Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारने आसन्न शास्त्रार्थ कर्तुं समीपे समागतं परवादिनं प्रति. ला प्रतिभा येन स तथा परवादिभिराक्षिप्तः शीघ्रमुत्तरदायीत्यर्थः। नानाविधदेशभाषाज्ञःअनेकदेशभाषाज्ञानसम्न्नः । पञ्चविधआचारे युक्तः ज्ञानादिपञ्चाचारे युक्तः । सूत्रार्थतदुभयविधिज्ञः। आहरणहेतूपनयनिपुणः- तत्र-आहरणं दृष्टान्तः, हेतुः= कारको ज्ञापकश्च । तत्र कारक - यथा घटस्य कर्ता कुम्भकारः। ज्ञापको यथा-घटानामभि' जकः प्रदीपः । उपनय:-उपसंहारः, नयाः नैगमादयः, एतेषु निपुणः= कुशलः । ग्राहणाकुशलः ग्राहणाय-शिष्याय सूत्रार्थतदुभग्राहणायां कुशलः । स्व समपरसम पवित्-स्वसिद्धान्तपरसिद्धान्तज्ञानसंपन्नः। गम्भीरः अतुच्छस्वभावः। हो-अर्थात् द्रव्य, क्षेत्र, काल और भाव या जो जानने वाले हो १४, आसनलब्धप्रतिभः-शास्त्रार्थ करने के लिये निकट आये हुए परवादी को परास्त करने के लिये जिस की प्रतिभा तेज हो-अर्थात् परवादी से आक्षिप्त होने पर जा शीघ्र ही उत्तर दाता हो १५, नानाविध देशभाषाज्ञः-अनेक देशों की भाषाओं का जिसे ज्ञान हो १६, पञ्चविध आचारयुक्तः-ज्ञानाचार आदि पांच प्र ार के आचारों का जा पालन कर्ता हो, १७, मत्रार्थ तदुभय विधिज्ञःसूत्र अर्थ त । तदुभय सूत्रार्य श्री विवि का जानार हो १८, आहारण हेतूपनयननिपुणः-उदाहरण, हेतु, उपनय और य इनमें जो निपुण हो १९, ग्रहण कुशल-जो शिष्य को तत्व ग्रहण कराने में कुशल हो २०, स्वसमय पर समयवित्-जिस स्वसमय का और परसमय का अच्छी तरह से बोध-ज्ञान भाव-माहेश, ४. मन माना जाता हाय, द्रव्य. क्षेत्र, मन माना । २ राय, १५, “आसन्नलब्धप्रति" शाखा ४२वाने માટે પિતાની પાસે આવેલા પરવાદીને પરાસ્ત કરવાને ગ્ય પ્રતિભાથી જેઓ સંપન્ન હૈય-એટલે કે પરમતવાદીની સાથે જ્યારે ચર્ચા ચાલે ત્યારે તેના પ્રશ્નોને યોગ્ય, ઉત્તર આપીને તેને મતનું ખંડન અને પિતાના મતનું (રવ સમયનું) सभयान ४२वाने रे । स य छ, १६, “नानाविध देशभाषज्ञः" भने . भने देशी लापायानु सान डाय, १७, 'पञ्चविधआचारयुक्तः". ज्ञानाया माहि पांय ४२न। मायारानु पाखन ४२१॥२१ ५. १८, त्रार्थनदु भयविधिज्ञः'' --- 20 सूत्र, २१ तथा तदुमय (२५त्र माने अर्थ -न) सूत्रार्थना विपिन ४२ डाय, १८. "आहरणहेतूपनयनयनिपुणः” २५, तु उपनय भने नयमा यो नि हाय, २०, "ग्रहणकुशलः" । शियने तत्व अ५, ४२॥वामा पुश राय, २१, “स्वसमयपरसमयवित्" गो स्वसमय (न.सिद्धांत) 24ने ५२१ मयनुः (14द्धिांतानु. सा३ ज्ञान. ५२।11 साया
-
--
ना.
For Private and Personal Use Only