________________
पूर्व करेमि भंते ! श्चात् इरियावहियं | अधिकारः
सामाचा- रादनन्तरमेव ईर्यापथिकीप्रतिक्रमणं निर्दिष्टं शिष्टैः । पुनरपि श्रूयताम्-यदि प्रथममीर्यापथिकीप्रतिक्रमणमन्तरेण किधि- रीशत- दपि धर्मकर्तव्यं न शुद्ध्येत, तदा प्रत्यक्षं विरोधः समापद्येत । यतः ईर्यापथिकीप्रतिक्रमणमन्तरेण देवगृहे साधु-
साध्वीश्रावकश्राविकाभिः सदैव देववन्दना क्रियते ॥१॥ धर्मशालायामागत्य मार्गे वा साधुसाध्वीनां साधुश्रावक-
वन्दना विधीयते । २। श्रावकर्यत्र तत्र स्थित्वा पञ्चपरमेष्ठीनमस्कारा गुण्यन्ते । ३ । श्रावकैः साधुसाध्वीसमीपे प्रत्या- ॥५॥
ख्यानं प्रत्याचक्ष्यते । ४। श्राद्धैः साधुभ्यो दानं दीयते । ५ प्रथमोपधानं वाह्यते । ६ । तत्र सर्वत्र सर्वेषामपि धर्मकर्त्तव्यत्वात् कथं तेषां शुद्धिः, तत ईयोपथिकीप्रतिक्रमण विना न किञ्चिदापे शुद्ध्यतीति वचनं न सहृदयानां हृदयङ्गमम् । पुनरपि रे शिष्य ! शृणु महानिशीषवाक्यम् । श्रीदेवेन्द्रसूरिभिरपि विशेषविषयं लिखितं श्रीषडावश्यकवृत्तौ दिनकृत्यवृत्तौ च, तथाहि-(पत्रं २४) | सम्प्रदायात् उत्कृष्टं चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेया इति अतः सदैवाऽऽदी व्याख्यायते, इति । श्रीदेवेन्द्रसूरिशिष्यमहोपाध्याय-श्रीधर्मकीर्तिभिरपि चैत्यवन्दनकभाष्यवृत्तौ सङ्घाचाराभिधानायां प्रोचे, तथाहि
"यद्-अत्र-ईपिथिक्या अपि फलमुपदर्शितं तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्रतिपादनार्थम् । इति तावत् प्रोकम् ।" पुनरप्यने वृद्धाः पुनरेवमाहुः, उत्कृष्टा चैत्यवन्दना ईयोपथिकीप्रतिक्रमणपुरस्सरैव कायों, अन्यHथापि जपन्या मध्यमेति इति, ततः सामान्योंकावपि यो विधिर्यत्र नामग्राहं प्रोक्तः स तत्र कार्य इति तत्त्वम् । ननु-तपाग-1
॥५
॥