Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगदारले "देस कुल जाई रूधी, संहणणी, घिहजुओ अणार्ससी । अधिकत्थणो अमाई, थिरपरिघाडी गहियवको ॥ १ ॥ जियपरिसो जियनिदो, मज्झत्थी देसकालभावन्न । भासन्नलपी , मानाविहदेसभासनम् ॥ १ ॥ पंचत्रिी आयारे, जुती सुत्तत्वतदुभयविहिन्न । आहरण हेउ उवणय,-नय निष्णो गाहणाकुसलो ॥३॥ ससमयपरसमयविऊ, गंभीरो दित्तिम सियो सोमो ।
गुणसयकलियो जुत्तो, पवयणसारं परिकहेउं ॥ ४ ॥ छाया-देशकुलजातिरूपी संहननी, धृतियुतः अनाशंसी।
अविकत्थनः आमायी, स्थिरपरिपाटी गृहीतवाक्यः ॥१॥ जितपरिषद् जितनिद्रो मध्यस्थो देशकालभावज्ञः । आसन्नलब्धप्रतिभो नानाविधदेशभाषाज्ञः ॥२॥ पञ्चविधे आचारे, युक्तः सूत्राथेतदुभयविधिज्ञः। आहरणहेतूपनय, नय निपुणो ग्राहणाकुशलः ॥३॥ स्वसमयपरसमयविद्, गम्भीरो दीप्तिमान शिवः सोमः ।
गुणशतकलितो युक्तः, प्रवचनसारं परिकथयितुम् ॥४॥ गाथार्थः-यो मुनिः देशकालकुल जातिरूपी-देशः आर्यदेशः, कुलं-विशुद्धः पितृवंशः, जाति: विशुद्रो मातृवंशः, रूपं शोभनाऽऽकृतिः, एतानि चत्वारि सन्त्यस्येति तथा भवति । अर्थात् यः आर्यदेशोत्पन्नः, विशुद्धपितमातवंशोद्भवः. रूपवांश्च भवति । तथा संहननी-दृढसंहननवान् । दृढसंहननी हि __ अब यह कहा जाता है कि यह अनुयोग किस प्रकार के विशेषणों से विशिष्ट मुनिजन द्वारा किया जाता है-“देसकुल जाई रूवी" इत्यादि देश-जो मुनि आय देश में उत्पन्न हुआ हो (१) कुल जाति शुद्ध हो जिसका पितृवंश और जिसका मातृ वंश विशुद्ध हो (२) रूप-आकार जिसका शोभन हो (३) संहननी-जो दृढ संहनन वाला हो (४) धृति युक्त-अति गहन भी अर्थ में जिसे किसी भी प्रकार की
હવે એ વાત પ્રકટ કરવામાં આવે છે કે કયા કયા ગુણોથી (વિશેષણોથી) સંન વિશિષ્ટ મુનિજને દ્વારા આ અતુગમાં પ્રવૃત્તિ થઈ શકે છે
"देसकुल जाई' Uruilt(૧) જે મુનિ આચદેશમાં ઉત્પન્ન થયેલા હેય, (૨) જે મુનિના કુળજાતિ
डाय-से ना भात अन् ।पत विशु जाय, (3) ३५-२मन। MAR (भाव) सुंदर हाय, (४) सेडनानी- मुनि ६८ सहनना हाय, (५)
रकथयितुम् I
देशकालकुल
MNEजाति
For Private and Personal Use Only