SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 14 सिजसरी उस्सग्गे, नेओ संतिथयस्स पढणे य ॥ ३१॥ एवं चिअ चउम्मरसे, बरिसे अ जहक्कम बिही णेओ । पक्खियघउमासवरिसेसु, नवरि नामस्स नाणत्तं ॥ ३२ ॥ इति योगशास्त्रतृतीयप्रकाशवृत्ती ( २४८ पत्रे ), एवं पाक्षिकवृत्तावपि श्रुतदेवतास्तुतिः, तथाहि-"सुअदेवया-भगवई." श्रुताधिष्ठात्री देवता भवति च श्रुताधिष्ठात्री देवता, यदुक्तं कल्पभाष्ये| "सवं च लक्खणोवेयं, समाहिं दिति देवया । सुत्तं व लक्खगोवेयं, जिणसबन्नुभासियं ॥ १॥" भगवतीपूजा ज्ञानाव इत्यादि, ननु-कथं श्रुताधिष्ठातृदेव्या व्यन्तरादिप्रकारायाः कर्मक्षपणे सामर्थ्य ? उच्यते-तद्गोचरशुभध्यानस्याऽपि स्मतुः कर्मक्षयहेतुत्वेन अभिहितत्वादिति । एवं निशीथभाष्यचूणौँ षोडशोद्देशकेऽपि भव] वनदेवतादीनां कायोत्सर्गकरणं है। लिखितमस्ति, तथाहि| "ताहे दिसाभार्ग अमुणंता सवालबुहगच्छस्स रक्खणट्ठा वणदेवयाए उस्सागं करिति सा आकपिआ दिसभागं पंध वा कहेज, सम्मदिद्विदेवया अण्णववएसओ वइ आएतावि उवति ते साधूत, वइयं पासित्ता आसासिया ते साहू ता ते देवयाए गोउलपरंपरएणं ता वाणीया जाव जणवदं पत्ता ताहे सा देवता अंतिमवइयाए उवगरणं बिटियं विस्सरावे.) तीए अट्ठा साहुणो निउत्ता गोउलं न पेच्छंति, बेटियं घेत्तुं पडिगया गुरुणो कहंति नत्थि सा वइयत्ति, नायं जहा || देवयाए कयमिति । एत्थ सुद्धोचेव नस्थि परिछत्त" इत्यादि । एवमेव श्रीदेवेन्द्रसूरिभिरपि श्रीसंघाचारबृहद्वृत्ती (३७० पत्रे) सम्यग्दृष्टिदेवदेवीनां स्मरणीयत्वादिना व्यवस्थापनं व्यधाथि, तथाहि-इह सुरा य सरणिज्जत्ति" इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेन अवाऽपि संबध्यते । ततश्च इहेति संपूर्णचैत्यवन्दनाय क्रियमाणायां सुराश्च 275
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy