिस्तवः । ततः क्षमाश्रमणदानेन "भट्टारकश्रीजिनदत्तसूरि-आराधनानिमित्तं करेमि काउस्सग्ग" इत्याद्युतिपूर्व चतुर्विंशतिस्तवचतुष्टयकायोत्सर्ग करोति, पारिते चैक, अस्मिन् दैवसिकप्रतिक्रमणं विना पदस्यसाधु सरेकीभूय प्रतिक्रमणं स्थापनीयं । अथ कदापि कोऽपि श्राद्धादिः । ॥११॥ पश्चादापतति, तदा न शुद्ध्यति तस्य तैः सम प्रतिक्रमणकरणं किंतु स तेभ्यः पृथग् भूत्वा करोति, प्रतिक्रमणं अथ मुख्यसाधुर्यदि वाचनाचार्यादिपदस्थो भवति, तदा आपतिक्रमणसूत्रं यावत् पश्चादप्यापतति । अथ केनाऽपि उत्सूरता | 322
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy