________________
चतुर्य्या
सामाचा- रीशतकम् ।
॥१३५॥
भात ॥ ४॥
यदुक्तं श्रीतीर्थोद्गालिप्रकीर्णके, तथाहि-"तेणउयनवसएहिं (९९३), समइकतेहिं वद्धमाणाओ। पजोसवण चउत्थी, कालगसूरिहिं तो ठविआ ॥१॥ वीसहिं दिणेहिं कप्पो, १ पंचगहाणीय कप्पठवणा य । नवसयतेणउएहि, बुच्छिन्ना पर्युषणसंघआणाए ॥२॥ सालाहणेण रना, संधाएसेण कारिओ भयवं!। पन्जोसवणचउत्थी, चाउम्मासं चउद्दसिए ॥३॥
करणं |चउमासयपडिकमणं, पक्खियदिवसंमि चउविही संघो । नवसयतेणउएहिं, आयरणं तं पमाणति ॥ ४॥"
अधिकारः । पुनरपि श्रीस्थानाङ्गवृत्तावपि तथैव प्रत्यपादि, तथाहि-"एवं च कारणेणं अजकालगायरिएहिं चउत्थीए पजोसवर्ण पवत्तियं सम्मत्तं संघेण य अणुमन्नि तबसेण य पक्खिआईणि वि चरदसीए आयरिआणि, अन्नहा आगमुत्ताणि पुण्णिमाए त्ति", एवं पर्युषणाचूर्णावपि, तथाहि-कारणिया चउत्थी वि अजकालएहिं पवत्ति' ति। पुनरेवमेव निशीथचूर्णिदशमोद्देशकेपि, तथाहि-"सिसो पुच्छइ इयाणि कहं च चउत्थीए अपचे पज्जोसविजत्ति? आयरिओ भणइ-कारणिया चउत्थी अजकालगायरिएहिं पवत्तिअ इति । न च वाच्यं तस्मिन्नेव वर्षे शालिवाहनजीवनावधिं वा तत्पर्युषणापर्व चतुर्थी कृतं, पश्चात् । पुनरपि पञ्चम्यामेव जातं भविष्यतीति, तदनन्तरमपि चतुर्थ्यामेव क्रियमाणमासीत् , यदुक्तं श्रीनिशीथचूणों दशमोदेशके, तथाहि-"इआणि कहं अपधे चउत्थीए पज्जोसविजइ?" इति शिष्यपृच्छायां गुरुवचनावसरे-"एवं च जुगप्पहा- ॥१३५ ॥
हिं चउत्थी कारणे पवत्तिआ, सच्चेच अणुमया सबसाहूर्ण" इति । ततः श्रीकालिकाचार्यानन्तरं पश्चात् कियत्कालभावी निशीथचूर्णिकारः-उक्तवचनप्रामाण्यात् ज्ञायते श्रीकालिकाचार्यात् पश्चादपि श्रीपर्युषणापर्व भाद्रपदचतुर्थ्यामेव |
270