Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/090445/1
JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1
--------------------------------------------------------------------------
________________ नमो नम ज गुरु प्रेमसूर 'मलधारि-श्रीदेवप्रभसूरिविरचितम्श्रीपाण्डवचरित्र-महाकाव्यम् । [प्रथमो विभागः । प्रथमसर्गाद् अष्टमसर्गपर्यन्तः । ] श्री जिनशासन आराधना ट्रस्ट 7. प्रोजी मोईनाडो, मुलेबार, पबई-40...2. विक्रम संवत 2045 वीर संवत 2515
Page #2
--------------------------------------------------------------------------
________________ श्री पाण्डव परित्रम् ॥ ॥ 1 ॥ पूर्व प्रकाशनस्य प्रस्तावना चिदांकुर्वन्तु काव्यरसिका धर्मज्ञाः सजनाः । इह किल चातुर्गतिकदुःखवारिभृतं संसाराधि तितीषुभिर्भव्यैः श्रीतीर्थकुन्निमितसद्धमैतरण्ड एवाश्रयणीयः तचालवितारम्य सद्गुरुनाविकाः सेवनीयाः, यतस्ते द्रव्यानुयोग- चरणकरणानुयोग- गणितानुयोग-कथानुयोगतरण्डकाष्ठैः ( पादुकाभिः ) दुःखवारीणि निरस्य पारं प्रापयितारः स्न्ति। तेप्विमे श्रीनरचंद्रसूरिगुरवो देवप्रभसूरयः कथानुयोगद्वारा भव्योपकारिण इदं महाकाव्यं गुरुवराणां श्रीदेवानन्दसूरीणामादेशात् षष्ठङ्गोपनिपज्ञाताधर्मकथा-त्रिषष्ठिशलाका पुरुष चरित्राद्यवलोक्याष्टादशसर्गात्मकमष्टसहस्रश्लोकमितं पाण्डवचरित्रनामकं सं. 1270 संवत्सरे रचितवन्तः । एतच श्रीयशोभद्रसूरि-नरचंन्द्रसूरिभ्यां संशोधितम् । पूज्यैश्वामीभिः श्रीदेवप्रभसूरिभिर्धर्मसारशाखा परनामकमृगावतीचरित्रं मुरारिकृतानर्घराघवोपरि अनर्घराघवकाव्यादर्श च साप्तसह लोकमितं प्रथितमिति -- " तत्कमिको देवप्रभ - सूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मशाखं च निर्ममे सुकविकुलतिलकः ॥ 1 दृश्यतामत्रैवाष्टादशे सर्गे कः 240 / प्रस्तावना ॥ 1 ॥
Page #3
--------------------------------------------------------------------------
________________ राजशेखरकृतन्यायकन्दलिपञ्जिकायां लिखितमस्तीति (जैन साहित्य इतिहास पृ. 389 ) इत्यादि । पूज्याश्वेमे कोटिकाख्यगणस्य मध्यमानायां शाखायां श्रीप्रश्नवाहनकुले श्रीहर्षपुरीयगच्छे श्रीअभयदेवसूरिपकृपरंपरायां सममूवन्निति प्रन्थस्यास्य प्रशस्तौ स्पष्टं लिखितमस्ति परंतु गृहस्थाश्रमे तेषां का जन्मभूमिः ! कौ मातापितरौ ? कदा जन्म कदा दीक्षाग्रहणम् ? इत्यादिजिज्ञासायामपि किमपि साधनं न मिलितमिति न किमप्यत्र लिख्यते । अन्थस्यास्य मुद्रापणे भाव पुरस्थसंघसत्कज्ञानभाण्डागारात् पुराणं हस्तलिखितं प्रतित्रयं मिलितमतस्तद्दातॄणां महाशयानां शा. कुंवरजी-आनंदजीतिनामधेयानामत्र महोपकारं मन्ये । ग्रन्थस्यास्यातिगमीरशब्दार्थालंकारादेः शुद्धिविषये क्षयोपशमानुसारेण सर्वशक्त्या मया कृतेऽपि प्रयलेऽल्पज्ञत्व--दृष्टिदोष-मुद्रायत्र दोषादिना केनापि कारणेन स्खलनास्थानानि दृष्टवता विद्वद्वर्गेण कृपालुना कृपां कृत्वा संशोधनीयानीति प्रार्थये इति शम् ॥ lI0 संशोधकः ॥
Page #4
--------------------------------------------------------------------------
________________ श्रीषाण्डव चरित्रस् । / ॥ 2 ॥ सर्गः विषयः 1 पाण्डवपूर्वजवर्णनम् 2 कृष्ण नेमिजन्म द्वारकास्थापन - युधिष्ठिरजन्म वर्णनम् ..... 2 भीमदुर्योषादिजन्म-कुमारकलारोपणादर्शनवर्णनम् । सर्गविषयाणामनुक्रमणिका । पत्रम् । सर्गः 1- 20 .... .... .... द्द्रे 36-52 53-68 69-86 87-120 121 - 143 7 जतुगृह- हिडम्बबकवधवर्णनम् 8 किरातार्जुनीय-तलतालवध -कमलाहरणवर्णनम् 144-162 9 दुर्योधनमोचन - कृत्योपद्रवनिवर्तन वर्णनम् .. 163-175 20-35 ? द्रौपदीस्वयंवरवर्णनम् .... 5 पार्श्वतीर्थयात्रा - युधिष्ठिरराज्याभिषेकवर्णनम् .... 6 नलोपाख्यान यूतवर्णनम् विषयः 10 विराटावस्थाने गोग्रहवर्णनम् ... 11 द्रुपदपुरोहित-संजयविष्णुदूत्यवर्णनम् 12 दूतसोमकागमनप्रयाण कबलवर्णनम् 13 पाण्डव - कौरवयुद्धवर्णनम् 14 जरासन्धवधवर्णनम् 15 गाङ्गेयस्वर्गमनवर्णनम् 16 नेमिविवाहोपक्रम-यत- केवलज्ञानवर्णनम् 17 द्रौपदीप्रत्याहरण द्वारकादाह-कृष्णावसानवर्णनम् 18 बलदेवस्वर्गमन - श्रीनेमिनाथ पाण्डवनिर्वा वर्णनम्, प्रशस्तिब्ध .... *** PART **** ..... .... पत्रम् 175-193 193 - 204 205-221 222-259 260-270 271-275 276-287 287-299 299 - 310 सर्गविष याणाम नुक्रमः ॥ ॥ 2 ॥
Page #5
--------------------------------------------------------------------------
________________ क प्रकाश की य बार कथानुग, मातानुयेग, चरणकर कानुग ने कथानुग आ चार अगा पाया उपर ए ती छे जिनशासननी अमय मारत. जुदी जुदी भूमिकामां रहेला छे वधुने वधु आगळ वधता रहे ते माटे शासनुं विभाजन नियत कराव्युं छे. तेमांय के पशु जीवने सरळताथी समजवी जिनशासनमां प्रवेश कराववा माटे तेना अनुरागी बनाववा माटे, प्रथम पगथीयुं होय, केई Milestone keya, te te che कथानुं थाय. तेथी ज . दिन, राहुना पदाधीने समजाववा माटे य शास्त्रकारे कथानुगने आश्रय लेता आव्या छे. | अषाना जीवनना महान आदना श्रवणु वांचनादिथी आपणा जीवनमां कौशग्यादि भा... तथा सा खमीर प्रगटे छे... संसारनी वास्तविकतानुं भान थाय छे. मामा तथा दानी रूची पण कथाओ तरफ वधु दळती होय छे. तेथी ज शासकारोए अनेक फायपाना चरित्रना निमणु क्यां छे. प्रस्तुत "णिडयचरित्र' नामक महाकाय मथ 13 मां शैकामां आचार्यश्री देवप्रभसूरि 2o तेमना ज शिष्य नर सूरिए साधन करेल, 1 देवप्रसूरिनी अजोड विद्वता आ ग्रंथ द्वारा प्रगट थाय छे. णआना पूर्वजन्मथी मांडी छेक निर्वाण सुधीना अधिकारने रोमांचक शैलीमां अही रजु करवामां आव्या छे. युथनी महानता साथे मधुरता पणुं तेटली ज छे साथे साथे तेमनाथ प्रभुना जीवनचरित्रने पण स' दर तथा सांकळी लीधुं छे. आजे जियभरमां महाभारत महाकथानी चाहुना वधती जाय छे, ते ज लोकोनी व
Page #6
--------------------------------------------------------------------------
________________ पौराणिक धर्मकथा प्रत्येनी भावनानी साक्षी पूरे छे. आजथी 5 वर्ष पूर्वे 1र मां शात्रि जेठालाल मां द्वारा संशाधन करावो मेसस. e. एम. एड कंपनी द्वारा बे बागमां प्रकाशित करवामां आवेल. प्रथम भागमां 1 थी 8 सगर तथा द्रितीय बागमां 9 थी 18 5 लीधेल छे. 1 मदिरनी छता जोई ला रूपियाना खर्च छ द्वारे थाय छे, ते स्तुत्य ज छे, पण मनी छता आपणने देखाती नथी. जिनशासनने आधार कृतज्ञान इं. लाख करोडे ढेक प्रमाणुं A5णुं मौलिक तु मा दिनप्रतिदिन नष्टप्रायः थई 2हुयुं छे. दि..| दया' गयु छे.. उष लागी जतां सी नय छे ने अते आवुं मिती साहित्य कुवा अने दरियामां विना संकेच पधरावी देवाय छे. आना माटे जवाबदार का अप फरज नथी, आवा एमूल्य वारसाने विनाशना मूळमांथी बचावी लेवानी ? प. पू. आमायदेव श्रीमद् विजय प्रेमसूरीश्वरजी महाराजाना पलकार 5. पू. आचार्य देव श्रीमद विजयनभानुमूरिश्वरजी महाराजना शिष्यरत्न 5 5 समतासागर पंजाजीश्री विजय गणियश्रीना शिष्यरत्न 5. पू. आचार्य श्रीमद् विजय हेमचंद्रमुरि महाराजनी समाचित पेर पामी अमारे द्वारा थाचित प्रतशकित थई रही छे. शारदादेवीनी कृपाद्रष्टि अने पूजना आशीवाद मदा वसता रहे, तथा कतभकित विशेष थती रहे एज अमथथन, श्री जिनशासन अआपना स्ट (', चंद्रकुमार बी. जीनाला (2) ललितभाई आर. केरी (3) नविनचंद्र बी. शाह (4) पुंडरीक a zA
Page #7
--------------------------------------------------------------------------
________________ 1) प्रकाशक : प्राप्ति स्थान : 2) मूळीबेन मगाटाल वन जैन धम शाळा स्टेशन रोड, वीरमगाम-382150 3) श्री जिनशासन आराधना ट्रस्ट C/o. दिषक भरवी दलाल गांधी घी कांटा, वडाळीपा, टादरा-390001 4) श्री जिनशासन आराधना ट्रस्ट C/o. मुमतिलाल हत्तमच ंद मारीया महेताना पाडा, गळचेरी, पाळु 384265 द्र ग्रहायक श्री जैन श्वे. सु, सध वासणा (अमदावाद) OMOXOXOXOXOXOXOXO
Page #8
--------------------------------------------------------------------------
________________ OM नमोऽहद्भयः ऐं न्म्ः। मलधारि-श्रीदेवप्रभमूरिविरचितं shriipaannddvcritrm| प्रथमः srgH। - - श्रियं विश्ववयत्राण-निष्णः पुष्णातु वः प्रभुः । शंकरः पुण्डरीकाक्षः, श्रीमन्नाभिसमुद्भवः ॥ 1 ॥ पान्तु श्रीशान्तिनाथस्य, पदप्रेशन्नखत्विषः । दुरन्तदुरितारण्य-प्रज्वलज्ज्वलनश्रियः ॥ 2 ॥ पुण्यप्रसूतिः श्रीनेमेः, पातु वो देशनागवी । पोसः स्मरादयो यस्याः, क्षीरं मोक्षसुखं पुनः । / 3 ॥ 1 तृणम . भक्ष्यम ।
Page #9
--------------------------------------------------------------------------
________________ zrIpANDavacaritram // srgH1|| कुरुवंशोपतिः । पार्श्वनाथः स वः पायाद, यदङ्गद्युतिसागरे । प्रबालकन्दलायन्ते, फणरत्नप्रभाकुराः ॥ 4 ॥ जयन्ति वर्धमानस्य, जितदम्भोलिवैभवाः । मोहान्धतमसध्वंसे, हेलयः सत्वकेलयः ॥ 5 ॥ / चरित्रं पाण्डुपुत्राणां, पवित्रमभिदध्महे । श्रुतं हितोपदेशाय, पजने पर्यवस्यति ॥ 6॥ क वृत्तं पाण्डवेयानां ?, क चाहं जडिमैकभूः । मेरुमारोढुकामोऽस्मि, मृतात्मा पङ्गुरप्यतः ॥ 7 ॥ बहुस्तद्वहुमानस्तु, मामत्यन्तमुदस्यति । समीरणेन किं रेणु-रुद्धतः खे न खेलति । / 8 ॥ | आसीनिःसीममाहात्म्य-पदमाद्यो महीभृताम् । प्रथमस्तीर्थनाथानां, नाभिभूरिह मारते ॥9॥shtmaasn सुतास्तस्य, तेष्वेकः कुरुसंशकः । ख्यातं यस्याख्यया क्षेत्रं, कुरुक्षेत्रमिति क्षितौ । / 10 / सुतो बभूव हस्तीति, दानोत्तरकरः कुरोः । तदुपझं क्षितावस्ति, पुर श्रीहसिनापुरम् ॥ 11 ॥ स्फुरदम्भःसरोदम्भान् , सैहिकेवभयादिव । राकामृगावाः संभूय, I विमान्ति शरणागताः ॥ 12 ॥ यस्यादर्शोनले वप्रः, संक्रान्तः परिखाऽम्भसि ! आत्मनः कमनीयन्वं, दिक्षुरिव लक्ष्यते ॥ 13 ॥ दारिद्रस्यैव दारिश्च-मधर्मस्यैव पीडनम् । भयस्यैत्र भयं तस्मि-नन्यायस्यैव निग्रहः ॥ 14 ॥ तत्र हस्त्यन्वयोदन्व-कौस्तुभाः स्तुतिभाजनम् । संजज्ञिरे महौजस्काः, परेलक्षाः क्षमाभुजः । / 15 / सनत्कुमार इत्यत्र, चक्रवर्ती क्रमादभूत् । चिकित्सति । स्म यो भाव-रोगान् वैराग्यभेवजैः ॥ 16 ॥ शान्तिः कुन्थुररश्चैव, तत्र वित्रासितद्विषः । बभूवुश्चक्रिणो धर्म-चक्रिणोऽपि 1 सूर्याः । 2 राहुभयात् । 3 हस्तिराजकुलसागरे कौस्तुभमणयः ।
Page #10
--------------------------------------------------------------------------
________________ क्रमात्ततः ॥ 17 ॥ विक्रमाक्रान्तसामन्त-चक्रश्चक्रिसमप्रभः । क्रमादनन्तबीर्योऽभू-तत्र पात्रीपुरंदरः ॥ 18 ॥ ततो दुर्वा-M रदोर्यः, कृत्वीर्योऽभ्व्न्नृप्ः। यस्य दानेन नाभूव-बर्थिनः पुनरर्थिनः ॥ 19 ॥ अथोग्रमहसां भूमिः, सुभूमि(म)श्चक्रवर्त्यभूत् । अवैरायत धीरेण, यमदग्नेः सुतेन यः ॥ 20 ॥ अतिक्रान्तेष्वसंख्येपु, ततो राजस्वजायत । प्रशान्तः शान्तनुर्नाम, तेजोधाम प्र्जाप्तिः॥ 21 ॥ अन्यायकन्दमुच्छिन्दन् , सिञ्चन्यायमहीरुहम् । समस्तक्षितिपालाना-मुपमानं बभूव यः । / 22 / / कर्म मर्माविदन्योन्यं, प्रजानामस्तु दूरतः । यस्य राज्ये त्रिवर्गोऽपि, नाधाराधां परस्परम् । / 23 / / निखिलव्यसनत्याग-पवित्रस्यापि shaantnoH। विवेकिनोऽप्यभूदेकं, मृगव्ये व्यसनं परम् ॥ 24 ॥ सोऽन्यदाऽनन्यसामान्य-वेगमारुह्य वाजिनम् । दूरवर्धिष्णुपापर्द्धि-buddhima'gavanaM ययौ ॥ 25 / / तत्रैकं प्रेमरङ्गेण, कुरङ्गीचाटुकारिणम् । दुरात् कुरङ्गमालोक्य, सोऽधिज्यं विदधे धनुः ॥ 26 ॥ स प्रेयसी पुरस्कृत्य, संत्रासतरलेक्षणाम् । | पलायामास सारङ्गः, कांदिशीकमनाः पुरः ॥ 27 / / स वल्लभानुरोधेन, मन्दं मन्दं प्लुतोऽपि सन् । मनोऽभिराममाराम, विवेश विवशाशयः । / 28 / / वाणगोचरभूतेऽपि, दृष्टिमार्गातिगे मृगे। विशति स्म तमाराम, शरं संहृत्य शान्तनुः ॥ 29 ॥ तत्र प्रासादमालोक्य, समारुह्य च विस्मयात् । एकामालोकयामास, स बाला सप्तमे क्षणे ॥ 30 ॥ अभ्युत्थाय महीनाथ-मर्यमादिपूजया । सा सत्कृत्य यथौचित्यं, स्वपल्य न्यबीविशन् ॥ 31 ॥ विलोक्यानर्गलप्रेम-रोमारकरम्बिताम् । सुमुखीं । संमुखासीना, भूपालस्तामभापत ॥32॥ कल्याणि ! काऽसि ? कस्यासि, तनया विनयान्विता ? / प्रभातेऽम्भोजिनीवासि, किं 1 उपरितनभूमौ । 2 पृश्यम् ।
Page #11
--------------------------------------------------------------------------
________________ zrIpANDava vam srgH1|| kasya शान्तनोगङ्गा। मेलापः । / ॥ 2 ॥ म वा! कस्माद्विकस्वरा ॥ 33 ॥ इत्याकारेणितज्ञेन, राज्ञा हटेन पृष्टया । ततो दृष्टया तयाऽऽदिष्टा, वयस्यैवं व्यजिज्ञपन् । ॥ 34 ॥ विद्याधरपतिजह-स्ति रत्नपुरे पुरे । तस्य पुत्री पवित्राङ्गी, सेयं गङ्गेति गीयने ॥ 35 ॥ अन्यदाऽङ्कस्थितामेता, जहः हादवोचत । वत्से ! रूपानुरूपस्ते, कीटगालोक्यतां व्र्ः। ॥ 36 ॥ एषाऽप्युवाच यस्तात, मदुक्त नातिवर्तते । मुरूपेणापि कि भा, वचोऽतिक्रमकारिणा ॥ 37 ॥ व्यवस्थयाऽनयाऽनल्पे, जहना नृपमूनवः । एतदर्थे वृताः किं तु, खीवसत्वं न मन्वते ॥ 38 ॥ दौर्मनस्यमर्थतस्याः, किमष्याविरभृत्तथा । धर्माय स्पृहयामास, यधैकस्मै दिवानिशम् । / 39 ॥ चारणमणात् प्राप्य, दुरापं धर्ममार्हतम् । ततःप्रभृति सौधेऽस्मि-स्तस्थुषी जिनमर्चति ॥ 40 ॥ जिनार्चनकृतार्थानि, लूनान्यपि लतापतः । अद्यतस्याः फलन्ति स्म, कुसुमानि मनीषितम् ॥ 41॥ यदुद्यानेऽत्र पूर्वेछु-स्तातेन सह ज्ल्ना। एत्य नैमित्तिकः । सत्य-वाणिरेनामवोचत । / 42 / / भद्रे ! भद्रंकरादस्मात . सिद्धं धर्मात् तबेप्सितम् । मृगानुपदिकः प्रातः, पुमानेकः समेप्यति ॥ 43 / / मनोऽभिरुचितः पुत्रि, स ते भर्ता भविष्यति । हस्तिनापुरभृपालं, तं तु जानीहि शान्तनुम् ॥ 44 ॥ तदुक्तिश्रवणादद्य, praasaadshikhrsthyoH| आवयोर्भवतो मार्ग, पश्यन्त्योः सिद्धमीप्सितम् ॥ 45॥ अथोचे नृपतिर्गङ्गां, मृगो मे मृगलोचने ! / महोपकारी येनासि, दर्शिता नेत्र कौमुदी ॥ 46 ॥ नानोपायर्जनो लक्ष्मी-मस्खिलोऽप्यभिलष्यति । किं मस्तस्य यमिय, स्वयमेवाभिलाषुका ॥ 47 / / त्वदचोऽतिक्रमत्यागः, प्रियस्य हितहेतवे । वैद्योपदेशनिर्माण, रोगशान्त्यै हि 1 यं जनम् , इयं लक्ष्मीः । 2 प्रियहेतवे इति प्रत्यन्तरपाठः ।
Page #12
--------------------------------------------------------------------------
________________ | रोगिणः । / 48 ॥ दण्डोऽयं पुण्डरीकाक्षि :, त्वदचोऽतिक्रमेऽस्तु मे । यत्तदैव परित्याग, कुर्वीथाः सर्वथा मम ॥ 49 / / हर्षादिति बदत्येत्र, नृपे सैन्यमुपागमत् । जहरप्याययौ तत्र, तनयादर्शनोत्सुकः । / 50 ॥ सखीमुखेन निःशेषं, तं वृत्तान्त अपानता । गङ्गा रङ्गादथोत्थाय, जनकाय व्यजिज्ञपत् ॥ 51 ॥ सोऽपि पल्लवितग्रीतिः, स्फीतान्योऽन्यानुराग्योः। तयोर्निर्वर्त्तयामास, पाणिग्रहमहोत्सवम् । / 52 ॥ पाणिमोक्षोत्सबे लब्ध हास्तिको हस्तिनापुरम् । सदारोऽथ सरोमाञ्च-तनुः शान्तनुराययौ । म तत्र प्रेमानुरूपाणि, स्फीतराज्योचितानि च । तौ दम्पती यथौचित्यं, सुखान्यनुबभूवतुः ॥ 54 ॥ अन्यदा निबिडस्थेमप्रेमबन्धस्य शान्तनोः । अन्तर्वत्नी बभौ पत्नी, निधिगर्भव काश्यपी ॥ 55 ॥ धामैकधाम गङ्गाया, गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया, दुरालोकमभूद्वपुः ॥ 56 ॥ महामहिम्नस्तस्याथ, सा ग्र्भ्स्यानुभाव्त्ः। सुमेरुं कन्दुकं मेने, पाथोनाधं च गोष्पदम् ॥ 57 ॥ सा मुहूर्त शुभे सौम्य, सुखेन सुषुवे सुतम् । यत्प्रमान्यकृतर्जातं, दीपैश्चित्रगतैरिव ॥ 58 ॥ तदा तनगर सर्व, सोत्साहजनसंकुलम् । बभूव केवलं शून्य-प्रचारं चारकान्तरम् । / 59 / / गङ्गाऽपत्यस्य गाङ्गेय, इति सार्थकमर्थवित् । तस्यात्मजन्मनो नाम, निर्ममे नृपसत्तमः ॥ 60 ॥ भूपालं मृगयाऽऽरम्भ-गाढसंरम्भमन्यदा । मूर्खचद्धाञ्जलिर्गका, सानुराग्ण्व्य्जिज्ञ्य्प्त्॥61॥ प्रजाप्रियः प्रियन्यायः, प्राणेश! | स्थामधामवान् । परोपकारी प्रमावा-नस्ति कस्त्वाइनः क्षितौ ? ॥62।प्र्ण् परमसौन्दर्य-शालिनस्ते क्लाव्त्ः। मृगव्यव्यसनं सरप्रामहस्तिममहः । 2 स्थेमा-स्थिरता । 3 गर्भिणी । " प्रथ्वी । 5 तेज्सामेक्स्थान्म्। : लेजस्वि । कारागार्म्ध्य्म्।
Page #13
--------------------------------------------------------------------------
________________ / zrIpANDavacaritram // srgH1|| सगारोपमनायाः पितगृहे *-- गमनम् , दोषो, लक्ष्मेच मृगलक्ष्मणः ॥ 63 ॥ अरण्यवद्धरङ्गाणां, कुरङ्गाणां निरागसाम् । व्यापादनेन मृगया, सन्यं पापर्द्धिरुच्यते ॥ 64 ॥ वधः कृतापराधानां, निमन्तूनां च पालनम् । उर्वीपतीनां सर्वपा-मेप धर्मः सनातनः ॥ 65॥ आपदं श्वापदान्ये(नवं, मा स्म नेपीनयोज्वल! | हिंमकानां हि नेदीया-नरकोत्सङ्गसंगमः ॥ 66 ॥ वन्यज न्याधसाधर्म्य, धम्य कर्म समाचर । मम विज्ञापनामेना, नातिक्रमितुमर्हसि ॥ 67 ॥ अथाऽऽह पृथिवीपालः, प्रिये! माधु त्वमभ्यधाः । इमं चावमि निःशेपं, पापव्यापा। रमात्मनः ॥ 68 ॥ किंतु कान्ते ! दुरुच्छेदः, सैष मे व्यसनग्रहः । यो लङ्घयति ते वाचं, समयस्मरणोपमाम् ॥ 69 ॥ इत्युक्त्वा तामवज्ञाय, मृगयामगमवृपः । सा च तं बालमादाय, पितुर्मन्दिरमभ्यगात् । / 70 / पुरे रत्नपुरे तस्मि-नाट्ये वैताब्यमण्डने । तं शिशुं वर्धयामास, सा सती बन्धुवत्सला । / 71 ॥ पत्नीवृत्तं यथावृत्तं, व्यावृत्तो मृगयावनान् । अथ पर्यश्रुरश्रौषी-मेदिनीशः परिच्छदात् ॥ 72 ॥ तत् सकर्णः समाकर्ण्य, मोऽन्वत निजामये । पश्चात्तापक्रते कस्य, न स्यायसनमाइतम् । / 73 / / नृपः स्मृत्वा स्मितस्मेर-मात्मजास्यमविद्यत । विरहः सुसहः केन, तादृशस्याङ्गजन्मनः । / 74 ॥ अथ पुत्रकलत्राभ्यां, विप्रयुक्तोऽवनीपतिः । अग्निमग्न इवानपी-चतुर्विंशतिवत्सरीम् ॥ 75 ॥ हायनः सोऽथ तावद्भि-विस्मृत्य विरहव्यथाम् । अभूत् भूयोऽपि पापर्द्धि-व्यसनस्य वशंवदः । / 76 ॥ मृगन्यव्यसनी दरं, विहरनन्यदा नृप्ः। एत्य विज्ञपयांचक्रे, व्याधेनकेन हर्षतः । / 77 ॥ देव! देव ! सरितीरे, | नातिदूरेऽस्ति काननम् । यदेकं ते विनोदाय, पर्याप्तमिति मे मतिः ॥ 78 ॥ यत्रातिविस्मृतत्रामाः, सन्ति संख्यातिगा 1 च्न्द्र्स्य्। 2 सिद्धान्तस्मरणसदृशीम् । " स्मरणेऽपि " इति प्रतित्रयपाठः । शान्तनोमृगयाया गमनं c॥ -- ॥ 3 ॥
Page #14
--------------------------------------------------------------------------
________________ मृगाः। घोरेपुर पुराणः, शुकराश भयंकरः ॥ 79 ॥ सन्ति यत्र महाकाया-श्चित्रकायाः सहस्रशः । सरिद्गमितमध्याहवासराश्चापि कासराः ॥ 80 ॥ ततस्तं लुब्धक श्रेष्ठं, पृष्ठमाधाय तरक्षणात् । तदुपद्रोतुमारेमे, कानन मेदिनीपतिः ॥ 81 ॥ चागुरापाशवीतस-विहस्तोभयवाणयः । प्रमः परितः स्वैर-वादिनस्तत्र सादिनः । / 82 / / अमुच्यन्त नवाकल्प-सरमाः सरमासुताः । दधाव विविधारब्ध-कूटः कूटमृगीगणः ॥ 83 / / दुःसाधव्याघहकाभि-भीमयाघातनिःस्वनैः । क्षणादलभत क्षोभ, भयात्तत् काननं तदा । / 84॥ आशशंस शशखाणं, कुरङ्गोऽभूत् कुरङ्गका समीपी नाभवद्द्वीपी, किरति स्म किरिः स्मयम् । ॥ 45 ॥ शरभः शरभङ्गाय, पूर्वकायमुदास्थत । भीतः ससार कासार-नीरं सपदि कासरः ॥ 86 ॥ गोमायुरायुरन्तेऽभू-तरक्षुर्दिक्षु पुप्लुवे । दूरसुध्धुशितान् दधे, केसरी केसगन् पुनः । / 87 ॥ वनमालोडयन्नेव, मन्दराद्रिरिवार्णवम् । केनाप्येत्य नृपो । यूना, मा स्म मा स्मेत्यवार्यत 188 ॥ तध्वनेरध्वनि क्षिप्त-चक्षुः क्षितिपतिः पुर्ः। मण्डलीकृतकोदण्डं, तूणीरद्वयधारिणम् ॥ 89 ॥ साक्षादिव धनुर्वेद, वनं रक्षितुमागतम् । युवानमेकं पीनाङ्ग-मननोपममैक्षत ॥ 90 ॥ (युग्मम् ) तमभ्यधाच मो भद्र, कान्तारान्तस्वासिषु । मृगेषु मृगयाशीलान् , कथमस्माविषेधसि ॥ 91 / सोऽप्युवाच महाभाग, वन्यानेतानिरागतः । भैयाआन् भव्यनीतिज्ञ, न जन्तून् हन्तुमईसि ॥ 92॥ मवन्ति हि भवादृक्षाः, सर्वप्राणिप्रियंकराः । प्राणिनां च प्रियाः प्राणा-स्त्रायस्व तदिमानहो ! / / 93॥ ऊचे नृपश्चलेग्वेषा, शिक्षा लक्ष्येषु दोभृताम् । मृगयेति विदुः पूर्वे, तदलं विचिकित्सया ॥ 94 ॥ तदितोऽयेहि मुग्धोऽसि, विद्ग्धैर्विप्र्तारित्ः। विलोकय विनोदं मे, सर्वक्षत्रमनोहरम् ॥ 95 / / स युबोचाच । 1 बीतमः-पभिग्रहणाय जालः । 2 विहम्नः महितः । 3 लघुव्यानः । 4 भयानभिज्ञानीतिज्ञ ' इति प्रतित्रयपाट
Page #15
--------------------------------------------------------------------------
________________ शान्तनु गाङ्गेययो. युद्धम् , गङ्गाया आअग्म्न्म्। श्रीपाण्डव- साक्षेपं, हुं ज्ञातोऽसि धनुर्धरः । शिक्षाक्रमश्चले लक्ष्ये, गत्वाऽन्यत्र विधीयताम् । / 96 ॥ इत्थं यदा निषिद्धोऽपि, मृगान् हन्ति चरित्रम् ॥ स्म भूपतिः । रूक्षाक्षरमदाक्षिण्यं तदा तेन व्यभाष्यत ॥ 97 ॥ घिनिस्त्रिंश ! वृथा वृद्ध !, गर्भव्याध ! न चाधसे । जन्तू- सर्गः 1 ॥ नरंतुदैर्बाणैः, किंतु मामेव बाधते ॥ 98 / / ततो धर्मविरुद्धेऽत्र, प्रथयन् पथि पान्धताम् । इदानी दुर्नयस्यास्य, सदृशं फल माप्नुहि ॥ 99 ॥ इत्याक्षिप्य क्षरण, लघुहस्ततया तया । स चिच्छेद बिसच्छेदं, भूपालस्थकेतनम् ॥ 100 / / हन्तुमोजा- | यमानोऽपि, कल्लोलिकरुणारसः । स्वाप प्रस्यापनास्त्रेण, सोऽनैपीनृपसारथिम् । / 101 / नवाभिभवसंभार-प्रयुद्धक्रोधभीपणः । | क्षितिपोऽपि निचिक्षेप, क्षिप्रं तं प्रति पत्रिणः ॥ 102 ॥ महाबलेन ते तेन, सपत्राः पादा इब । वायुनेव व्यधीपन्त, द्विधा । मार्गेऽपि मार्गणाः ॥ 1031 ॥ वीक्ष्य वेधाऽपि वैलक्ष्यं, अपेदानमथ प्रभुम् । मृगरिव मृगारातिः, स रुद्धो नृपसैनिकः । / 104 ॥ ! स भटः सुभटालोक-रोमाश्चिततनुस्तदा । तान् प्रत्येकं शरैरेको, निममे देक्षिणेमणः ॥ 105 ॥ काश्यपीशो दशन् कोषा-दशन- / देशनच्छदम् । यावद्धनुषि संधत्ते, सायकं शत्रुशायकम् ॥ 106 / / जितकाशी भृशं ताव-भिजवाणेन भूप्तेः। धनुःस्थं च भुजस्थं । च, गुणं द्वेधापि सोच्छिदत् । / 107 ॥ तेन विक्रामिणाऽऽक्रान्तः, सिंहसब्रह्मचारिणा । अभूहिस्तो हस्तीव, हस्तिनापुरनायकः ॥ ॥ 108 ॥ आससाद विषादस्य, नेपादस्येव पाप्मनः । स्पर्शदोषाद्विशामीशः, सर्वाङ्गमलिनात्मताम् ॥ 109 / / / ___अथ क्ष्मापालमालिन्य-भपनेतुमिवोत्सुका । विज्ञाय गङ्गा संग्राम-मागमत्तं धनुर्धरम् ॥ 110 ॥ अभ्यधत्त च तं वत्स !, | तब केयमहंयुता ? | समं यन्निजतातेन, पहिलः कलहायसे ॥ 111 / / ततोऽसौ विस्मयस्मेरः, पृच्छति स्मेति मातरम् । कथ-! 1 दक्षिणे ईम-त्रणं येषां तान् दक्षिणपार्श्वविद्धमृगान् तत्सदृशानित्यर्थः । 2 ओष्ठम् । 3 शत्रुनिद्राकरम् । 4 व्याकुल्ः|5 गर्वः । ॥ 4 ॥
Page #16
--------------------------------------------------------------------------
________________ मेर महीनाथ- सामवासिनः । / 119 ॥ अथाह जननी वत्स :, पिताऽसौ तब shaantnuH। मृगव्यव्यसनादस्मा-त्र व्यरंसीत् कथंचन ॥ 113 ॥जात्मात्र्ण् तदादाय, स्वामुपामा गृह पित्ः। पितेव शरणं स्त्रीणा-मविधेये हि भर्तरि ॥ 114 ॥ प्रत्युवाच स तां मात-यद्यप्येवं तथापि मे । तातोऽपि नाधुना सातः, कर्मठो यः कुकर्मसु ॥ 115 / / असौ प्रत्युत मे शत्रुः, पालितेम्यो मयाऽनिशम् । बाल्यात् कान्तारजन्तुम्यो, यदमीभ्योऽपि द्रुह्यति ॥ 116 ॥ पिता बाऽस्तु परो वाऽस्तु, नासु मुश्चे कथंचन । प्राणिनो मे प्रियानेता-निपुणश्चेजिघांसति ॥ 117 / / ततो गङ्गा समागत्य, वसुधाधिपमभ्यधात् । आर्यपुत्र ! स्वपुत्रेण, कोऽयं ते मीषणो रणः ॥ 118 ॥ एतत्तस्या वचः श्रुत्वा, स्फारिताक्षः क्स्स्माप्तिः। इयं gar3A कथमयं, गाङ्गेयश्चेत्यतर्कयत् ॥ 119 ॥ समुद्धषितरोमाञ्चो, रथादुत्तीर्य पार्थिवः । प्रौदं प्रमोदमारूद-स्त्वरितं सुतमभ्यगात् ॥ 120 ॥ अपरोऽप्यरोष्याशु, चापं पर्यश्रुलोचनः । आगत्य भूमिलुठनैः, पादपोरपतत्पितुः ॥ 121 ॥ पिताऽप्युत्थाप्य सर्वाङ्ग-मालिङ्गबङ्गजं निजम् । तत्सुखं प्राप पीयूष-सेकतोऽप्यतिरेकि यत् ॥ 122 / / / / परं परस्परस्नेह, वीक्ष्य प्रत्यक्षतस्तयोः । यामुवाह मुदं तां तु, सैव जानाति जावी ॥ 123 ॥ ___अथ पुण्यपरीपाक-संपनाङ्गजसंगमः । आलिङ्गनयनैः प्रीत्या, प्रियां प्रोवाच पार्थिव्ः॥ 124 ॥ कस्तूरीस्तवकश्यामनवश्मश्रुरसौ मया । प्रिये! सुतोऽपि शौण्डीर्य-विस्मयानोपलक्षितः ॥ 125 / / कथं कान्तारवास्तव्यः, सुतो मे समजायत । / कथं वा यौवनावस्था-मिमामानायितस्त्वया ॥ 126 ॥ गङ्गा जगाद राजेन्द्र :, कथयामि निशम्यताम् । पुरे मातामहस्यायं, 1 'बलात्' इति प्रत्यन्तरत्रयपाठः । 'वाऽस्त्वपरों' iti prtyntrtrypaatthH|3 romA'tha' iti prtyntrtrypaatthH| 4 saMhatya / 5 gaa|
Page #17
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 1 ॥ ॥ 5 ॥ तदोपेतः समं मया ॥ 127 ॥ अनुलैर्मातुलानीनामङ्कपर्यङ्कखेलनैः । पञ्चातिक्रामयन् वर्षा- व्ययमेकाहलीलया ॥ 128 ॥ विद्याधरकुमाराणां मध्ये सवयसां स्थितः । तिरश्वकार रूपाणि, तेजांसी तवात्मजः ॥ 129 ॥ युग्मम् । / ततः पवनवेगेन, मातुले नायमादरात् । अध्यापयितुमारेभे, विद्यां विद्यान्तरश्वना ॥ 130 ॥ पपाठाल्पेन कालेन, विनयात्तनयस्तव । वर्धिष्णुप्रतिभ वार्धि - मगस्तिरिय वाङ्मयम् ॥ 131 ॥ अध्यगीष्ट धनुर्वेद-मनिर्वेद्रमसौ तथा । गुरुः पवनवगोऽपि यथाऽस्यन्तं विनिष्मिये । / 132 / / नीतस्तेन ततः सर्व विद्यापारीणतामयम् । तृणवगणयामास, विद्याधरपतीनपि ॥ 133 ॥ मत्पितुः सदने हास्यात्, सुलभं वोस्वहेलनम् । ततः समस्तैस्तैः सार्धं पुत्रस्ते कलहायते ॥ 134 ॥ ज्ञात्युपालम्भतो भीता, न्वत्पाणिग्रहमाक्षिणि । प्रासादे निवसाम्यस्मि - नाचरन्ती जिनार्चनम् 13 चारण-मुखामं nishaamytH। बभूवास्य दयाधमः सुतरां हृदयंगमः ॥ 136 ॥ ततः कल्लोलितश्रद्धा-निष्पतद्भाष्पशीकरः । व्यधान्निरपराधानां निषेधं प्राणिनां बधे ॥ 137 ॥ ततः कारुण्यनिष्णेन, योजनानि चतुर्दश । वनेऽस्मिन् परितोऽनेन सुस्वरक्षा प्रवर्तिता । / 138 ॥ नामुनाऽप्यध्वना व्याधः कोऽपि संचरते भिया । अस्मिन् हिनस्ति हिंस्रोऽपि न विरोधी विरोधिनम् ॥ 139॥ कान्तारेऽत्र कृतान्तोऽपि श्रापदानामनापदाम् ! त्वत्पुत्रभीतो नैतेषां प्रभवत्यपमृत्यवे ॥ 140 ॥ प्राणसत्रं स्वपुत्रस्य सर्वसत्रशिरोमणिम् । आर्यपुत्र ! परित्रातुं सर्वथा तचमर्हसि । / 141 ॥ पत्नीमुवाच रोमाञ्च-मतनुं शान्तनुर्वहन् । सर्वाऽप्यतः परं त्यक्ता, वद्गिरा मृगया मया ॥ 142 ॥ तदेहि सह पुत्रेण, सच्चरित्रेण संग्रति । उदग्रा जाग्रतु व्यक्तं पुनमें भाग्यसंपदः ॥ 143 ॥ साऽभ्यधादधुना लीनं, मनो मे 6 1 मालनीनाम् । 2 वाङ्मयीम् ' प्रत्यन्तरपाठः । 3 निर्गच्छद्भुविन्दुः । 4 रोमाञ्चकवचं ' इति प्रत्य0 / गङ्गाकथि तो गांङ्गेय वृत्तान्तः ॥ ॥ 5 ॥
Page #18
--------------------------------------------------------------------------
________________ vn धर्मकर्मणि । व्यथन्ते तद्दिनान्यन्तः, प्राच्यान्यप्यफलानि माम् ॥ 144 ॥ तन्मेऽधुना जिनस्यैव, वासना पर्युपासने । पुत्रं त्वादाय राजेन्द्र है, ब्रज शाधि वसुंधराम् ॥ 145 ॥ इत्युदीर्यं प्रजानाथं. सा तनूजमवोचत । वल्म ! गच्छ पितुः स्वस्य, समर्थय मनोरथान् ॥ 146 ॥ कस्यास्ति जनकः ?, कस्यास्ति त्वादृशः सुतः ? / तदस्तु युवयोर्योगो, बुधचन्द्रमसोरिव ॥ 147 ॥ ततो जगाद गाङ्गेय- स्त्यक्तुं स्वामच नोत्सहे । त्वं मे पिता च माता न दृष्टपूस्मि नापरम् ॥ 148 ॥ तत्रोपचर्याशून्यं मे, मा स्म भूकमप्यहः । इत्युक्त्वा व्यक्तमुक्ताश्रुः सोऽपतन्मात्पादयोः ॥ 149 ॥ अथोत्थाप्य श्रमृज्याश्रु जनन्या सोऽन्वनीयत । बलिः क्रियेऽहं वैत्सस्य, कातर्यमिदमुत्सृज ॥ 150 ॥ पुत्र । त्वमसहायस्य, सहायः स्वपितुर्भव । सूनु जनयितुश्चिन्ता - भारहारी हि ॥ I ॥ बन्सल कलस्तावत तथा ते प्रथयिष्यति । यथा न त्वामहस्थाया, मम वत्स ! स्मरिष्यसि । / 152 / / इत्यादियुक्तिभिर्व्यक्तं बोधितो बुद्धिमानपि । अम्बायाः स विलम्बेन, वचनं प्रत्यपद्यत । / 153 / / गङ्गामापृच्छच गाङ्गेय-मादाय दयितः क्षितेः । उत्तोरणपताकाङ्क-गोपुरं रमायौ ॥ 154 ॥ नृपोऽथ नवे तस्मै, यौवराज्यपदं ददौ । योग्यं सुतं वा शिष्यं वा, नयन्ति गुखः श्रियम् । / 155 / / एकातपत्रां सोऽप्युव, कुर्वन्नहितनिग्रहात् । विनीतात्मा तनोति स्म, प्रसादं सदृशं पितुः ॥ 156 / / विनीततन योत्खात - चिन्ताशल्यश्विरं नृपः । स्वच्छन्दोल्लसदानन्द, विजहार महीतले । / 157 / / 1 ' ते वत्स ! ' इति प्रत्यन्तरत्रयपाठः 2 ' प्रसादसदृशं ' इति प्रत्यन्तरत्रयपाठो न सम्यक् प्रतिभाति, डर्बीविशेषणे तु घटतेऽपि कथचिन । 3 क्रियाविशेषणमेतत् ।
Page #19
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH1|| शान्तनो । स्त्य्व्तीयाच्ना॥ अन्यदा यमुनातीरे, विहरन् स मनोहराम् । कन्यामालोकशामास, कांचिनारि निषेदुपीम् ॥ 158 ॥ स तस्याः स्पृहणीयेन, रूपेण हतमानमः । काऽसि त्वमिति तामेत्य, पप्रच्छ मानोनालः ॥ 159 ॥ जगाद याणि भगालं, कालिन्दीकच्छवासिनः । नौतन्त्राधिपतेः पुत्री, कन्या सत्यवतीत्यहम् । / 160 ॥ ताताज्ञां प्राप्य धर्मण, वाहयामि तरीमहम् । भवेत् कन्या कुलीना हि, पित्रादेशवशंवदा ॥ 161 / / श्रुत्वेति नीतितत्वज्ञः, क्षणेन क्षितिपोत्तमः । तदर्थमर्थी भवितुं, ययौ तत्पितुरन्तिके ॥ 162 / / स्वागतक्रिययाऽनन्य, सोऽपि शान्तनुभूपतिम् । देवाज्ञया प्रसीदेति, विनयेन व्यजिज्ञपत् । / 163 / / अभाषिष्ट निविष्टं तं, पतिर्थाव्यास्तरीपतिम् । सधर्मचारिणी मेऽस्तु, सुता सत्यवती तव । / 164 ॥ अथाभ्यधत्व नौतन्त्र-स्वामी विनयवामनः । गृहमभ्यागतो देव !, त्वमर्थी केन लभ्यसे ? ॥ 165 / परं पतिवरामेना, न तुभ्यं दातुमुत्सहे । गाङ्गेयः खेचरीगेय-बाहुर्यत्तेऽस्ति नन्दनः । / 166 ॥ सति राज्यधरे तस्मिन् , दोष्मष्मनिषूदने । अस्या यस्तनयो भावी, तस्य राज्य कदापि न ॥ 167 ॥ वधूनामवरोधत्वं, कारागारं विदुर्बुधाः । यासामभाग्यभाजां हि, राजा भवति नात्मजः ॥ 168 ॥ तन् प्रसीद कलत्रार्थ-मन्यत्र व्यवसीयताम् । उदारास्वादृशां दाराः; संपत्स्यन्ते पदे पदे ॥ 169 ॥ अपार्थप्रार्थनः सोश्थ, बभार म्लानमाननम् । सकृदप्यपराद्धेषु-र्धानुष्कः किं न यते । / 170 ॥ दध्यौ मृपोऽभ्यधादेष, नौपतिः सोपपत्तिकम् । / नृपश्चन्नास्य दौहित्रा, किं जामात्रा मया फलम् ॥ 171 ॥ न चान्तरेण गाङ्गेयं, धुर्यों राज्यस्य संभवी । न द्याकाशप्रकाशाय, प्रभुरन्यो विना रविम् ॥ 172 ॥ दत्तेऽवश्यं न चान्यस्मै, राज्यमूर्जस्वि शान्तनुः । सुधासर्वस्वमम्मोधि 1 वीरगनाशके । 2 -- संभवन्ति ' iti pratya0 / 3 mahat / // 6 //
Page #20
--------------------------------------------------------------------------
________________ / * ya'dhAda पुत्र कलानिधौ । / 173 ॥ इतः कर्षति चेतो मे, नौतन्त्राधिपतेः सुता। संकटे पतितोऽमुष्मि-मृहधीः करवाणि किम् ? ॥ 174 ॥ इत्थं विकल्पै पालः, काममाक्रान्तमानसः । मोघफाल इत्र द्वीपी, निबं पुरमुपाययौ । / 175 ॥ तदानीमागतो राज-सेवावसरलालसः । निर्वर्ण्य तातवैवर्ण्य, चिन्तां शान्तनवो व्यधात् । / 176 ॥ विनयातिक्रमः किं मे, किमानालकि केनचित् । किं वा सस्मार मे मातु-यन्मे श्यामाननः पिता ॥ 177 ॥ तातस्तावत्र पृष्टोऽपि, यथावत् कथयिष्यति । अमात्याचातसंधीचः, सर्व जानाम्यदः पुनः ॥ 178 ॥ ततः सर्वात्मना यलात् , करिष्ये पितुरीप्सितम् । इत्थं विमृश्य सोऽमात्य, पप्रच्छ विजने सुधीः ॥ 179 ॥ तस्मानिःशेषमागम्य, सोऽयमनौपतेहम् । विहितस्वागतश्चैन-मबदनृपनन्दनः । / 18 / / महाभाग ! महाभाग्य-रर्थी शान्तनुराप्यते । इत्थं निराकृथा यत्तत् , सुष्ठु नानुष्ठितं त्वया ॥ 181 ॥ अवदनीपतिः प्रीतः, कुमार ! श्रृष्ण कारणम् । शान्तबोराणि नाम्मि, प्रार्थनाभङ्गाहेतवे । / 182 ॥ सोऽन्धकूपे क्षिपेत् पुत्री, ससापल्ये ददीत यः । वसन्त्याः शान्तनोगेंहे, सपत्नोऽस्यास्त्वमेव हि ॥ 183 ॥ सपत्नीतोऽपि सुजातं, नितान्तमतिरिच्यते । कोशातक्याः फलेष्वेव, रसः परिसमाप्यते ॥ 184 ॥ नररत्न ! सपत्नोऽसि, येषां तेषां कृतः सुखम् । जाग्रत्यसहने सिंह, सुखायन्ते कियन्मृगाः ॥ 185 ॥ अप्रसम्मः प्रसन्नो वा, मवान् येषां दयेऽपि ते । आपदा पदमाद्याः स्युः, संपदामपरे पुन: ॥ 186 ॥ कुमार ! मम दौहित्रो, यस्तु भावी कथंचन । दरे महोदयस्तस्य, समीपे विपदः पुनः । / 187 / / त्वां समुत्सृज्य राज्यश्रीः, श्रीमन् ! किं वृणुते परम् । / हित्वा वार्षि महासिन्धुः, किं तेल्लमुपसर्पति ! ॥ 188 ॥ यः सर्व पिततुल्यात् । 2 कासारम् । **
Page #21
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH1|| गाय्नौप्तिस्ण्वाद्ः॥ कमनीयायाः, श्रूयते जनकः श्रियः । प्रजानुरागजलधिः, सोऽपि त्वग्येच जम्भने । / 189 ॥ संहतो दुहितुः पश्य-मायतो दुःखमायतम् । ग्रम यातिक्रमं तेन, कृतवानस्मि ते पितुः ॥ 19 ॥ जगाद शान्तनोः सूनु-र्मातामह ! महान भ्रमः । तवैष यदिदं वाक्यं, तुच्छोचितमुदाहरः ॥ 191 / / भिदेलिमा हि प्रकृतिः, कुरुवंशान्यवंशयोः । भवेत् स्वभावो न होकः, कलहंसबकोटयोः ॥ 192 / / सापत्न्यमिति संवन्धो, विवेकिनि कुरोः । कुल । अभूतपूर्व एवायं, नव विज्ञायते क्वचित् ॥ 193 / / मम सत्यवती माता, गङ्गानोऽपि विशिप्यते । संवन्धो जन्मसंबन्धाद , प्रतिपन्नो महाननु ॥ 194 / / यस्त्वस्या भविता सूनुः, म ममैवोपयाचितैः । शुभः स देशः कालो चा, यत्र भ्रात्रा समागमः ॥ 195 / / स्वादयिष्यति ते पुत्री, पुत्रेण विहितं मया । मुखं बिनयतः पूर्व, पश्चात्तु तनुजैः कृतम् ॥ 196 ॥ द्यते किं च तातोऽपि, मया भृशमबन्धुना । रथस्यैकरथाङ्गस्य, प्रन्यहो हि पदे पदे ॥ 197 ॥ एका शृणु प्रतिज्ञां मे, बाहुमुन्धिप्य जल्पतः । सत्यवत्यास्तनूजस्य, राज्यं नान्यस्य कस्यचित् । / 198 ॥ अहं तु हन्तुमंतस्य, प्रत्यूहव्यूहमन्वहम् । चापभृत्तां करिष्यामि, सुतोऽस्मि यदि शान्तनोः ॥ 199 / / अथैवाप्तं मया राज्यं, तुष्टाश्च मम देवताः । सत्यवत्या सधर्मिण्या, यत्तातः सुमना भवेत् ॥ 200 ॥ उदात्तामिति गाङ्गेय-गिरमाकर्ण्य विस्मितैः । स्थिराणि खेचरैव्योंनि, विमानानि वितेनिरे ॥ 20 ॥ विसयान फुल्लनयन-स्ततः सत्यवतीपिता । अत्यन्तलुब्धो विश्रब्धं, कुमार पुनरम्यधात् ॥ 202 ॥ साधु साधु कुमारेन्द्र, त्वमेव पितृवत्सलः । स्फीतं गुणगणकीतं, यदेवं राज्यमुज्झमि ॥ 203 / / राजपुत्रा हि राज्यार्थ-मकृत्यान्यपि कुर्वते । / 1 चापभृजागरिष्यामि' इति प्रत्यन्तरद्वयपाठः । ॥ 7 ॥
Page #22
--------------------------------------------------------------------------
________________ उदात्तं तत् क्रमायातं, को नाम त्रमित्र त्यजेन् ? ॥ 204 ॥ पर कुमार ! ये केचि-दवितारस्तवात्मजाः । न तेऽन्यस्य सहिप्यन्ते, राज्यमूर्जितवाहवः । / 205 ॥ त्वत्तो ये जन्म लप्स्यन्ते, पवित्रक्षात्रतेजसः । कस्तानीशिष्यते सोडु-मन्यः सिंहानिवाहवे? ॥ 206 ॥ राज्यमाच्छेत्तुमुसिक्तः, शक्तैस्ते तनुजन्मभिः । आत्तश्रीः पुनरश्रीको, भविता मन्सुतासुतः । / 207 ॥ इत्थं नानाऽऽधिवैधुर्य, भाबि संभाव्य bhuurishH। सुनायामायती तात!, पुनः स्खलति मे मनः ॥ 208 ॥ इत्युक्तवन्तं तं दृष्यबन्तः शान्तनवोऽभ्यधात् । एतामपि तवेदानीं, चिन्ता व्यपनयाम्यहम् ॥ 209 / / शृणु त्वं व्योग्नि शृण्वन्तु, सिद्धगन्धर्वखेचराः । ममेकं मुषिताशेष-पापग्रहमभिग्रहम् । / 210 / स्वर्गश्च सोऽपवर्गश्च, यस्य ख्याता फलद्वयी । आजन्म त्न्म्यो। पावं, ब्रह्मचर्यमतः परम् । / 211 ॥ माता मातामहस्तादो, भाविनो वान्धवाश्च ये। एषामानन्दधुर्यस्य, व्रतस्यास्य किमुच्यते ? | / / 212 ॥ चारणश्रमण पर्व-मिति मे प्रतिपादितम् । प्रथम च चतुर्थ च, व्रतेष्वनुपमे व्रते ॥ 213 / / प्रतिपदे मया पूर्व, प्राणिनामभयव्रतम् । ब्रह्मवतमिदानीं तु, मम भाग्यमहो! महत् ॥ 214 ॥ अस्तु स्तविपद्वानं, तार्तीयीकमपि ब्रनम् । पितशुश्रूषणं नाम, ममाजन्म निरत्ययम् । / 215 / / इति प्रस्तुवतस्तस्य, श्रद्धालोमूर्ध्नि बन्धुरम् । भृङ्गबद्धस्वनोन्कर्ष, पुष्पवर्ष दिवोऽपतन् । / 216 ॥ उच्चेरुरिति वाचश्च, देवा धन्याऽसि जाह्वि!| त्वं पासि शान्तनो ! श्लाघ्यः, सोऽयमीहग्ययोः सुतः ॥ 217 ॥ सर्वेऽपि ज्ञानिनो व्रत, पृच्छामः खेचरा क्यम् । यद्येतद्तमाराध्धं, केनापि गृहमेधिना? 3218 ॥ तच्चसत्क उदात्तः' इति प्रत्यन्तरद्वयपाठः । 2 आत्ता-गृहीता श्रीर्यस्य य्स्माद्वा। 3 'धुन' इति प्रत्यन्तरत्रयपाठः । 4 रस्ता । / विपदा बानो बम्मानन् । , देवि !' इति pra0यपाठः ।
Page #23
--------------------------------------------------------------------------
________________ zrIpANDava caritram / / srgH1|| nisyanda-mayo यदयमाददे । ईग्ब्रह्मव्रतं भीष्मं, भीमस्तनप गीयताम् । / 219 ॥ सत्त्वं चेदेकमप्यस्ति, किम्न्य्भुभिर्गुन्न्ः। तदेव हन्त ! चनास्ति, किमन्ययहुभिर्गुणः ॥ 22 ॥ अहिंसा ब्रह्मचर्य च, पितृभक्तिश्च निश्चला । यत्रिभुवन श्लाघ्याः, शान्तनोस्तनुज गुणाः ॥ 221 ॥ भवेत्रतानां पारीणो, मा स्म रीणः क्वचिद्भवेः । इत्यभिष्टुत्य निश्छच, सद्य स्वं खेचरा ययुः । / 222 ॥ ततो दुहितरं तूण-माइयोत्सङ्गसङ्गिनीम् । कुर्वन्नुदीरयामास, कुमारं नाविकेश्वरः ॥ 223 / / गुणग्रामकवास्तव्यो, नास्त्येव त्वत्समः पुमान् । पितुर । कृतं सद्यो, यद्ब्रह्मवतमद्धतम् । / 224 ॥ तबानेन चरित्रेण, चित्रीयितमनाविरम् । वृत्तान्तमेकमाख्यामि, कुमार ! भृणु नौपतिना गाङ्गत्यस्य सत्यवतीपिटकुलं कथितम् । / ॥ 8 ॥ कतं स्यो। 225 ॥ विहरणहमेकदा कालिन्दीकूलपालीषु, विह्र्ह्मेक्दा। अशोकानोकहतले, विश्रामाय समागमम् ॥ 226 ॥ तैदास्वजातां केनापि, तत्र निस्त्रिंशचेतसा । सश्रीकामुज्झितामेका-मद्राक्षं मक्षु बालिकाम् ॥ 227 ॥ अपत्यमनपत्योऽहं, स्पृहयालुरहर्निशम् । सुरूपां तामुपादातुं, प्रवृत्तोऽस्मि सविस्मयः ॥ 228 / विजाति; सुजातिळ, काऽप्यसाविति वेत्ति कः । एवं विकल्प्य व्यावृत्य, चलितोऽस्मि स्ववेश्मनि । / 229 / / अत्रान्तरेऽन्तरिक्षान्त-रुल्ललास सरस्वती । अस्ति रत्मपुरे स्वस्ति-धाग्नि रत्नाङ्गदो नृपः ॥ 230 / / तस्य रत्नवतीकुक्षि-शुक्तिमुक्तेयमात्मजा । खेचरेणापहृत्यात्र, विमुक्ता पितृवैरिणा । / 231 / तामेतामतनुप्रेमा, शान्तनुः परिणेष्यति । इति व्योमगिरा बालां, ग्राहितस्तामहं तदा ॥ 232 / / तनयामनपत्यायाः, प्रियायास्ता 1 स्खलितः । 2 अनोकहः-वृक्षः । 3 सत्कालोत्पन्नाम् । 4 " चलितमास्मि वेश्मनि प्रत्यन्तरत्रयपाल । ॥ 8 ॥
Page #24
--------------------------------------------------------------------------
________________ सुपानयम् । नामधेयं व्यधां चास्याः, सत्यं सत्यवतीत्यहम् । / 233 / / मम पस्न्या च यत्नेन, वात्सल्यजलकुल्यया । केलिकाननवल्लीव-दियं वृद्धिमनीयत । / 234 ॥ त्रिलोकीतिलकीभूता, प्रभृतगुणमन्दिरम् । सेयं सत्यवती पुत्री, कृत्रिमा ! मम नौरसी ॥ 235 / / पिता भवत्यपत्याना-मीदृशां मादृशः कुत्ः। आस्पदं कल्यवल्ल्या हि, सुमेरुन पुनर्मरुः ॥ 236 / / तदस्या दिव्यवाचैव, नितिः शान्तनुः पतिः । चीक्षितुं पितृभक्ति तु, त्वदीयामित्यजल्पिषम् । / 237 / / तदिदानीमुपादस्त्र, मत्सुतां तातहेतवे । अतः परं त्वमेवास्या, विश्रामः सुखदुःखयोः ॥ 238 ॥ इत्यालप्य कुमारस्य, प्र्स्र्त्पुल्कान्ग्क्र्ः। सुतां सत्यवतीं प्रीता-मर्पयामास नौप्तिः। 239 ॥ अलमम्ब ! विलम्बेन, रथोऽयमधिरुपताम् । इति तां रथमारोप्य, पुरं शान्तनबो ययौ । / 240 ॥ नभश्चरेम्यो निःशेष, वृत्तान्तं ज्ञातपूर्विणः । प्रसन्मस्य पितुन स्वा, स चक्रे तामुपायनम् ॥ 241 ॥ पितापि भीष्ममासिष्य, निर्भरस्नेहपूर्वकम् । आत्मैकवेद्यमानन्द-ममन्दभरमन्वभूत् ॥ 242 ॥ दृशा पीयूषवर्षिण्या, श्रीविश्राममहीरुहम् । सिञ्चन्नुवाच गाङ्गेय-मुत्सङ्गस्थापितं पिता ॥ 243 ॥ शृण्वन्ति पितुरादेशं, ये तेऽपि चिरलाः सुताः । आदिष्टं ये तु कुर्वन्ति, सन्ति ते यदि पञ्चपाः ॥ 244 ॥ आत्मना यस्तु विज्ञाय, करोति पितुरीप्सितम् । एक एव स मे सूनु-जाह्नवीशुक्तिमौक्तिकम् ॥ 245 / / ततः परसहस्राणि, वत्सराण्यापुरस्तु ते । एतस्य कुरुवंशस्य, पताकाश्रियमाप्नुहि ॥ 246 ॥ प्रमोदादेवमाशीमि-रभिनन्ध निजात्मजम् । नृपः सत्यवती सौम्ये, महर्ने परिणीतवान् ॥ 247 / / 1 न स्वशरीरजा इत्यर्थः ।
Page #25
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 1 ॥ ॥ 9 ॥ ततः सत्यवतीं पत्नी, नवप्रेमांस (मांश) मीयुषः । भूपालस्य पृमर्थेषु कामः कामं प्रियोऽभवत् ॥ 248॥ "ति-पुंत्र फला दारा, " इति नीतिवचस्तया । सत्यापयन्त्या सुपुत्रं पुत्रभित्राङ्गदाभिधः ॥ 249 ॥ तेजम्बितिलकः पाद-क्रमन् भूभृतां शिरः । योऽभवज्जातमात्रोऽपि बालार्क इव दुःसहः ॥ 250 ॥ विचित्रवीर्य इत्यासीत्, सत्यवत्याः सुतरः । भूत्र भूभृतो यस्माद्वंशः प्रांशुः प्रसत्वरः । / 251 / / तदा तयोः समग्रेषु हितकर्मसु जाग्रतः । प्रादुर्बभूव सौभ्रात्रं, गङ्गासनोरकृत्रिमम् । / 252 / / सोऽग्रजन्माऽनुजन्मानौ, कृत्वाऽन्ग्क्त्ल्त्ल्प्ग्ः। उल्लापैः श्रपीयुषः, खेलयामास भूमिः । / 253 / / क्षत्रगोत्रोचितैस्तैस्तै- रन्यबालविलक्षणैः । एतयोवल्यचापल्यैः, स तुतोष क्षणे क्षणे ॥ 254 ॥ अथाल्पीयो विदिन्याय - रविमस्तत्त्वदृश्वनाम् । शुभध्यानेन तत्याज, शान्तनुर्मानुषीं तनुम् ॥ 255 ॥ विधिव भीष्मः पितुः स्वस्यौर्ध्वदेहिकम् । " इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः " ॥ 256 ॥ ऐसे चित्राङ्गदं राज्ये, शिशुमेव न्यवीविशत् । " न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् " ॥ 257 ॥ से ग्रीष्मेणेव भीष्मेण तथोग्रं धाम लम्भितः । उदयन्नपि दुष्प्रेक्ष्यो, यथाऽभूद्भानुमानिव । / 258 / / अभूद कश्चित् स भूपानां, हृदि चित्राङ्गदो गदः । नागदो नागदङ्कारः कोऽप्यासीद्यचिकित्सने ॥ 259 ॥ तेन नैष्यत भीष्मोऽपि संविभागी जयेऽपरः । अतः स युद्धमेकाकी, चक्रे सार्धं विरोधिभिः ॥ 260 ॥ स निर्मलकलासन, च्छद्मनाऽस्येत्य ग्र्से। नीलाङ्गदेन संग्रामे, शीतांशुरिव राहुणा ॥ 261 / / " शिरःशेषोऽपि चेद्वैरी, तदा बाधेत राहुन् " / उपानीयत भीष्मेण, सोऽप्यतो नामशेषताम् ॥ 262 ॥ 1 भृशम् । 2 रतिपुत्रौ फलं यासां ताः । 3" स हि ग्रीष्मेण bhI0 " इति प्र्त्य्0|4 विनाशितः मत्यत्रतीशान्तनोविवाहः, पुत्रद्वयोत्पत्तिः, शान्तनुम रणम् चित्राङ्गद स्य राज्य प्राप्तिस्ट मरणं च ॥ ॥ 9 ॥
Page #26
--------------------------------------------------------------------------
________________ अथ राज्यं कनिष्ठाप, गरिष्ठो जाहूचीसुतः । ददौ विचित्रवीर्याय, बन्धवे बन्धुवत्सलः ॥ 263 / / तं भीष्मचापमाहात्म्या-दपचक्रे न कश्चन । " यूथनाथान्तिके कन, कलम: परिभ्यते ?" ॥ 264 ॥ चतसृष्वपि विद्यासु, गतायद्यासु कौशलम् । चक्रे कनीयसो भातु-भीष्मः संज्ये च धन्दनि ! 265 ॥ अनहयुतयाऽत्यन्तं, भूना वैनयिकेन च । बन्ध बान्धवस्नेह, भीष्मस्तस्मिन् विशेषतः ॥ 266 ॥ दाराणामनुरूपाणां, भ्रातुरुद्वाहहेतवे । गवेषणाय स प्रैषी-निजान प्रति दिशं नरान् । / 267 / / मार्गदत्तदृशे तस्मै, कदाचिद्धूलिधूसरः । तेषामेकतमोऽभ्येत्य, कथयामासिवानिति ॥ 268 ॥ देव ! श्रीकाशिराजोऽस्ति, प्रकाशः काश्यपीतले । यस्य मन्दाकिनी नित्य-मना गृहदीपिका । / 269 / अम्बिकाऽम्यालिकाऽम्बाच, तिस्रस्तस्यासते सुनाः । विभान्ति पुरतो यासा, तृणवत्रिदिवस्त्रियः । / 270 ॥ तासां तानेन विश्रब्ध, प्रारब्धोऽस्ति स्वयंवरः । रचयांचक्रिरे मञ्चा-स्तत्र चैचित्र्यशालिनः ॥271राजानो राजपुत्राश्च, शतशः सन्त्युपस्थिताः । आपतन्त्यधुना केचि-दापतिष्यन्ति केचन ॥ 272 ॥ ततः कलाकलापेन, रूपेण वयसाऽपि च । योग्या विचित्रवीर्यस्य, सुतास्ताः काशिभूपतेः । / 273 ॥ गाङ्गयस्तद्वचः श्रुत्वा, तत्वदृष्टिळतयत् । किमहो काशिराजेन, नानुजो मे निमन्त्रितः ॥ 274aa न गन्तव्यमनाहूते-महीपालैः स्वयंवरे । अतो गत्वाऽहमेबैकः करिष्ये सर्वमीप्सितम् । / 275 ॥ एवं विमृश्य गाङ्गेयो, रथेन प्रस्थितो द्रुतम् । जवनवाजिभिर्वेगा-दगमच्च स्वयंवरे । / 276 / / तत्र सिंहासनासीना-नुक्रर्मश्चेषु भूपतीन् । सोऽपश्यद्रासुराकल्यान , विमानवमरानिः । / 277 ॥ उरोलोलन्मनोहारि-हारास्तिस्रोऽपि बालिकाः । दृष्ट्वा विचित्रवी 1 ज्यासहिते धनुषि च । 2 अगर्विष्णतया । 3 'पृथिवीतले ' इति प्र्.| 4 'प्रास्थित' इति प्रा ya0 / 5 दीप्रमाणान ।
Page #27
--------------------------------------------------------------------------
________________ भीष्मेण |कृत्म्म्बिकादिक्न्याय्ह्र्न्न्म्। श्रीपाण्डव- र्याथें, स हर्तुमकरोन्मनः ॥ 278 ॥ प्रत्येकमात्मनः कन्या-लाभं संभाव्य भूपतीन् । नास्तान् विवृण्वनो भावान् , हमति स्म म । चरित्रम् ॥ मानसे ॥ 279 / / अथ तासां पुरोधाच्या, कीर्त्यमानेषु राजमु । रथानाय स्वोत्फालः, म रङ्गाङ्गणमाविशत् । / 280 / / / srgH1|| सहयंवरं रात-चदनतपणाकुलम् । बाद रिलोडयामास, पयोधिमिव लीलया ॥ 281 ॥ आच्छिद्य कन्यारत्नानि, सर्वेपा- N। मेव पश्यताम् । रथमारोपयामास, भीष्मो मीष्मपराक्रमः ॥ 282 / / स्यन्दने भयनिस्पन्दा, वेपमानवपुलताः । सुताः म ॥ 10 ॥ काशिराजस्य, स्निग्धमुग्धमभाषत ॥ 283 / / वत्साः ! किमपि मा भैप्ट, नानिष्टं वः करिष्यते । भीष्मोऽस्मि शान्तनोः सूनु-र्मवतीनां प्रियंकरः । / 284 ॥ राजा विचित्रवीयोऽस्ति, जैत्र्दोर्वीय्दुर्ज्य्ः। एते सर्वेऽपि यस्याये, गुणबहुतृणं नृपाः ॥ 285 ॥ अनुभूय प्रियाभृय, तस्य स्मरसमाकृतेः । हस्तिनापुरसाम्राज्य, चिरं निर्विशतामृतम् । / 286 ॥ vinayAvarjitoVI 'त्यन्तं, तस्याहं बन्धुरग्रजः । तदर्थ रथमारुह्य, युष्मानानेतुमागतः । / 287 ॥ तस्मिस्ता निस्तरङ्गेन्ण, रागेणाकान्तचेतसः । | इदं गाङ्गेयवचनं, तथेति प्रतिपेदिरे ॥ 288 ॥ प्रतिपत्तिचलन्मौलि-नृत्यत्ताटङ्करश्मिभिः । ताः स्फीतप्रीतयश्चक्रु-स्तस्य नीराजनामिव ॥ 289 ॥ गज्ञां मनोरथैः सार्ध, रथं भीष्मो न्यवर्तयत् । कुर्वन् कुण्डलितं चाप-मुचैःस्वरमुवाच च । / 290 / / सर्वे भृणुत भो! भूपाः, प्रौढदोःस्थामशालिनः । युष्माकं पश्यतां सैष, भीष्मः कन्या हरत्यमः ॥ 291 ॥ ततो वः कोऽपि जागर्ति, यदि दोर्दण्डचण्डिमा । तदा कोऽप्यायुधं धत्ता-मयमचंदमोऽस्म्यहम् । / 292 / / तदा क्षुब्धार्णवनिभो, रङ्गशोभभवो ध्वनिः । स kazcidAsInmabaM'sau, विभिदे येन रोदसी ॥ 293 / / रभसोत्थास्नुभूपानां, कृष्टाभिः sicyaashclaiH। 1 'नित्यरनेण' इति pra0 द्वय0 / 2 'पूर्लोकाः' इति प्रत्य0 / ॥ 10 ॥
Page #28
--------------------------------------------------------------------------
________________ भूगताभिर्भयं भूरि प्रनतमसिधेनुमिः ॥ 294 ॥ पलायनकृतेऽवश्यं, व्यवस्यन्तोऽपि कातराः । संबैधिकृतसंरोधाः प्रचेतुर्न पदास्पदम् ॥ 295 ॥ मुक्ताकलापमुक्तानां चूर्णैः कीर्णाऽवनिर्वभौ । अमेयगाङ्गेययश-वन्दनेनेव चर्चिता ॥ 296 ॥ रत्नाङ्गदानामन्योन्य- कोटिघट्टनसंभवः । श्रौमाणि क्षोणिपालाना-मधाक्षीदाशुशुक्षणिः ॥ 297 ॥ तदानीं तत्र केपांचि-दस्यस्तस्तेयकर्मणाम् । मूलोन्मूलितदौर्गत्यः स्तुत्यः शान्तनवोऽभवत् ॥ 298 ॥ वीक्ष्य भीष्मं भयक्षोभा-च्छिरस्तः संस्तवन्धनः । केनापि राजपुत्रेण, किरीटो नोपलक्षितः ॥ / 299 / / नृपपञ्चाननाः केचि - लीलालालसचेतसः । असिमुष्टिमवष्टभ्य, यथास्थितमवस्थिताः ॥ 300 ॥ अथ शौण्डीरदोर्दण्डाः केऽपि संभूय भूमिपाः । सद्यः संवर्मयामासुरस्तिवीरा हि काश्यपी ॥ 309 ॥ पुलको द्भेदमेदस्त्रि-वपुषां पौरुषस्पृशाम् । तेषां धर्म त्रुदत्संधि, युद्धसन्धां व्यधाम् ॥ 302 ॥ काशिराजपुरीस्तै- त्न्ग्ग्वाः। विपक्षक्षितिपैरेत्य, भीष्मो भीष्ममभाष्यत ॥ 203 ॥ हंहो ! क्षत्रकुलोत्तंस !, किमक्षत्रं वितन्यते 1 / अयं स्वयंवरध्वंसो, महांस्ते हेतुरंहसाम् ॥304 ॥ श्रियः स्त्रियो वा मा भूव-नाहृता दुर्नयेन याः । विपदावर्तगर्ते यत् पातयन्त्येव ताः पतिम् ॥ 305 ॥ तत् प्रतीच्छ शरैस्तीक्ष्णैः पापस्यास्य व्यपोहकम् । गुरुस्तवास्मदिष्वासः, प्रायश्वितं प्रदास्यति ॥ 306 ॥ अथाभाषत गम्भीरं, धीरः शान्तनुनन्दनः । भो ! भूमिपालाः ! सुष्ट्र्क्तं युष्माभिर्व्यायनिष्ठुरैः ॥ 307 ॥ परमुर्वी च कन्या च सर्वसाधारणी मवेद । गृह्णातु स हि यस्थास्ति, विक्रमो निपुणः पुनः ॥ 308 ॥ 1 संबाधः - अन्योऽन्यसंघर्ष:, तेन कृतः संरोधो येषां ते । 2 अभिः । 3 ' श्रस्तबानधः ' इति pra0 द्वय0 / 4 बाणः । 5 पण ' इति pra0 iya0 /
Page #29
--------------------------------------------------------------------------
________________ | भीष्मेण श्रीपाण्डव चरित्रम् ॥ सर्गः 1 ॥ 11 ॥ यंवरागतराजानां युद्धम् । / नवास्ति विनभो यस्य, स हास्यः स्पृहयनिमाम् । दरिद्र इव स्नानि, विविधानि धनं विना । / 309 ॥ विक्रमेण धव, विना यत्तस्करा इब.कन्यारत्नानि गृहीथ, तयमपराधिनः । / 310 ॥ आगम्विनां च दण्डाय, कोदण्डो मम पण्डितः । / इत्युक्त्वा स क्षुरप्रेण, तेषां केतूनपातयत् ॥ 311 ॥ अथ तेऽपि sthshrenni-प्रार्ब्ध्प्रिम्न्न्द्द्लाः। मध्येकन्य शितीष्म, पत्रिभिः पर्वताडयन् ॥ 312 / / अम्यापतन्तो युग्प्-निय्न्तिप्नात्पाः। तस्य ते विशिवाश्छायां, तेनिरे नापनिन्यिरे ॥ 313 / / वीरंमन्यतया दृप्ता-न्न्य्निन्दाप्त्तीय्स्ः। स तानवजयाऽपश्य-smRgArAtima'gAniva // 314 // प्रतिक्षिपन्तः स्वच्छन्द-मायुधान्युद्धतानि ते । जैत्रस्थामानमात्मानं, मेनिरे जितकाशिनम् ॥ 315 ॥ इन्धं प्रगल्भमानेपु. मसंरम्भेषु तेष्वथ । खिन्ना नरेन्द्रनन्दिन्यः, स्वं निनिन्दुर्मुहुर्मुहुः ॥ 316 ॥ धिगस्मान्मन्दभाग्यानां, धुरि वर्तामहे वयम् । इनो भ्रष्टास्ततो भ्रष्टा, भवितास्मोऽधुना ध्रुवम् । / 317 / / कैते नृपाः पगेलक्षाः, क चायं दोर्द्वितीयकः । तदिदानी विपन्नेऽस्मिन् , विपन्न नो मनोरथैः ॥ 318 / / इत्थं ताः कुमुखी/क्ष्य, भीष्मस्तत् कर्म निर्ममे । मूर्धान धूनयद्भिर्य-त्रिदशददृशे दिवि ॥ 319 ॥ निशितैः सर्वतो मुष्टया, तान प्रत्येकं व्रणाङ्कितान् । शरैश्कार सुश्लोकां, स्वप्रशस्ति लिखभित्र ॥ 320 ॥ यावद्विपक्षमक्षेप, लघुहस्तः क्षिपनिन् । वीक्षांचके स तैरेको-'प्यसंख्यैरारमसंख्यया ॥ 321 ॥ भीष्मग्रीष्मरवेः क्षिप्ता, | मार्गणः किरणरिव । काप्यल्पा अपि नैक्ष्यन्त, क्षत्रनक्षत्रजातयः । / 322 ॥ राजकः काशिराजस्तु, विच्छायवपुरञ्जसा । रणव्योमैकदेशस्थः, स्तोकस्तोक विलोकितः ॥ 323 ॥ हृष्यन्मनोभिः कन्याभि-मुकामिव विलक्षताम् । जाहवीमनुरहाय, तदानीं 1 नितरां पीतः सूर्यातपो यस्ते । 2 बाणाः । 3 न स्वलयांचक्रिरे । ॥ 11 ॥
Page #30
--------------------------------------------------------------------------
________________ एर साश्वत ॥ 210 उपेला पियाबास, नधा काशिभूपतिम् । यथा विचित्रवीर्याय, स्वयं प्रादादसौ सुताः ॥ 325 / / स प्रीतिस्फारनेत्रामि-स्ताभिर्वालाभिरन्वितः । ह्स्तिनापुर्मार्ब्ध्-म्होत्स्व्मुपाय्यो॥ 326 ॥ स वैवाहिकमाङ्गल्यास्तिस्रस्ताः काशिनन्दिनीः । भ्रात्रा विचित्रवीर्येण, प्रमोदादुदवाहयत् । / 327 ॥ ताः प्राप्य नृपतिः प्रेम्-र्सैक्क्न्कात्तुकाः||| सिञ्चन् पश्चापि विषयान् , सिपेवे सोऽतिशावलान् ॥ 328॥ इषून् पश्चापि पश्चेषः, प्रक्षिपन्नपि lkssshH। प्रेयसीनामसौ मान्य, इति । तस्य प्रियोऽभवत् ॥ 329 / / कामोऽनासक्तिसेव्योऽपि, तेनादृश्यत गौरवात् । प्रायेण यौवनान्धानां, सुलभो हि विपर्ययः ॥ 330 / / ततो विचित्रवीर्यस्य, संग्राप्तावसर: स्मरः । धर्मार्थों जनसे राहुः, सूर्याचन्द्रमसाविव ॥ 331 ॥ स प्रेयसीनां तिमणां, यचतुर्थः सदाऽभवत् । तल्लोके लोकपालानां, भवति स्म न पञ्चमः । / 332 / / कामासक्तस्य तस्येत्थं, प्रावर्तन । बलक्षयः । अनङ्गेऽतिप्रसङ्गो हि, विरङ्गायैव केवलम् । / 333 / / क्षीयमाणबलं ज्ञात्वा, गाङ्गेयस्तमवोचत । असौ दोपस्त्वयि स्वच्छेवत्स! त्रासो मणाविच । / 334 ॥ पीनवर्मितसङ्गिआन् , कथं शत्रून विजेष्यसे ? / अनङ्गेनापि कल्याणिन !, यस्त्वमेवमजीयथाः ॥ 335 ॥ धर्मार्थादेव न परं, कामासक्तस्य नश्यतः । मूलं सर्वपुमर्थानां, बपुरप्यपचीयते ॥ 336 ॥ दुःसहाः पुष्पचाणस्य, बाणाः पुष्पमया अपि । यतेऽभवंस्ततः प्रौटान् , सोढासि कथमायसान् ! / / 337 ॥ व्यधीयत नवैताभि-रचलाभिर्बलक्षयः । बलबद्भिस्तु रुदस्य, न जाने किं भविष्यति ॥ 338 ॥ कुरङ्गाक्षीषु नात्यन्त-प्रसङ्गः संगतः सताम् । 1 आलुः-पात्रविशेषः 'मारी ' इति भाषायाम् । 2 (अत्र च दीर्धकरणम् 'न तिसूच्त्स्-(6।4।4) इति पाणिनीच1 सूत्रविरुद्ध शेयम.) तिमृणां प्रेयसीनां स" इनि वा पाठो शेयः, प्रतित्रये विमृणामिति पाठः ।
Page #31
--------------------------------------------------------------------------
________________ अभिचार स्माच्र्न्। अस्मितास्तथाऽनिशम् ॥ 34चत्रवीर्यः स्वं का श्रीपाण्डव-I। अत्यासन्नाभिरेताभि-दरे स्युगुरवो गुणाः ॥ 339 / / भीष्मसत्वचरित्रम् ॥ भीष्मे विचित्रवीर्याय, शिक्षामेवं प्रयच्छति । तत्र पुत्रानुनिष्टयर्थ-माययौ सत्यवत्यपि ॥ 340 ॥ साऽप्यभाषिष्टीच्या सर्गः तनयं, बाष्पाविलविलोचना । अकस्मादेव मे वत्स!, कि छिनत्सि मनोरथान् । / 341 ॥ मुखं स्नुषाणामुदीक्ष्य, मुदमासादयं दत्ता विपराम् । इदानीमस्मि सोत्कण्ठा, तबापत्यविलोकने ॥ 342 ॥ सा तु सांप्रतमनेन, त्वद्दौबत्येन दुर्बला । सहोदयव्यया पुत्रैः, ॥ 12 ॥ चित्रवीर्याय सवित्रीणां मनोरथाः ॥ 343 ॥ सर्वासां क्षत्रियस्त्रीणां, परं वीरप्रमूरहम् । इमं वत्स! ममोत्सेक, लीलयैव त्व्म्च्छिद्ः॥344 ॥ कुरवासीमा, सुमिनाई ज्या! धुरि संस्थापिता वत्स!, त्वयेवोत्थापिताऽधुना ॥ 345 ॥ तस्वगोत्रोचिताचार शिक्षा, धृतव्यभिचार स्माच्र्न्। अस्मिंस्त्वत्पूर्वजो बहि, पथि का पथिकोऽभवत् ॥ 346 / / तदायुष्मंस्तव ज्यायान्-बन्धुर्धत्ते मुदं यथा । राष्ट्रपुत्र4 यथा सिध्येन्ममेच्छा च, प्रवर्तेधास्तथानिशम् ॥ 347 ॥ जन्म c॥ / अनुशिष्टिमिति श्रुत्वा, भ्रातुर्मातुश्च सादरम् । विचित्रवीर्यः स्वं कर्म, स्मृत्वा दादलज्जत ॥ 348 ॥ अदीपिष्ट तदादिष्ट, निर्मले तस्य चेतसि । अर्पितं दर्पणे भानो-भृशमुज्जृम्भते महः ॥ 349 / / शिक्षामादाय तां मूर्धा, प्राञ्जलिस्तौ विसृज्य च । राजा धर्मार्थकामेषु, समवृत्तिरजायत । / 350 / / आवभाराम्बिका गर्भ-मन्यदोद्दामदोहदम् । सुलने सुतमुद्दीप्त-प्रभापूतममूत च ॥ 351 / भीष्मेण सत्यवत्या च, महोत्सवपुरःसरम् । धृतराष्ट्र इति श्लाघ्यं, तस्य नाम विनिर्ममे । / 352 / / स दधौ जनुषाऽन्धत्वं, केनापि प्राच्यकर्मणा । स 1 'स्वस्वगोत्रो. 'प्र. द्वय0 /
Page #32
--------------------------------------------------------------------------
________________ नास्ति प्रानिबद्धे हि, यो रुणद्धि शुमाधुमे ॥ 353 ॥ अम्बालिकाऽपि तनयं, तस्यानुजमजीजनत् । आजन्म पाण्डुरोगित्वायः पाण्डुरिति पप्रथे ॥ 354 ॥ गुणाम्बुनिधिरम्याया-स्तनूजः स्म्जाय्त्। यं चकुर्गुरवः सर्व-विदुरं विदुराभिधम् ॥ 355 ॥ अथ तेषु कुरोवंश, जन्मनाऽलंकरिष्णुषु । शुभैरुज्जृम्भितं भावः, प्रलीनमशुभैः पुन्ः॥356॥ सूचकश्चरटश्चौरः, कृपणः पारद्वारिकः । एते अन्दास्तदा प्रापु-रामधन बध्यताम् । / 357 / / लेभे सर्वत्र साम्राज्य-मेकच्छत्रं नयस्तदा । निरन्वयविनाशेन, व्यनश्यहुर्नयः पुनः । / 358 ॥ तदा नाधिन च व्याधिधिते म्म जनं कचित् । न दुर्बलो बलिष्टेन, कचनाप्यभ्यभूयत ॥ 359 ॥ नावृष्टि तिवृष्टिश्व, तदा प्रादुरभृधि । ईतिः प्रीतिविधाताय, नान्याऽप्यासीन् कुटुम्बिनाम् । / 360 / / पुष्पन्ति स्म फलन्ति स्म, कालेऽवश्यं महीरुहः । पुष्यन्ति स्म रसोत्कर्ष, पुष्पेषु च फलेषु च ॥ 361 ॥ अनुभावान् कुमा। राणा-मित्यभूदुदयो भुवः । भवेद्वाङ्मनसातीतः, प्रभावो हि महात्मनाम् ॥ 362 / / किं तु स्त्रीव्यसनेनाति-मनोऽभीष्टेन सर्वदा । चिराय मिलितेनेव, भूयोऽप्यालिङ्गितो नृपः ॥ 363 / / ततः क्षीणतनुः सोऽभूत , प्रियास्वासक्तमानसः । "रामासु भृशमासक्तिः, कारणं राजयक्ष्मणः" / / 364 / / राजयक्ष्मपरीवारः, kaasHshvaaso'pnidrtaa| रुजोऽन्या अपि राजान-मर्कजानुवासरम् । / 365 ॥ चित्रैर्विचित्रवीर्यस्तै-रातहैराकुलीकृतः । संचक्राम परं लोक, 'कामस्याहो ! दुरन्तता' ॥ 366 ॥ तस्मिन्नस्तमिते मनु-भानौ सत्यवती त्दा। शोकान्धकारबैधुर्य-मघत्त यौरिवाधिकम् ॥ 367 ॥ विललाप च हा ! वत्स, हा! परिच्छदवत्सल ! / हा! कौरवकुलोस, हाऽगमः कामिमां दशाम् ॥ 368 ॥ इत्थं सा विलपन्त्येव, 1 अर्थेन । 2 समूलनाशेनेत्यर्थः । 3 'नापि ' इति प्र. ya0 / 4 अपीडयन् ।
Page #33
--------------------------------------------------------------------------
________________ syorjanma, zrIpANDava- caritram | srgH1|| // 13 // विचित्रत्री मरणम् , मन्यबत्यादीनां मुछित्ता भृतलेऽपतत् । अस्नोकं शोकसंतापं, तदा च न विवेद तम् । / 369 ॥ मूगिरगर्म प्राप्ता, क्चिच्न्द्नादिमिः। स्मृत्वा पुत्रगुणान् भृयो, मुक्तकण्ठं रुहोर्3a मा॥ 370 / अभ्युपेत्य तदभ्यणे-मुरम्वाइनपूर्वकम् । रुदन्ति स्म गलद्वाप्पमम्बिकाप्रमुखाः स्नुपाः ॥ 371 ॥ त्रयमेकपदे स्वामि-स्त्वयास्तं समुपैयुपा । दुस्थामवस्थामानीना, नलिन्य इव भानुना : ॥ 372 ॥ क्रीडाद्रिष्वपि न क्रीडा-मेकाकी कुनबानामि । इदानीं तु विमुच्यास्मान् , किमेको गनबानामि ॥ 3733 ॥ विषयोमासहिष्णूना, त्वदुपास्तिसुखस्पृशाम् । कस्मादकस्मादस्माक-मिदं वैमुख्यमागमः? ॥ 374 / निजमेनं प्रियावर्ग, जानासि विरहासहम् । तदेहि देहि प्राणेश!, द्रुतं प्रतिवचोऽधुना ॥ 375 / / एवं विलापवैकल्यं, प्रामाः संस्थाप्य तास्तदा । चकार तस्य गाथेयो, निआपप्रमुखाः क्रियाः ॥ 376 / / वाल्यचापल्यललिता कुमाराणां मनोरमः । स शोकं स्तोकतां निन्ये, सत्यवत्याः कथंचन । / 377 ॥ __तथाजनि कुमाराणा, बन्धुलेहः परस्परम् । यथेषां क्षणमप्यस्था-देको नकतम विना । / 378 ॥ वालेष्वपि कुमारेषु, स्वर्गतेऽपि नराधिपे । भयाड्रीष्मस्य राजानो, सीमानं न ललडिरे । / 379 ॥ तेषां शखे च शास्खे च, भीष्म एवाभवद्गुरुः । अम्मोधराणामम्भोधि-रेव कुक्षिभरिभवेत् ॥ 38 ॥ नृलोक इव लोकेषु, तेषु त्रिवपि बन्धुषु । गोत्राधारतया पाण्ड-मध्यमोऽपि व्यशिष्यत ॥ 381 ॥ कनिष्ठं धृतराष्ट्रस्तं, गुणज्येष्टममन्यत । लघीयानपि जायेत, गुणैलोंकपूर्णगुरुः ॥ 382 ॥ धृतराष्ट्रमभाषिष्ट, भीष्मो मधुरया गिरा। वन्स ! राज्यभिदानीं त्वां, ज्यायांसमुपतिष्ठताम् । / 383 / / स 1 त्र्प्न्नादिकाः। shokH॥ ॥ 13 //
Page #34
--------------------------------------------------------------------------
________________ | जमाद न योग्योऽस्मि, राज्यपाद शु ततः । पाण्डोनि दयनी-दिलश्रीरिव भास्करम् ॥ 384 !! असौ त्रयाणामस्माकं, yogyo raajydhurNdhrH| ukto मुक्ताकलापेऽपि, मध्यस्थो नायकः परम् ॥ 385 / / गुणश्रेणिसुधासिन्धु-धन्धोखागरौजसः । अहं तु नित्यमेतस्य, दास्यायैव कृतस्पृहः ॥ 386 ॥ इति निर्बन्धतस्तस्य, सुमुहूर्ते महोत्सवात् । राज्याभिषेकमाधच, पाण्डोभीष्मः प्रमोदतः ॥ 387 / / कीर्तिज्योत्स्नाभरव्याप्त-रोदसीकन्दरोदरे । तत्रोदिते नवे रान्नि, भृशं मुमुदिरे प्रजाः ॥ 388 / / भीष्मे च धृतराष्ट्रे च, धृतराज्यधुरे सति । न विदामास साम्राज्य-चिन्नाभारतमं नृपः ॥ 389 ॥ दुष्टनिग्रहनिःशूक-जागरूकभुजदयः । पाण्डः प्रचण्डदोर्दण्डान् , वशीचक्रे विशांपतीन् । / 390 / / कन्दर्पकामिनीरूप-दर्पसर्पस्य जाकुलीः । गान्धारीप्रभृतीरष्टा-नुपादायाथ सोदरीः ॥ 391 ॥ सुबलक्ष्मापनेः सूनु-जन्धारपतिरन्पदा । शकुनिर्भीष्ममम्येत्य, बद्धाञ्जलिरभापत । / 392 / / (युग्मम् ) कुलदेव्योपदिष्टाय, विशिष्टक्रमशालिने । | तिष्ठन्ते धृतराष्ट्राय, स्वसारो मे पतिंवराः ॥ 393 ॥ अम्बिकामनुना नून-मन्यूनगुणधारिणा । एतास्तदार्य ! सोत्साहं, विवाहयितुमर्हसि ॥ 394 ॥ इत्थमभ्यर्थितस्तेन, स्वहि जैसुतासुतः । एतासां पतिमष्टानां, धृतराष्ट्रमनिष्ठिपत् । / 395 ॥ अनुरूपगुणग्रामा, पाण्डोरुडामरौजसः । का कलत्रं भवित्रीति, चिन्ताऽभृद्धीष्मचेनसि ॥ 396 / / भीष्मः पाण्डुयुतो जातु, पान्यं राजपथे क्वचिद । चित्रचित्रपटव्यग्र-करा कंचिदैक्षत ॥ 397 ॥ नारीरूपं पटे तत्र, दृष्ट्वा पाण्डचिन्नयत् । एतस्यामेव पर्याप्त, सौन्दर्यकथया ध्रुवम् । / 398 / / न क्षेषा रूपरेखा स्या-मानुपीषु फुध्रिषु । नादियं किं रतिः ? किं वा, 1 निःशूक:-निस्तुषः स्वरद्ध इत्यर्थः । 2 sudine ! 3 utkttblvtH|
Page #35
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् । सर्गः 1 ॥ ॥ 14 ॥ कमला ? किमु रोहिणी ? ॥ 399 ॥ एतस्याः कोमलाकारा-बही परु ध्रुवम् । अङ्गुल्यो यत्र पन्ति, सौन्दर्य मकरन्दति । / 400 ॥ जङ्घाकाण्डे किलैतस्या, नाले पाइनरीजयोः । रम्भास्तम्भावितं चाभ्या सूरुभ्यां यौनोत्सवे ॥ / 401 ॥ नितम्बस्थलमेतस्या, जैत्रभूमिमनोभुवः । यद सदेवात्र वास्तव्यः शास्ति विश्वत्रयमम ॥ 402 ॥ वलिष्ट एवं मध्योऽस्याः कृशोदर्याः कृशोऽपि हि । यो वलित्रितयाक्रान्तो ऽप्यधिकं पुष्यति श्रियम् ॥ 403 ॥ अपूर्व निर्वृतिस्थान - मेतम्याः स्तनमण्डलम् । मुक्ता व्यक्तं विलोक्यन्ते यत्र हारिणि भासुराः ॥ 404 ॥ एतस्याः मरलाकारा, रोमराजिविराजते । कन्दर्पदन्तिनी चित्र- त्यालानस्तम्भविभ्रमम् ॥ 405 / / यदस्या वदनौपम्ये, पार्वणेन्दोर्विलोकनम् । गुञ्जापुञ्जेन सार्धं त- तपनीयस्य तोलनम् ॥406 ॥ अस्याः सुकेश्याः कबरी - भारः केनोपमीयते ? / समालम्बितरोलम्बैः सुस्निग्धो यस्य कालिमा ॥407 ॥ इत्येवं चिन्तयत्येव, स्मेरवक्त्राम्बुजे नृपे । सौधमानीय गाङ्गेयः पृच्छति स्म तमध्वगम् ॥408 ॥ भद्र ! प्रबुद्धराजीव- मुखी केयमलिख्यत । इह चित्रपटे नारी, दिव्यनारीविजित्वरी 1 ॥ 409 ॥ पान्थः पुरस्तादस्तोक - विस्मयस्मेरचेतसे । अथासौ मूलतस्तस्मै, तं वृत्तान्तमचीकथत् ॥ 410 ॥ मथुरेत्यस्ति वास्तव्यैः श्रीमद्भिर्भूषिता पुरी । आलिङ्गतीय कालिन्दी, यां मुदा वीचित्राहुमिः ॥ 411 ॥ तेजोधाम यदुर्नाम, तस्यामासीनरेश्वरः । यतोऽभृद्भुवनोसो, वंशो यादवभूभुजाम् ॥ 412 / / प्रतापी तनुजस्तस्य, शूरः शूरममोऽभवत् । लीनं यत्रोदिते शत्रु - कौशिकैगिरिकन्दरे ॥ 413 / / तस्य शौरिः सुवीर, द्वावभूतां तद्भवौ । कविबद्धैरपि 1 विकसितकमलमुखी । 2 कविभिः रचितैः गीतैरिति विरोधपरिहारः पाण्डो रा ज्यप्राप्तिः, धृतराष्ट्रस्य गांधारी प्रभृतिकन्यापरि जयनम् ॥ ॥ 14 ॥
Page #36
--------------------------------------------------------------------------
________________ नामरावतीदार यदृच्छया स्थापितश्रियः श्रिय भ्रान्त, भुवि स्वैरं ययोर्गुणः ॥ 414 ॥ राज्यं च यौवराज्यं च, तयोर्दचा यथाक्रमम् । ययौ तपस्यामध्यास्य, दिवं शूरनराधिपः । / 415 ॥ राम-लक्ष्मणयोः साम्यं, तैस्तैस्तौ मेजतुर्गुणैः । ताम्यां परमरातिभ्यो, वनक्लेशः स्म्र्पित्ः॥416॥ दवा शौरिः सुवीराय, राज्यमुजृम्भवैभवम् । स्वयं कुशातदेशेषु, विजहार यदृच्छया । / 417 ॥ स तेषु वामवस्पधिशौर्यः शौर्यपुर व्यधात् । श्रीपतीन् विधता भूरी-जिग्ये येनामरावती । / 418 ॥ अन्धक वृष्णिप्रमुखा-स्तत्र शौरेस्तनूरुहाः । बभूवुर्बहवो चाहु-स्थामसंस्थापितश्रियः ॥ 419 ॥ शौरिवितीर्य साम्राज्य, सुतायान्धकवृष्णये । प्रतिगृह्य परिव्रज्या, शिवश्रियमशिश्रियत् । / 420 ॥ संजज्ञिरे सुधीरस्य, भोज-वृष्ण्यादयः सुताः । अम्लायन् यत्प्रतापेन, shtrusviiptrvllyH|| 421 / / सुवीरो माधुरं दत्त्वा, साम्राज्य भोजवृष्णये । सौवीराख्यं पुरं कीर्ति-सिन्धुः सिन्धुपु निममे LI ॥ 422 / विहरचन्दहं तत्र, वाप्यां वाप्यां बने ब्ने। पुण्यप्रागल्भ्यलभ्यानि, स सुखानि न्यसेवत । / 423 ॥ भुजतो मथुराराज्य, भोजवृष्णेमहौजसः । उग्रसेनोरिसेनाना-मन्तकृत्तनयोऽभवत् ॥ 424 / / आसीदन्धककृष्णेश्व, सुभद्रेति सधर्मिणी । निष्ठां यत्र सदाचार-तारतम्यमुपाययौ ॥ 425 ॥ दिशा नाथा इव प्रौदा, दशाभूवन् सुतास्तयोः । येषु नीतिनिवासेषु, नाभवत् कोऽपि गोत्रहा । / 426 ॥ समुद्रविजयः पूर्व-मक्षोभ्यस्तदनन्तरम् । स्तिमितः सागरश्चैव, himvaanclsttH॥427|| धरणः पूरणस्तस्मा-दभिचन्द्राभिधोऽपि च । वसुदेवश्र वाशाहो, दशाप्येते प्रकीर्तिताः ॥ 428 ॥ (युग्मम् ) तेषामुपरि पुत्राणां, सुभद्रा सुपुवे मुताम् । परमा मुदमध्यास्त, यज्जन्मनि जम्- | 1 धनिकान, पहे विष्णून । 2 येन-शौर्यपुरेण.
Page #37
--------------------------------------------------------------------------
________________ bhIpANDavacaritram // srgH1|| | समुद्ररिजपादीना जन्म, सा जन्म । / न्मनः । / 429 ॥ यजन्मलग्नमालोक्य ज्ञानिनोकथयन्निदम् । यद्भवित्री सवित्रीयं, संम्राजामङ्गजन्मनाम् । / 430 / / जनाना प्रोषितं दुःखैः, सुखैरुन्मिषितं पुनः । किं न जन्मोत्सवे तस्याः, शुमोदर्कमभूद्धवि ॥ 431 ॥ पुत्रजन्ममहेभ्योऽपि, विशिष्टौन्धकवृष्णिना । तस्या जन्मोत्सवश्चक्रे, "प्रीतिरत्र प्रयोजिका" ॥ 432 ॥ कल्याणपुषि पौपहि, दीनोद्धरणपूर्वकम् । प्रीत्या पितम्यामेतस्या, नाम कुन्तीति निर्ममे । / 433 ॥ सा बभूव शिशुत्वेऽपि, कामं पृथुमनोरथा । पृथेति prdhitaamaamyaa-mpraammjstH||434|| प्रापत प्रसपत्कन्दर्प, सा क्रमानवयौवनम् । यत्र पित्रोर्वरस्यार्थे, चिन्ता जागति चेतसि ॥ 435 / / अस्यां स्वच्छन्दमुत्सङ्ग-खेलिन्यामन्यदा नृपः । ज्येष्ठं समुद्रविजय, व्याजहार तनूरूहम् ॥ 436 / / एतस्या मम वन्सायाः, को । नाम भविता वरः । इति मे वत्स ! महतीं, चिन्तामुच्छेत्तुमर्हसि ॥ 437 / सोऽप्यभापिष्ट ययेवं, प्रेष्यतां कोऽपि पूरुषः । देव ! देशेश्वशेषेषु, वरवीक्षाविचक्षणः ॥ 438 ॥ यथा स प्रतिभाप्रौदो-'भिरूपं रूपशालिनम् । स्वसुर्मे सदर्श शुद्धा-न्वयमन्वेषते वरम् ॥ 439 ॥ स्वयंवरे तु दोषोऽयं, यदेकस्मिन् वरे वृत्ते । ईपर्यया कलहायन्ते, नितान्तमपरे नृपाः ॥ 440 ॥ इति ज्येष्ठात्मजगिरा, मामाहूय महीपतिः । आदिशत् सर्वदेशेषु, यथा कारक! गम्यताम् ॥44shaa करः कश्चिद्वरेण्यश्री-र्यस्तुम्यमबभासते । उपागत्य तमस्माकं, वेगेनैव निवेद्य्ः॥ 442 ॥ भूपालदुहितुस्तस्या, रूप चित्रपटे ततः । लेशेनालिख्य देशेषु, क्रमाद्धाम्यनिहागमम् । / 443 / / असौ रूपेण कन्दर्य-दर्पहा पाण्डुभूपतिः । मया दृष्टश्च दृष्टश्च, जातोऽस्मीप्सित्लाम्त्ः॥444॥ आर्य ! शौर्यपुरेशस्य, सुता तत् पाण्डुभूभुजा । युज्यतामनुरूपेण, द्विरेफेणेव मालती ॥ 445 ॥ किं च 1 सार्वभौमानां-महाराजानामिति यावन् .
Page #38
--------------------------------------------------------------------------
________________ काञ्चनवर्णाऽस्याः, कनिष्ठाऽस्ति सहोदरा । नाम्ना माद्रीति रूपेण, यस्याः श्रीरेव सोदरा ॥ 446 ॥ विख्यातो दमघोपाख्य-स्तां वृणीते स्म चेदिपः । ज्यायस्यां किं त्वमूहाया-मियं नोद्वाहमर्हति ॥ 447 ॥ तदार्य ! सर्वकार्येषु, तिष्ठते त्वयि निर्णयः । एते सुखिन्यौ कन्ये स्ता-माररामपद्विकलापम् । 44 हम तापितो भीष्म-स्तत्सर्व प्रत्यपद्यत । "स्वयं वाञ्छितमागच्छत् , को निराकुरुते कृती?" ॥ 449 / / अथोत्पाद्य नवं राग, सा मृगाक्षी मनोमुत्रा । आलिख्यत पटात्तस्मात् , पाण्डोश्चित्तपटे तदा ॥ 450 ॥ स मध्येमानसं कुन्ती-मश्रान्तं धारयमपि । बहिरालोकयामास, स्थाने स्थाने पुरःस्थिताम् ॥ 451 ॥ कदा कुन्तीमुखाम्भोजे, म्न्नेत्र्भ्र्म्र्द्व्यी। पाता लावण्यकिजल्क-मित्यासीदुत्सुको नृपः । / 452 / / पृष्ट्वा । सत्यवती शौर्य-पुरे कोरकसंयुतम् । कार्यस्थैर्याय भीष्मः स्वं, प्रेषयामास पूरुषम् । / 453 ॥ अथ शौर्यपुरे गत्वा, समेतस्तेन कोर्क्ः। कुन्नीविभूषितोत्सङ्ग-मपश्यद्यादवेश्वरम् । / 454 ॥ व्यजिज्ञपच्च राजेन्द्र तवादेशाद्गतोऽस्म्यहम् । अवक्रमात सदामत्त-हास्तिके हस्तिनापुरे ॥ 455 ॥ उत्फुल्लषुण्डरीकाक्ष-स्तत्र पाण्डुमिनीश्वरः । अदृश्यत दशामेकः, पार्वणश्चन्द्रिकोदयः ॥ 456 ॥ नेत्रयोस्तत्र पुंरत्ने, गते विषयता मया । अद्यापि स्नगर्भेति, भूरियं पर्यभाष्यत ॥ 457 ॥ तस्य पीनोग्रतावंसौ, लीलाशैलौ नृप्धिय्ः। विशालं वीरलक्ष्म्याश्च, तल्यकल्पमुरःस्थलम् । / 458 ॥ प्रीणितार्थिजनस्तस्य, पाणिः कल्पद्रुपल्लवः । विश्वत्राणकतो होः, कः पुरीपरिषः पुग्?॥459॥ चक्रवर्त्यतिवर्तीनि, त्द्ने। लक्षणान्यपि । शक्रोऽपि स्पृहयत्येव, यस्मै सौभाग्य्-विक्र्मैः॥ 46 ॥ पात्रं कलाकलापस्य, विश्वस्य नयनोत्सवः । असो । योग्यो वरः कुन्त्या, रोहिण्या इव चन्द्रमाः ॥ 461 ॥ पितृतुल्यः पितृव्योऽस्ति, पाण्डोर्भीष्म इति श्रुतः । म चित्र-!
Page #39
--------------------------------------------------------------------------
________________ श्री पाण्डव चरित्रम् ॥ सर्गः 1 ॥ ॥ 16 ॥ 31 पटवृत्तान्तं सर्व वेति स्म मन्मुखात् ॥ 462 ॥ कुन्तीं वरीतुं तेनायं प्रहितो निजपूरुषः । देवः संप्रति कर्तव्यमेवस्या - दिशतु स्वयम् ॥ 463 ॥ संभाव्य भूमिपालस्त- मौदासीन्यस्पृशा दशा । प्रातरावेदयिष्याम, इत्युक्त्वा व्यसृजत्तदा ॥464 ॥ उत्थितायां सभायां च कोरकः स्वं गृहं ययौ । प्रीता पाण्डुगुणैः कुन्ती, कन्यान्तःपुरमायौ ॥ 465 ॥ पाण्डोरवनिमार्तण्ड - स्यावदातान् गुणान् रहः । धात्र्या निवेदयांचक्रे, कुन्ती साकृतमानसा ॥ 466 / / पराक्रमेण रूपेण, विनयेन नयेन च । असमः सैप मातस्ते, जामाता प्रतिभाति मे । / 467 / / भाग्यान्याविर्भविष्यन्ति न जाने कीदृशानि मे 1 / "विघटन्ते हि कार्याणि प्रतिकूले विघातरि " ॥ 468 ॥ अथादिष्टो विशां पत्या, प्रातराकार्य कोरकः । पाण्डवे पाण्डुरोगित्वा-a दातास्मि निजां सुताम् । / 469 ॥ कोरकेण नरेन्द्रोक्तं, पुरुषाय न्यवेद्यत । तेनापि भीष्म-पाण्डुभ्यां, हस्तिनापुरमीयुषण ॥ 470 ॥ एकान्ते तं नरं नीत्वा पाण्डुः पप्रच्छ सादरम् । ब्रूहि राजसुता भद्र !, किं नु मय्यनुरज्यते 1 ॥ 471 ॥ सोऽशंसदेव ! तां वेजि, रागिणीमिङ्गितैस्त्वयि । यदा त्वां वर्णयामास, कोरकः क्षितिपाग्रतः ॥ 472 | भृशं रोमाञ्चितौ तस्याः, कपोलफलकौ तदा । निमेषविमुखे जाते, नेत्रे स्फारितपक्ष्मणी ॥ 473 ॥ सा श्रोत्रपुटमाधत, निषिद्धविषयान्तरम् । सवेपथुं वपुष्टि-मुवाह च मुहुर्मुहुः । / 474 / / मन्मथेनाथ पृथ्वीशः, पञ्चभिर्युगपच्छरैः । प्रहतः प्राप तं तापं, येन नाप रतिं कचित् ॥ 475 ॥ क्षणं तस्थौ नृपः सौधे, वारागृहे क्षणम् । क्षणं पल्लवपल्यङ्के, कौसुमस्रस्तरे क्षणम् ॥ 476 ॥ जलार्द्रा चन्दनं चन्द्रः, कर्पूराण्यपि भूपतेः । 1 पुष्पशय्यायाम् । 2 आर्द्रव्यजनम् . कुन्ती पाण्डोः परस्पररागः ॥ ॥ 16 ॥
Page #40
--------------------------------------------------------------------------
________________ चिलुम्पन्ति स्म संतापं, न स्मरज्वरसंभवम् ॥ 477 / / अविन्दनरविन्दाना-मपि तल्पे रति क्वचित् । ययावुपवने पाण्डः, पुष्पाडम्बरबन्धुरे ॥ 478 ॥ कुन्तीविरहदाहार्ति-प्रतीकारचिकीर्षया । तत्र प्रतिदु विश्राम्यन् , सोऽद्राक्षीत् खदिरद्रुमम् ॥ 479 / / तस्य स्तम्बे निरालम्ब, कोलैः कीलितमायसैः । एकं नरं निरुच्छ्वास, दुखित स समैक्षत । / 480 / / स्मरसोदरमाकार, तस्यालोक्य क्षितीश्वरः । आचकर्ष बलोत्कर्षा-ल्लीलया लोहकीलकान् । / 481 ॥ छिन्नद्रुपातमपतत् , सोऽतिमूर्छाविसंस्थुलः । भूपतिर्लम्भाणस, चेतन मनैशर 482 ॥ स पुमान्मुद्रिकान्यस्त-मणिस्नपनवारिभिः । सेचं सेच प्रणश्रेणी, प्रगुणीकृतवान् स्वयम् ॥ 483 / / अधोचे पृथिवीनाथः, पृथुना प्रश्रयेण तम् । वहि कोऽसि महाभाग !, कथं चेयं दशा तर? / / 484 ॥ स जगाद जगवन्धो, वैतात्यगिरिमण्डनम् । अस्त्यनेकओण्स्तिमत्पौरं, पुरं हेमपुराभिधम् ॥ 485 / / तस्य स्वामी विशालाक्ष-नामा विद्याधरोऽस्म्यहम् । भ्रमन स्वैरविहारेण, महीमिह समागमम् ॥ 486 ॥ वनस्यास्य श्रियं पश्य-भुपेत्य रिपुभिश्छलात् । बद्धोऽस्मि करिणीव्यग्रः, करीव करिबन्धकैः ॥ 487 ॥ यच्छन् प्राणानतुच्छेवं, किं तन्मे यस्य नेशिषे । तद्यं जनः किंते, प्रियं कर्तुं प्रवर्तताम् ॥ 488॥ अबदन्नृपतितः!, किं ममातः परं प्रियम् । / यच्च विद्याघरेन्द्रत्वं, कुशली पालयिष्यसि । / 489 ॥ पुनरूचे विशालाक्षः, सशल्य इव लक्ष्यसे । भद्र! त्वमपि तदहि, पुरो मम मनीपितम् । / 490 अथाकथयदुर्वीशः, सर्वमाकूतमात्मनः । आवेदिता हि सुहृदा, फलन्त्येव मनोरथाः ॥ 491 ॥ ततः प्राह विशालाक्षो, प्रीत्या नृत्यन्मना नृपम् । मम वंशक्रमायाता, मुद्रिका गृह्यतामियम् ॥ 492 / / असौ तब विना 1 अनेके अस्तिमन्तः-धनिकाः पोराः यस्मिन तत् ।
Page #41
--------------------------------------------------------------------------
________________ " श्रीपाण्डव परित्रम् । सर्गः पाण्डविद्याधरयो HI मंत्री, पान्डो ॥ 17 ॥ कुन्ती ममी क्लेश, दाता सपाद कामितम् । " देवतोपहितानांह, वस्तूनां महिमाऽद्धतः ॥ 493 / / अदृश्यीकरण वश्यी-करणं व्रणरो- हणम् । विषनिग्रहणं चास्याः, प्रथमः कुसुमोद्गमः । / 494 ॥ शनकृत्वच निणीत-प्रभावेयमिति ब्रुवन् । पाण्डोस्तामर्षयामास, बलाद्विद्याधरेश्वरः ॥ 495 ॥ इयं संक्रामतु प्रीति-राययोः पुत्रसंततौ । स किं स्नेहो न यः पुमा, संतानमनुधावति ? ॥ 496 / / इत्याख्याय विशालाक्षे, स्वपुरी समुपेयुपि । मुद्रिका तां धरित्रीशः, पर्यवत्त निजाङ्गुलौ ॥ 497 ॥ दृष्टप्रतिकृति कुन्ती, पाण्डश्चित्ते चकार च । तदात्मानमपश्यच, नत्र यत्रास्ति सा बने ॥ 498 ॥ तत्र तां निभृतं धात्र्या, समं विश्रम्भभापिणीम् । अदृश्य एवं शुश्राव, प्रजानामधिभूरिति ॥ 499 ॥ दुरन्तयाऽनया मात-स्वयाऽवस्थया म्म्। कथंचिदिवसो यातः, कथं यास्यति यामिनी ? ॥ 50 ॥ जलायाऽनया शुष्क, शुष्कमेभिश्च पङ्कजैः । मम निर्वर्ण्यतामेया, वपुःसंतापवर्णिका । / 5.1 ॥ मुक्ता मुक्ताकलापस्य, मुक्ताः संतापशान्तये । ध्यानास्फोटं स्फुटन्ति स्म, पश्य मातर्ममोरसि । / 502 ॥ मृणाल वलयरेभि-रभिश्चन्दनचर्चनैः । अलं मातरलं मातः!, किमु स्वं क्लेशयिध्यसि ॥ 5.3 ॥ कोरकेण समाख्यातः, स shiityutishiitlH| मातर्मयि कथंकार-मग्नेरपि विशिष्यते ? ॥ 504 ॥ निमन्तुमपि मां बाणइ-धिते कुसुमायुधः । तिरस्कृतोऽपि रूपेण, न त हन्ति मनागपि । / 505 ॥ स्मरस्तस्मिभपि शर-निशितैः पहरेद्यदि । सुभगः सुस्थितमन्यः, स मां किं न स्मरेत्ततः ॥ 506 ॥ गण्डोपर्यपरो ह्येष, विकटः पिटकोदयः । उभिद्रचन्द्रिकावीचि-रिन्दुर्यदयमुद्गतः ॥ 5.7 ॥ विपर्येति विपर्यस्तै-र्भाग्यै वनमप्यदः । मम येनोल्मुकायन्ते, पन्द्रस्यापि मरीचयः ॥ 508 ॥ हेतोः कुतोऽपि तातो मां, न तस्मै दातुमीहते । हा! हा! मातर्निराशाऽस्मि, शरण मृत्युरेख मे ॥ 509 ॥ गमनम्, कुन्स्यवस्थादर्शनं ॥ 17 ॥
Page #42
--------------------------------------------------------------------------
________________ ततस्तामभ्यधाद्धात्री, वत्से ! मा स्मोत्सुका मव । दुष्प्रापः प्राप्यते प्रेयान् , कृशोदरि ! किमुत्सुकैः ॥ 510 / / उपाय चिन्तयिष्यामि, कचिदव्यभिचारिणम् । जटित्येव यदाकृष्ट, द्रष्टासि पुस्तः प्रियम् । / 511 ॥ इत्यमावास्यमानापि, यादवेन्द्रसुता यदा । भृशं लब्धात्मलामेन, संतापेनाभ्यभृयत ॥ 512 ॥ तदा धात्री ययौ दूरं नवपल्लवहेतवे । " त्वरन्ते 11 भृग्नमाप्ता हि, स्वजनन्यसनोदये " ॥ 513 ॥ अथान्तश्चिन्तयामास, गादवेश्वरनन्दिनी । दिपणा निरन्नागोऽयं समयो मम मृत्यवे ॥ 514 ॥ विचिन्त्येति दृढाबद्धनीविः संयमितांशुका । अशोकपादपस्याधः, सभद्धोद्धन्धनाय सा । / 515 ॥ इह संनिहिताः सर्वाः, भृण्वन्तु व्न्देव्ताः। जन्मान्तरेऽपि भूपाला, पाण्डुरेवास्तु मे पतिः ॥ 516 / / अभिधायेति शाखायाः, कण्ठे पाश न्यधात् पृथा। "अयं प्रायः प्रतीकारः, स्त्रीणां हि व्यसनोदये" ॥ 517 ॥ (युग्मम्)पाशालम्बितमात्मानं, सा स्म यावद्विमुञ्चति । असिधेनुकरस्ताव-दात्रीपतिरधावत । / 518 ॥ एतेनालमलं बाले, साहसेन तवाधुना इति जल्पन्नृपः कण्ठा-तस्याः पाशमपाच्छिदन ॥ 519 ॥ अधः पतन्तीमुद्गच्छ-मोमुत्सङ्गशायिनीम् । कृत्वा pRIpatiH क्षौम-पल्लवैस्तामवीजयन् ॥ 520 ॥ संज्ञामासेदुषी साऽथ, चिन्तयामास shngkitaa। पुमानहह ! को नाम, मामेवं वीजयत्ययम् ॥ 52 ॥ पाण्डोरन्यस्य हा क्रोडे, शेते कुन्त्यपि विग्विधिम् । "जीवितादपि सत्यो हि, धनायन्ति सतीत्रतम् " ॥ 522 / / एषोऽपि कोरकाख्यात-रूपसारूप्यमश्नुते । नृणामन्योन्यमाकार-संवादो वा पदे पदे ॥ 523 / / कथमस्य वपुःस्पों, मां सिञ्चत्यमृतद्वैः । ममानुकम्पया तर्तिक, स एवायमुयागमत् है । / 524 ॥ कुतोऽथ वा ममैतानि, मागधेयानि जाग्रति । / इति चिन्तापरा याव-दृशा स्पृशति तदपुः । / 525॥ कारुण्यादिव शीतांशु
Page #43
--------------------------------------------------------------------------
________________ zrIpAbacaritram // srgH1|| // 18 // | पाण्ड त्योर्गान्ध्विवाह्ः॥ 35 रस्यास्तावददर्शयत् । नृपकङ्कणयोः पाण्डु-राजस्यैवाक्षरावलीम् ॥ 526 ॥ ततः सिग्धेश्व मुग्धेश्व, सविकल्पश्व लोचनैः । पश्यन्ती ताममापिष्ट, सप्रेमा पृथिवीपतिः ॥ 527 / / अलं विकल्पस्तन्वङ्गि, स एवास्मि तत्र प्रियः । गुणैः कुन्दावदानस्ते, समाकृष्टः समागमम् ॥ 528 ॥ पटचित्रेऽपि दृष्टा मे, मनः पूर्वमपाहरः । कृशाङ्गि ! वपुरप्यागा-न्मनोऽनुपदि मेधुना ॥ 529 ॥ मण्डलीकृतकोदण्डः, स्वयं साहायके स्थितः । ममात्तमार्गणो मार्ग, स्मर एवाभवत्पुरः ॥ 530 ॥ इति वादिनि भूपाले, तत्र धात्री समे युषी । तेस्तैनिश्चित्य ते पाण्डे, चिह्नः कुन्तीमवोचत ॥ 531 / / वत्से ! पाण्डमहाराज-स्त्वामुपागाव प्रियोतिथिः । प्रथयातिथ्यमुत्थाय, तन्मनःप्रणयोचितम् ॥ 532 ॥ इत्युक्ता मा समुत्तस्थौ, मलजमवदन ताम् । जानामि किमहं मात-कचितं सर्वमाचर ॥ 533 / / तयोबिंधाय गान्धर्व, विवाहमथ भपतिम् । उवाच धात्री धात्रीश!, पत्ते कस्यास्ति तत्कुलम् ? ॥ 534 ॥ यत्राभूत्रिजगद्दत्त-शान्तिः शान्तिजिनेश्वरः । द्वेधा धमाभृतां चक्रे, चक्रवर्ती बभूव यः । / 535 / / / रञ्जितं भवता विश्वं, स्वगुणधवलेरपि । राग गुणानुरागेण, तदेपाऽपि त्वयि व्यधात् ॥ 536 / / यादवेन्द्रमतिक्रम्य, मया वां संगमः कृतः । त्वमप्युर्वीश ! कुर्वीथा-स्तद्यत्तय कुलोचितम् । / 537 / / इत्युदीर्य प्रयातायां, तस्यां कापि लतान्तरे । तस्य । प्रेम्णोऽनुरूपेण, यथा तावष्यदीव्यताम् ॥ 538 / मन्मथो मिथुने तत्र, भृशमादेशकारिणि । धर्मार्थाम्यां पुमर्धाभ्यां, बहुंमन्यस्तदाऽभवत् ॥ 539 / / स्मरः प्राप परां कोटि-मनयोरेकचित्तयोः । मूलं समरसापत्ति-निकामं काममोक्षयोः ॥ 540॥ तयोः क्रीडाजुषोः स्वैरं, क्षीणा क्षणमिव क्षया : गच्छन् कालः सुखोकी, भूयानपि न लक्ष्यते ॥ 541 ॥ निशि 1 'राजस्येत्यक्ष 'प्रय0 / 2 यत् कुलं ते तवास्ति, तत्कुलं कस्यान्यस्य अस्ति ? नास्तीत्यर्थः । 3 'त्कर्षे' प्र्क्द्व्य्ः। 54aa तदाऽभवत् ॥ 539 / म्यताम् ॥ 538 ॥ मम । / 527 / / इत्युदय 526 ॥ यादवेन्द्रमतिका 535 / / ॥ 18 ॥
Page #44
--------------------------------------------------------------------------
________________ | जातप्रभातायां, नृपो धात्र्या व्यसृज्यत । यूनोः प्रच्छन्नसङ्गे स्यात् , तादृशा हि प्रमाणता ॥ 542 ॥ अङ्गुलीयकमाहात्म्यावृपः स्वं स्थानमाययौ । अधिपश्च गभस्तीना, पूर्वशैलेन्द्रचूलिकाम् ॥ 543 ॥ संप्राप्तसंगमा प्रावृद्, पयोदेनेत्र पाण्डुना । अन्तर्वत्नी विभाति स्म, कुन्ती गूढाकुरेव भूः । / 544 ॥ क्रमाद्धात्री तथाभनातां विनाय विचक्षणा । किमप्यपाटवव्याज, कृत्वा छन्नमधास्यत् ॥ 545 ॥ आविबभूव शौर्य तत्, तस्या ग्र्भ्प्र्भाब्त्ः। विडोजसोऽपि येनौजो, मन्यते स्म तृणाय सा । / 546 ॥ तदा तस्याः कृताश्चर्य-मौदार्य तदजृम्भत । येन सर्वस्वदा. नेपि, किं दत्तमिति खिद्यते । / 547 / प्रत्याशं प्रसरद्दीप्ति-मण्डले मणिकुण्डले । शस्त्राणि च प्रियाण्यासं-स्तस्याः प्रस्मरौजसः ॥ 548 ॥ मार्तण्डमण्डलभ्रान्ति-जनक निजतेजसा । अथ सा नवमासान्ते, स्ते स्म मुदिने सुतम् ॥ 549 ॥ पुत्रजन्मेति । सानन्दा, प्रच्छन्ममिति शङ्किता । त्याज्योऽयमिति च म्लास्नुः, सा दधौ भावसंकरम् ॥ 550॥ शौण्डीयौ-दार्य-साम्राज्य-बीज वीक्ष्याङ्गलक्षणम् । कुन्ती-धान्यावयेतां, तत्त्यागोपक्रमे तदा ॥ 551 ॥ असौ लोकविरुद्धेन, वर्मना जात इत्यमुम् । उज्झितुं रत्नमञ्जूषा, ताभ्यामानीयत क्षणात् ॥ 552 ॥ क्षित्वा तत्र स्वयं घाघ्या, मणिकुण्डलमण्डितः । रहा प्रवाहांचक्रे, सोऽन्तर्गङ्गं सबाष्पया ॥553।त्य्क्त् कुन्ती सुते तस्मि-नुवाह महतीं शुचम् । "ताशा पुत्ररत्नेन, वियुक्तः को न खिद्यते" 1 ॥ 554 ॥ अथापृच्छि रहो जातु, धात्री राझ्या सुभद्रया । कथमन्यमिवाकारं, धने कुन्ती सुता मम ? ॥ 555 / / कथं चान्तः सशल्येव, वहति म्लानमाननम् । अथ ते कथयामास, धात्री वृत्तान्तमादितः ॥ 556 ॥ राज्यप्याख्यत् क्षितीशाय, तस्याः 1 'नातिप्रभा0' प्रतिद्वयः । 2 रात्रिसदृशानाम् । 3 म्लानिं गा । 4 - तां' इदि पाठश्चेत्साधुः ।
Page #45
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 1 ॥ ॥ 19 ॥ सोऽप्येवमादिशत् । वरान्तरेण पर्षात मधुना दुहितुः प्रिये ! ॥ 557 ॥ इत्यालोच्य निजः सूनुर्धरणोऽन्धकवृष्णिना । दत्त्वा शिक्षां पृथायुक्तः प्रहितो हस्तिनापुरे ॥ 558 ॥ अश्वरुत्थापितं रेणुं, करेणुमदवारिभिः । स्थापयमाप धरणः, पुरं पाण्डुमहीपतेः । / 559 ॥ भागीरथीतनूजेन प्रत्युद्यातो यदृद्भवः । पुरीपरिसरे रम्ये, निवासान् स्वरमाददौ ॥ 560 ॥ रागिणीं सानुरागेण, स मुदा मुदिताननाम् । कुमारः पायुराजेन स्वसारं परं । 56 ॥ दत्तं दन्तावलशतं शतानि दश वाजिनाम् । वराय पाण्डवे तेन, पाणिमोचनपर्वणि । / 562 / / कृत्वा विवाहकार्याणि, कुमारी वरणस्ततः । पाण्डोरवातसत्कारः संप्राप्तः स्वपुरं क्रमात् ॥ 563 ॥ अधो कुमुद्वती नाम, देवऋक्षितिपात्मजा । विदुषा विदुरेणापि, प्रेमतः पर्यणीयत ॥ 564 ॥ माद्रीति मद्रराजस्य, सुतां सर्वगुणान्विताम् । राज्यवृद्धोपरोधेन, पुनः पाण्डुरुपायत ॥ 565 ॥ भीष्मे च धृतराष्ट्रे च भक्तिः पाण्डोरनुत्तरा । नित्यमभ्युदयाशंसि, मनस्तस्मिंस्तयोरपि ॥ 566 ॥ अथ पालयतः पाण्डो, राज्यं निर्जितशाश्रवम् । अभ्याजगाम सुरभिः, पुष्पैस्तमित्र सेवितुम् ॥ 567 ॥ रसालस्निग्ध कण्ठीभिः, पिकीभिः पञ्चमच्छलात् । प्रावेशिकी वसन्तस्य, ध्रुवा ध्रुवमगीयत ॥ 568 ॥ शुन्थनिर्मन्थनिर्व्यूढ गार्डप्रौढिर्बने बने । मल्ली भली भांति स्म, स्मरभिल्लस्य मासुरा । / 569 ॥ वव विचित्रवीर्यस्य, सुतानामधिमानसम् । कुसुमायुधजागर्या, दक्षिणो दक्षिणानिलः ॥ 570 ॥ कदाचिन्मदनादेशात्, ते त्रयोऽपि प्रियासखाः । दिनानि निन्युः स्वच्छन्द, दोलान्दोलनकेलिभिः ॥ 571 ॥ प्रेङ्खाप्रेङ्खोलन द्वयोर्मिभ्यो मुहुर्मुहुः । प्रियाभ्यस्ते 1 प्रौढिः - महत्ता । 2 कामजागरणेन । 3 मेखाया आन्दोदनेन स्पृशन्तः भयोर्मयः यासां ताभ्यः । कुन्ती सुतस्य त्यागः । पाण्डोः कुन्ती माद्री यां सह विवाहः । ॥ 19 ॥
Page #46
--------------------------------------------------------------------------
________________ लभन्ते स्म गाढालिङ्गनकौतुकम् । / 572 ॥ प्रेङ्खासुखप्रकर्षस्य, न तृप्यन्ति स्म तत्प्रियाः । समं प्रियतमैस्तादृक्-संगमो हि कुतोऽन्यथा ॥573 ॥ प्रेयसीभिः समं ताभिः काननेषु कदाचन । स्वैरं ते विहरन्ते स्म स्मरादेशवशंवदाः ॥ 574 ॥ चम्पकोसविधिना, मल्लीधम्मिल्लयन्धनैः । ते स्वयं रचयां चक्रुः, प्रेयसीनां प्रसाधनम् । / 575 / / मालाकारोपनीतेषु, पुष्पाकल्पेष्वनेकशः । तासां दूरमनास्थाभूत् हि ते पिक उत्तमद्धीनिष्पन्न- पुष्पाऽऽभरणशालिनः । ते भृशं मिरामासु - घोर्मूर्तिमतः श्रियम् ॥ 577 ॥ श्रान्ता वनविहारेण, जलकेलिचिकीर्षया । क्रीडावापीषु रम्यासु तेऽवतेरुः प्रियान्विताः ॥578॥ हतास्तोयेन कान्तैस्ताः, प्रमोदेन प्रपेदिरे । अहतास्तु विषादेन, "विपरीतो हि मन्मथः " ॥ 579 ॥ सार्धं प्रियाभिरभ्यस्त---बिलासायुधशासनैः । चन्द्रिका चन्द्रशालासु, वासन्ती तैरसेव्यत ॥ 580 ॥ मधोरतिक्रमे कामं, जलार्द्रा-चन्द्र-चन्दनैः । अलभ्यन्त तदभ्यर्ण सेवावसरवासराः ॥ 581 ॥ सेकातिरेकसान्द्राणि, मध्येकदलिकाननम् । निकार्म कार्यमानानि, कामिभिस्तैः सिषेविरे ॥ 582 / / प्रावृषि प्रेयसीवर्ग-संसर्गप्रीतचेतसाम् । बभ्रुवुः केकिनां केका स्तेषां हृषैकहेतवः ॥ 583 ॥ उज्जृम्भितैर्भ्रमद्भुङ्ग-निकरैर्मकरन्दिभिः । प्रेयसीर्भूषयामासु-स्ते कदम्बकदम्बकैः ॥ 584 ॥ मिलत्परिमलश्रीषु, मालतीषु प्रियासु च । भृत्यूनां च तेषां च, पर्याप्तं भोगसंपदा ॥ 585 ॥ हित्वा मनोहरान हारान, दूरतस्ता मृगीदृशः । पर्यधुर्यथिता नाथैः, शारदेन्द्रीवरजः ॥ 586 / / मृगनेत्राः प्रियाः प्राप्य, हैमिनीयमिनीच ताः । स्मरपारायणं साङ्ग-मध्यगीषत तेऽखिलम् । / 587 / / ते प्रियाणां तदा कण्ठे, गण्डयोः स्तनमण्डले । मसृणैर्घुस्र्णोदे-लिलिखुः पत्रत्रल्लरीः ॥ 588 ॥ प्रियावो 1 तृणगृहाणि । 2 कदम्बपुष्पसमूहैः । 3 शारदकमलमालाः 4 कुङ्कुमचूर्णैः ।
Page #47
--------------------------------------------------------------------------
________________ zrIpANDava- caritram / srgH2|| // 20 // jagharmormi-निरस्ततुहिनापदाम् । शिशिरोऽप्यकरोत तेषां, मधुवचन्दने स्पृहाम् । / 589 ॥ दयितादशनौपम्य-मुभगंभावुकं त्दा। आसीद्विशेषतस्तेपा, कुन्दमानन्दहेतवे ॥ 590 ॥ सौधे कदाचन कदाचन काननेषु, वाप्यां कदाचन कदाचन केलिशैले । पश्चषुसायकसहाः सह वल्लभाभिः, सर्वर्तुचक्रमतिचक्रमुरेवमेते । / 591 ॥ इति मलधारिणीदेवशमसरिरिचित सदाकारने पाण्डवपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ 1 ॥ vrnnnm। gaandhaariigrmH|| atha dvitIyaH srgH| अथाऽन्येआरतिस्फीता, पत्यो प्रीतिमुपेयुपी । बभार गर्भ गान्धारी, शमीवानिलसारथिम् । / 1 / / उन्मीलितमहौद्धत्यो, जझेऽन्तर्मनसं मदः । बहिरापीनभावश्च, तस्या वक्षोजकुम्भयोः । / 2 / / अवसादः शरीरस्य, तस्या गर्भभवोऽभवत् । जगदाक्रमणोत्साह-चेतसस्तु व्यजृम्भत ॥ 3 ॥ गर्मेणाभ्यधिकं तस्याः, कृतमुज्ज्वलमाननम् । अजायेतां तु वक्षोजौ, कामं श्याममुखौ तदा ॥ 4 ॥ ससत्त्वा धृतराष्ट्रस्य, सा बभूवातिवल्लभा । कृषिः कपीवलस्येव, स्ण्प्न्नान्त्ःफ्लोद्या॥ 5 / / तस्या गर्भानुभावेन, दोहदैर्जातमुद्धतः । "अन्तद्रव्यानुरूपा हि, पयस्यामोदसंपदः ॥ 6 ॥ उग्रेण विग्रहेणैव, विपदामुदयेन च । जनानां जायमानेन, तस्याः संपेदिरे मुदः ॥ 7 ॥ तस्याः संनीडसंपन्ना, निगडवानबन्धुराः । बबन्धुर्वन्धनागारे, हाकार 1 अग्निम् । 2 विकसितं महत् औद्धत्यं यस्मिन् स्ः। 3 समीपे प्राप्ताः । ॥ 20 ॥
Page #48
--------------------------------------------------------------------------
________________ ध्वनयो धृतिम् ॥ 8 ॥ तया निष्कारणक्रोध-विकटभ्रकुटीजुषा । पूज्येष्वपि विमृज्यन्ते, न्यकारविरसा गिरः ॥ 9 ॥ mattaKI मातङ्गमारुख, पुरे पुरुषवेषभृत् । सा स्वच्छन्दविहारेण, पूरयामास दोहदम् ॥ 10 ॥ प्रौढभावं वभारान्त-स्तस्या गर्भो यथा । यथा । कुष्कमेसु हेलाडा, पाकागानाथ ॥ 11 ॥ पृथातः प्रथम गर्भो, ममाभूदिति गर्विता । विनयस्य विपर्यासं, सा चकार गुरुष्वपि ॥ 12 ॥ पृथाऽपि ततिरस्कार-जागरूकमनःक्लमा । स्पृहयालुरपत्याय, धर्ममेव विनिर्ममे ॥ 13 / / फलैः फलार्थिनी तैस्तैः, परि-॥ णाममनोरमैः । वीतरागं तदेकान-स्थिरभक्तिरूपास्थित । / 14 ॥ प्रावर्तयद्भयार्तानां, प्राणिनाममयोत्सवम् । साधर्मिकाणां वात्सल्य, विधिवत् सा व्यधत्त च ॥ 15 ॥ सा दीननिवहोद्धार-धुरीणा पाणिभूषणम् । करुणादि गुणीकृत्य, दानं मुख्यतया व्यधात् ॥ 16 / / अन्येषुः सागरं मेलं, सूर्य चन्द्रमसं श्रियम् । दृष्ट्वा स्वमानिमान् पश्च, साऽथ राख्ने व्यजिज्ञपद ॥ 17 ॥ गाम्भीर्यादिगुणस्तोम-संदानितजगत्रयः । सुतस्ते भविता देवि !, तस्यै सोऽप्येवमभ्पधात् ॥ 18 ॥ आरम्य तद्दिनाद्देवी, गर्ममाणिक्यमासदत् । "सुरोपितः फलत्येव, सद्यः सुकृतपादपः" / 19 / / स्तनयोरपि पीनत्वं, पाण्डुभावश्च गण्डयोः । लावण्यं च दृशोस्तस्या, गर्भ ब्यानञ्ज रंहसा । / 20 / / अन्तवनी विशां पत्युः, पत्नी भृशमधारयत् । अन्तःसंक्रान्तशीतांशु-पीयूषसरसीश्रियम् ॥ 21 ॥ नानाविपदवस्कन्द-दीनवृत्तिषु जन्तुषु । कारुण्यलहरीसान्द्रा-स्तस्याः पेतुर्दशस्तदा ॥ 22 ॥ आसक्ति। जिनधर्मेषु, या तस्याः समजायत । सा नार्थेऽर्थेषिणो दृष्टा, न कामे कामुकस्य च ॥ 23 ॥ परोपकारः कारान्तः-क्लान्तप्रा. 1 म्नोऽभिप्राय्ः। 2 अप्रधानीकृत्य । 3 स्ण्दानित्ण्-ब्ध्म्-vshiikRtmityrthH| 4 "व्यानम्जुरखसा" इति प्र्तिद्व्य्0| 5 ब्र्लोः।
Page #49
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ सर्गः 2 ॥ ॥ 21 ॥ णिविमोचनम् । मारिवारणमश्रान्त-मयं तद्दोहदोदयः ॥ 24 ॥ पत्युः प्रमादादेतस्याः, सर्वोऽरिष्ट दोहदः । पाण्डौ भनेर लोकेषु तस्याः किं नाम दुर्लभम् 1 ॥ 25 ॥ अथ ज्येष्ठायुते चन्द्रे, वारे मङ्गलनामनि । वृधिकाख्ये शुभे राशा - वृच्चस्थेषु प्रहेष्वपि ॥ 26 ॥ अजायत मुनस्तथा, मुहूर्ते तत्र कुत्रचित् । आक्रान्तचतुराशान्ता, जायन्ते यत्र चक्रिणः ॥ 27 ॥ ( युग्मम् ) परां तञ्जन्मनि प्रीति, स्थावराणि चराणि च । भूतान्यनुभवन्ति म, " सर्वमत्यद्भुतं सताम् " ॥28॥ भीष्मं च धृतराष्ट्रं च पाण्डुं च विदुरं तथा । दिपासून वर्धयामासुर्जनाः शुद्धान्तवासिनः ॥29॥ अम्बालिका-चिका स्थानां, सत्यवत्याश्च सत्वरम् । गत्वा दास्यः प्रसन्नास्याः, पुत्रजन्म न्यवेदयन् ॥ 30 ॥ जातमात्रे सुते तस्मिन् बालार्कसमतेजसि । उच्चचार वियत्युच्चे - रशरीरा सरस्वती ॥ 31 ॥ असौ सत्यवतां मुख्यः, सतामध्यः समग्रधीः । शौण्डीर्य स्थैर्य - गाम्भीर्य वसतिर्विनयी नयी ॥ 32 ॥ धर्मत्रद्धरतिर्भूपः, सार्वभौमो भविष्यति । वार्द्धके व्रतमादाय, निर्वाणं च गमिष्यति ॥ 33 ॥ ( युग्मम् ) तत्समाकर्णनात्र स्यु-भीमादीनां मुदः कथम् 1 | अपरेषामपि तदा, हर्षं नाख्यातुमीश्महे । / 34 / / स्वयमेव पुरे पौर-रुत्सवो निर्मितस्तदा । आदेशस्तु विशांपत्यु-रभवत् सिद्धसाधनम् । / 35 / / निःशेषदिविषद्वर्ग - प्रमोद पिशुनस्तदा । समाकर्ण्यन्त सानन्दं, दुन्दुभिध्वनयो दिवि ॥ 36 ॥ सुतस्य तस्य भीष्माद्यैः किण्चिद्वीक्स्स्यान्ग्ग्ल्क्स्स्न्न्म्। युधिष्टिर इति श्लाघ्य - मन्वर्थं नाम निर्ममे ॥ 37 ॥ तयोधर्मैकनिष्ठायाः, पृथाया जात इत्यसौ । लेमे नाम्नी तपःसुनु- र्धर्मसूनुरिति क्षितौ ॥ 38 ॥ तस्य पश्चादजातारि-रिति त्रैलो1 ' तानायाः प्रतिद्वय0 / I गान्धारी कुन्त्योः दोहदः, युधिष्ठिर जन्म ॥ ॥ 21 ॥
Page #50
--------------------------------------------------------------------------
________________ मिन्धुसंतान याचना । समुद्रजितवत्यसि ॥ क्यविश्रुतम् । तेन तेनावदातेन, नामधेयमजायत ॥ 39 ॥ समाजग्मुर्महीपालैः, प्रहितानि सहस्रशः । प्राभूतानि सहस्राणि, पाण्डोरात्मजजन्मनि ॥ 40 ॥ उपायनमुपादाय, कुन्त्याः पितगृहादपि । आययौ विकसद्रोम-कोरक: कोरकस्तदा ॥ 41 ॥ गौरवाहविशेषेण, तं पान्न्द्दुपृथिवीप्तिः। सत्कृत्य कृत्यनिष्णातः, स्नेहसारमवार्तयत् ॥ 42 ॥ महीतलमिलन्मौलि-मावास्य विहितानतिम् । कुन्ती नितान्तवात्सल्यात् , पृच्छति स्मेति कोरकम् ॥ 43 / / श्वभूमिः सकृदयस्मि, न विसृष्टा पितुगृहे । तहि कुशलं कच्चि-द्वन्धुवर्गस्य मेधुना ॥ 44॥ बन्धुसंतानवृध्या च, मामानन्दय संप्रति । इति पृष्टोऽभवदृष्टो, व्याकरोति म कोरकः ॥ 45 ॥ श्रूयतां देवि! साम्राज्य, देवेनान्धकवृष्णिना । समुद्रविजये न्यस्य, त्रज्या स्वयमाददे ॥ 46 ॥ भोजह्ष्णेश्च तनयों, मथुराराज्यमूजितम् । उत्रसेनः करोतीति, प्रागपि ज्ञातवत्यसि ॥ 47 / / ततःप्रभृति मे स्वामी, समुद्रवि जयोऽनुजान् । आत्मनोऽप्यधिकं पश्य-अपाच्छौर्यपुरप्रजाः ॥ 48 / / पूर्वोवाजिंतसौभाग्यः, स्वच्छन्दं विचरन पुरे। वसुदेवकुमारस्तु, रेमे बन्धुप्रसादतः ॥ 49 ॥ अन्यदा वसुदेवस्य, तत्रत्यः पुत्रमात्मनः । वणिक् सुभद्रः कंसाख्य-मर्पयामास सेवकम् ॥ 50 ॥ तथा कलामिस्तेनापि, कुमारः पर्यचर्यत । समानमात्मनो मेने, स यथा तमहर्निशम् ॥ 51 ॥ अस्ति चात्र जरासंधो, राजा राजगृहे पुरे । स्वैरं क्रीडति यस्याज्ञा, त्रिखण्डक्षितिमण्डले ॥ 52 ॥ विसृज्य दूतमेतेन, भूमण्डलविडोजसा । अकस्मात् स्वामिनोऽस्माक-मादिष्टमिदमन्यदा । / 53॥ अस्ति निर्व्याजशौण्डीर्य-सिंहः सिंहपुरे पुरे । 1 'माझास्य' प्रतिद्वय0 / 2 "पृष्टः स हष्टोऽय," प्रतिद्वय0 / 3 तपस्या' pra0 द्वय । 4 बिहरन ' इति प्रत्य । यः, स्वच्छ स, तत्रत्यः पुत्रालयथा तमहनिशम् विसज्य दूतमेतेन स्तेनापि, कुमारः पर्यचयत इति यस्याज्ञा, त्रिखण्डक्षितिमण्डलाण्डीर्य-सिंहः सिंहपुरे pure ।
Page #51
--------------------------------------------------------------------------
________________ भोपाण्डव चस्त्रिम् । सर्गः ॥ ॥ 22 ॥ पर नृपः सिंहरथो नाम, स चाज्ञां नो न मन्यते ॥ 54 ॥ जीवनाहं गृहीत्वाऽमुं, बद्धा पाप्मानमानय । आनीते तत्र दास्यामि, स्वां जीवयशसं सुताम् ॥ 55 / / रुचितं पुरमेकं च, काश्चनाश्चितमन्दिरम् । ततो विसृज्य तं तं, प्रतस्थेऽस्मत्प्रभुः स्वयम् ॥ 56 / / ( युग्मम् ) प्रणम्य वसुदेवोऽथ, ज्येष्ठबन्धुं व्यजिज्ञपत् । किमिदं देव ! सिंहस्य, चपेटोन्पाटनं मृगे?11 57 / / सति मय्यांप भृत्ये च, स्वयं कोऽयमुपक्रमः । ." अरुप प्रगुणे ध्वान्तं, न ह्यपाकुरुते रविः" ॥ 58 ॥ एवमाबद्धनिर्वन्धं, बान्धवं लघुमात्मवत् । वरूथिन्यामवस्थाप्य, जयाय व्यसृजन्नृपः । / 59 ॥ सोऽपि शौर्यावतंसेन, कंमेन सह जग्मिवान् । बद्धा सिंहरथं बन्धो-दिनैरल्पैरुपानयत् ॥ 606 ॥ कृत्वा जयोत्सवं यान्तं, मुदा राजगृहं नृपम् । क्रोष्टुकिः समभापिष्ट, ज्ञानी रहसि सानुजम् । / 61 ॥ येयं जरासन्धसुता, कर्मण्यत्र पणीकृता । क्षयकल्लक्षणैरेषा, पितृश्वशुरपक्षयोः ॥ 62 ॥ इत्यूचिवांसं विद्वांसं, तं विसृज्य प्रजेश्वरः । ऊचे कुमारमारम्भः, शुभोदर्कोऽस्ति नैप नः । / 63 ॥ ततो व्यन्नपयद्राझे, वसुदेवः कृताञ्जलिः । सा स्यात् कन्या यथाऽन्यस्य, तथोपायोऽस्ति मे स्मृतः ॥ 64 ॥ सावधानोऽधुना । देवः, श्रोतुमेतं प्रसीदतु । इतो युष्माकमादेशा-दस्मि सिंहपुरे गतः । / 65 / कन्दरादिव निर्गत्य, सिंहः सिंहरथः पुरात् । भटाचखासयामास, चलाद्दन्तावलानिव । / 66 ॥ ममाप्यत्यद्भुतैस्तैस्तै- जविक्रमबैभवैः । तेन प्रादुरभाव्यन्त, भाले धर्मजलोर्मयः ॥ 67 / / प्रसादपानं पीनांसः, कंसाख्यो मम सारथिः । भङ्गरं बलमालोक्य, रथातूर्णमवातरत् ॥ 68 / / रथं सिंह. रथस्यासो, जितशक्रपराक्रमः । भुजदम्भोलिना भूभृ-द्वचौरमचूरयत् । / 69 ॥ मयूरवन्धं बद्धा च, ततः सिंहरथो स्थी । / 1 भुजवण । 2 भूभृता-राब गिरीणां च गर्व चूरयित्वा । कोरककथितो वृत्तान्तः कुन्तीस्मीपे। ज्रास्न्ध्सिण्ह्र्थ्योवृत्तान्त्ः॥ ॥ 22 ॥
Page #52
--------------------------------------------------------------------------
________________ मन्मानसैकहंसेन, कंसेनाक्षेपि मे पुरः । / 70 ॥ ततो विपस्वसुस्तस्या, दुहितुर्मगधेशितुः । असौ सिंहरथानेता, परिणेताऽस्तु संप्रति । / 71 ॥ उवाच श्रीसमुद्रोऽथ, samudrabijayo vcH| गतापायमुपायं मे, मनोहरमुदाहरः ॥ 72 ॥ परं पुरा वणिकपुत्रस्त्वयाऽसौ प्र्तिपादित्ः। तदस्मै वणिजे पुत्रीं, जरासन्धो न दास्यति ॥ 73 ॥ इति जल्पत एवास्य, कंसः सेवार्थमागमत् । वसुदेवश्च तं राने, कसोऽसावित्य कथत् । / 74 / / तेजः साक्षादिव क्षा, तमृर्जस्विभुजार्गलम् । प्रांशुमांसलमालोक्य, | नृपतिः पुनरभ्यधात् । / 75 / / अत्यद्भुतोऽयमाकारः, सुलभो न वणिकुले । ततोऽस्य पितरं पृष्ट्वा, क्रियते कुल्निर्न्न्य्ः॥76॥ ___अथाहूय महीभा, पृष्टः शपथपूर्वकम् । सुभद्रः सत्यमाचख्यौ, सर्व कंसस्य पश्यतः । / 77 ॥ यमुनायामनुस्रोतो, वहन्तीमहमेकदा । अपश्यं कांस्यमपा, प्रातः शौचार्थमीयिवान् । / 78 ॥ आदाय तामथोद्घाटव, पार्वणेन्दुसमाननम् । उच्छृखलप्रभाजाल-मिममालोकयं सुतम् ॥ 79 ॥ उग्रसेनस्य नामाङ्का-मेतां च मणिमुद्रिकाम् । एतच्च पत्रमत्रेदं, लिखितं । वाच्यते यथा ॥ 80 / / (युग्मम् ) उग्रसेनसधर्मिण्या, घारिण्या गर्भकठकः । अभवदोहदो भई-मांसभक्षणलक्षणः ॥ 81 ॥ कथंचित् पूरिते त्स्मि-amaatyairmtishaalimiH| पौये कृष्णचतुर्दश्यां, विष्टौ सनुरजायत ॥ 82 ॥ तं दोहदानुभाबेन, निर्णीय जनकद्विषम् ! विन्यस्य कांस्यपेटाया-मुटाकारधारिणम् । / 83॥ मातापि तदहर्जातं, मथुरातोऽय धारिणी ! पत्युः क्षेमाय चिक्षेप, गम्भीरे यमुनाम्भसि । / 84 ॥ (युग्मम् ) इति पत्रार्थतो देव, ज्ञातोऽसावुग्रसेनजः । पुत्रस्नेहस्तथाऽप्यत्र, तदा प्रादुरभून्मम । / 85 ॥ अथानीय निजं मेह-मस्योत्सवपुरःसरम् । कांस्यपेटोपलब्धत्वा-नाम कंस इति व्यघाम् । / 86 ॥ असावपुष्णार्षिष्णु-स्तेजः क्षत्रकुलोचितम् । ततः क्रीडन् बलादेष, वालकैः कलहायते ॥ 87॥ जनेभ्योऽहमपालम्भ, लेभेच
Page #53
--------------------------------------------------------------------------
________________ श्रीपाण्डव । प्रतिवासरम् । कुमारबसुदेवस्य, ततोऽभु सेवक न्यधाम् । / 88 ॥ ततो जगाद मानन्दं, समुद्रविजयो नृपः । अस्मद्गो कंमत चरित्रम् ॥ वाहते कस्य, दृश्यते बलमीदृशम् ? / / 89 ॥ इत्युक्त्वा सह कंसेन, गत्वा राजगृहे च यः । चक्र siNhpuraadhiish-मुप्दासान्त्ः। srgH2॥ मगधेशितुः । / 90 / / अस्यायमवदातस्य, कंसः कति सादरम् । नृपो निवेदयामास, मगधानां महीभुजे ॥ 91 ॥ ततः प्रीत्या ददौ पुत्रीं, कंसाय मगधेश्वरः । प्रतिपनं युगान्तेऽपि, नान्यथा हि महात्मनाम् । / 92 ॥ उग्रसेननृपद्वेषा--मधुरामेव सादरम् । कंसाय याचमानाय, स दत्ते स्म प्रसादतः ॥ 93 ॥ अथ सिंहस्थोऽप्युचे-रुत्वातप्रतिरोपितः । नत्वा प्रसादयामास, तं फलैः कलमो यथा ॥ 94 ॥ जरासन्धेन सत्कृत्य, विसृष्टाः स्वपुरं प्रति । जग्मुस्तिग्मेन वेगेन, समुद्रविजयादयः । / 95 ॥ सत्यसन्धजरासन्ध-समर्पितबलो बली । कंसस्तु मथुरां गत्वा, तातं निष्करुणोऽधत् । / 96 / / सेनाभिरुग्रसेनोऽपि, | धू तेन सार्धमयुध्यत । अखिद्यत जयश्रीस्तु, तयोयुद्धे गतागतः । / 97 ॥ कथंचनापि निजित्य, कंसः क्रूरशिरोमणिः । साक्षे। पचेताश्चिक्षेप, पितरं काष्ठपञ्जर । / 98 / / दृढं निगडबद्धोऽपि, ज्ञाते तस्मिन्निजात्मजे । सुनेन विजितोऽस्मीति, पिता तु मुदमावहत् । / 99 ॥ सुभद्रवणिज शौर्य-पुरादानाव्य सोऽञ्जमा । कृतज्ञमानी संपूज्य, पर्युपास्ते स्म तातयत् । / 100 ॥ इतश्च केलिशैलेषु, प्रासादेषु चनेष्वपि । शौरिः शौर्य पुरेऽत्यन्तं, विजहार यदृच्छया ॥ 101 / / वसुदेवः सुनेत्राणां, नेत्राणाममृताञ्जनम् । मनमस्तु सदा ध्येयो, मत्रोऽभूच्चतुरक्षरः ॥ 1.2 ॥ समुद्रविजयः पौर-रेत्य विज्ञापितोऽन्यदा ! देव!' 1 . कलभो' इति पाठः सर्वप्रतिषु दृश्यते, स न साधुः प्रतिभाति । 2 नारीणाम् । 23 ॥
Page #54
--------------------------------------------------------------------------
________________ त्वयाऽपि नाथेन, क्यमत्यन्तदुःखिताः । / 103 ॥ कन्दपस्य मरूपेण, रूपेणाक्षिप्तचेतसः । शौरिमेवानुधावन्ति, त्यक्त्वा वेश्मानि नः खिय्ः॥104 / / अनुगामुकतां शौरे-स्तासु प्राप्तासु सर्वतः । कलत्रकतका काऽपि, शुश्रुषा नास्ति नः प्रभो! ॥ 105 ॥ अथ पृथ्वीपतिः प्रीत्या, सान्त्वयित्वा विसृज्य तान् । वसुदेवं समाहृय, रहस्येचं समादिन्नत ॥ 106!! वत्स! स्वच्छन्दचर्याभि-रभृरत्यन्तदुर्बलः । कुरु सर्वकलाभ्यासं, सौधमध्यस्थ एव तत् । / 107 ॥ कुषर्वीपतेरात्रा-मेवं राजानुमोऽन्यता ! एकामालारापानी, दासीगन्तःपुरोदराव ॥ 108 ॥ विलेपनं करात्तस्याः, सोलुम्पनर्मलीलया । लतः सकोपं साक्षेप, वसुदेवं जगाद मा ॥ 109 ॥ कुमार! मेदुरामोद-मङ्गराग किमाच्छिदः ? / देवाय शिव्या देव्या, प्रेमतः प्रहितो ह्यसौ । / 110 ॥ सौधमध्ये निरुद्धोऽसि, स्थान देवेन धीमता । विशत्यविनयादेव, पञ्जरे सिंहशायकः । / 111॥ साऽथ पृष्टा कुमारण, निजसंरोधकारणम् । तत्पुरः पौरवृत्तान्तं, सर्व मृलादचीकथत् ॥ 112 / / ततो म्लानमुखाजश्री-यतीत्य कथमप्यहः । वसुदेवो विमावर्या-मेकाक्षेत्र क्वचिद्ययौ । / 113 ॥ प्रातरन्वेषणे पूर्व-प्रतोलीद्वारि दूरतः । दग्धमानुपसंस्थानो, भस्मराशिरदृश्यत । / 114 / / प्रतोल्यां लम्बमानं च, पत्रमेकमुदेक्ष्यत । शुचोच्चैर्वाचयामास, समुद्रविजयः स्वयम् । / 115 ॥ पुंसो यस्य गुरुन् याव-दुपालम्भः प्रवर्तते । तस्य श्रेयस्करो मृत्यु-र्जीवितं तु त्रपाकरम् ॥ 116 ॥ ततः शौरिः कृतोद्वेगो, गुरून्नाम्गुन्न्क्भूः। विरचय्य चितामत्र, कृशानुमविशद स्वयम् ॥ 117 ॥ तदेवं वाचयन्नेव, देवो मूर्छामुपागमत् । ज्ञात्वा विपनं सोदर्य, को हि धैर्य न मुञ्चति ? / / 118 ॥ व्यलपच्चाप्तचैतन्यो, हा! वत्स! गुरुव्त्स्ल्!| दवा नः शोकमस्तोक 1 अतिसुगन्धम् । 2 स्थाने ' इति सम्यगर्थे ययम् । 3 तचोदै0 प्रतिद्वय0 ॥ 4 गुरून यारन्-गुहसमीपे इति भावः ।
Page #55
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 2 ॥ 1 ॥ 24 ॥ भगमः कामिमां दशाम् 1 | 119 ॥ भाग्यैकलभ्यं सौभाग्यं वसुदेवस्य संस्मरन् । राजानमनुचक्रन्द, सर्वोऽपि विधुरो जनः ॥ 120 ॥ जनन्यास्तु सुभद्रायाः, सुतशाकाशुशुश्रूणिः । तथा नितान्तं जज्वाल, प्राणानप्यहरद्यथा ॥ 121 ॥ न गीतं गीतशालासु, न लास्यं लास्यवेश्मनि । बभूव शौरिशोकेन, न च सूर्यध्वनिः कचित् ॥ 122 ॥ वसुदेवशुचा देवो, न दिदेवे शरद्यपि । वसन्तेऽपि वसन् वेश्म-न्यरोदीद्दीनलोचनः ॥ 123 ॥ एवं वर्षाणि भूयांसि भृशक्रस्यातिचक्रमुः । एत्यान्यदा निमित्तज्ञो, बभाषे क्रोष्टुकिर्नृपम् ॥ 124 ॥ दिवा हयं निमित्तेन भृशं निश्चिन्वता मया । यजीवति प्रफुल्लीवसुदेवो निरामयः ॥ 125 ॥ एवं तद्विरमाकर्ण्य, कर्णपीयुपमारणिम् । भूयोऽपि राजकार्येषु, किंचित् प्रावर्तत प्रभुः । / 126 / / स्वयंवरेऽथ रोहिण्याः सुताया रुधिराह्नयः । अरिष्टनगरस्वामी, स्वामिनं नः समाह्वयत् । / 127 / / देवोऽपि बन्धुभिः सार्धं, महर्धिक परिच्छदः । शौरिशोकविनोदार्थं, न कन्यार्थे पुनर्ययौ ॥ 128 ॥ जरासन्धमहाराज - प्रमुखे राजमण्डले । आसीने मञ्चमत्युच्च - मध्युवास नृवासवः । / 129 ॥ मन्मथाङ्कुररोहिण्या, रोहिण्याऽथ कटाक्षिताः । भूषाः स्वं रोचयांचकुः, स्फुटिताननचेष्टिताः ॥ 130 ॥ परं धात्रीपरिया, संकीर्तितगुणश्रियाम् । तेपामेकोऽपि रोहिण्या, रोचते स्म न कथन ॥ 131 ॥ राज्ञोऽवज्ञाय सर्वांस्ता नेकं पाठहिकं dshaa। ईक्षांबभूव साका, सा मृगाक्षी मुहुर्मुहुः ॥ 132 ॥ सोऽप्येवं वादयामास पटहं प्रकटाक्षरम् । अकालक्षेपमेणाक्षि !, राजा क्रीणीहि मामिति ॥ 133 ॥ गुणैः कुमुद-कुन्देन्दु-सुन्दरैः सा वशंवदा । 1 पुत्रशोकाभिः । 2 चिक्रीड । 3 "स्पष्टितानेकचेष्टिताः" इति प्रत्यन्तरत्रयपाठः साधुः । 4 ' धात्र्यां' pra0 5 'रोहिण्यै ' इति प्रत्यन्तरपाठः साधुः । 6 हे मृगाक्षि ! है। वसुदेव वृत्तान्तः ॥ ॥ 24 ॥
Page #56
--------------------------------------------------------------------------
________________ तस्य कण्ठे निचिक्षेप, खजं कुब्जाकुतेरपि । / 134 ॥ कृतकोलाहलाः सर्वे, वृते पाणविके तया । जरासन्धाज्ञया योद्ध-मुपचक्रमिरे नृपाः ॥ 135 ॥ तं पाहिकमप्यूरीकुर्वाणं रुधिरं प्रति । तं पराक्रमिणश्चकः, कुन्ताकुन्ति शराशरि ॥ 136 ॥ उद्बुद्धप्रचलक्रोधो, रुधिरस्तानयोधयत् । न हि क्षुम्यन्ति शौण्डीराः, प्रत्यर्थिषु बहुवपि ॥ 13 ॥ अथ प्रत्यर्थिभूपाल, रुधिरे विधुरीकृते । तैः समं तउर्थिकस्तूर्ण, समरायोदतिष्ठत ॥ 138 ॥ नभश्चरोपनीतेन, सायुधेन रथेन सः । तानेकोपि पिनष्टि स्म, स चैरितिमिरार्यमा ॥ 139 ॥ अवलं स्वबलं वीक्ष्य, जरासन्धो धराधवः । देवं समुद्रमादिक्ष-तस्याक्रमणहेतवे ॥ 140 ॥ तोयकोऽयमांते ज्ञात्वा, सावज्ञमभिपेणयत् । तेन निर्लम्पता सैन्यं, निन्ये देवोऽपि विस्मयम् । / 141 ॥ रूपाविसदृशं तेज-स्तस्य पश्यन् स्वयं ततः । देवः शौर्यपुराधीशः, शरं धनुषि संदधे ॥ 142 ॥ तेनापि प्रहितं देवो, विनीतमिव सेवकम् । एवं साक्षरमद्राक्षीत् , पादाने पतितं शरम् ॥ 143 ॥ कौतुकेन तमादाय, व्यक्तां मुक्ताफलोपमाम् । तत्रोचर्चाचयामास, देवस्तामक्षरावलीम् । / 144 ॥ शवदाहमयं छप, कृत्वाऽगायः पुरा पुरात् । स ते पादाम्बुज देव 1, वसुदेवो नमस्यति ॥ 145 ॥ मुक्त्वा स्यन्दनमानन्द-स्यन्दमानाथुलोचनः । आगच्छ वत्स ! वत्सेति, देवो जल्पस्तमम्यगात् ॥ 146 ॥ सोऽपि स्वरूपमास्थाय, स्थादुत्तीर्य वेगतः । वबन्दे देवपादाम्ज, स्पयन्नयनाम्बुभिः ॥ 17 ॥ माढमालिङ्गय देवेन, स पुरो विनयान्वितः । कुच वर्षशतं वत्स!, स्थितवानित्यपृच्छयत ॥ 148॥ सोऽपि व्यज्ञापय देव, त्वत्प्रभावादगञ्जितः । कवरूपपरावर्तः, स्वैरं भ्रान्तोऽस्मि भूतले ॥ 149 ॥ / तौयिकेण । 2 'एक' प्रतिद्वयः । 3 अतिरस्कृतः ।
Page #57
--------------------------------------------------------------------------
________________ bhIpANDavaparitram / / srgH2|| व्सुदेव्वृत्तान्त्ः। ॥ 25 ॥ इत्थं तदा विदित्वा तं, समुद्रविजयानुजम् । प्रमोदमेदुरं चेतो, दधिरे रुधिरादयः ॥ 150 ॥ ततः स रोहिणी रोह-द्विशप्रेमविश्वाम् । उपायस्त सदानन्द-चन्द्रमा इव रोहिणीम् । / 151 ॥ शौरिं जगाद देवोऽध, वत्सागच्छ निजा पुरीम् । "ग्रहा अपि परक्षेत्रा-म्याघ्याः स्वं क्षेत्रमागताः" ॥ 152 ॥ नतः शौरिरभाषिष्ट, त्वदादिदं तधेति मे । परं स्वपुरमेष्यामि, कालेन कियठाऽप्यहम् । / 15 / भुष वः शतशः सन्ति, नरखेचरकन्यकाः । ततस्ताः शीघ्रमादाय, प्रणन्तास्मि भवत्क्रमौ ॥ 154 ॥ एवमापृच्छय निर्वन्धान , स जगामोत्तर दिशम् । देवोऽपि सपरीवारः, पुरमारमीयमाययौ ॥ 155 ॥ शौरिशौर्यकथावन्धैः, समयं गमयन्मुदा । अश्रौषीदेकदा देवः, कौरेया तूर्यनिःस्वनम् ॥ 156 / / दशौ व्यापारयस्तस्या-मपश्यन्मणिनिर्मितम् । खामी श्रेणी विमानाना-मम्यायान्तीं विहायसा ॥ 157 / नभोनिभालनोफुल्ल-नयनस्य नरेशितुः । एत्य शौरिः समेतीति, कविवे नमश्चरः ॥ 158॥ प्रत्युद्गम्य ततो देवः, प्रवर्तितमहोत्सवे । उत्तुजतोरणश्रेणी, शौरिं प्रावीविशन पुरे ॥ 159 / / मथुरातः समागम्य, कंसः संस्मृतसौहृदः । शोरेश्चकार माङ्गल्य-मन्यराजन्यजित्वरम् ॥ 16 ॥ अथ देवमनुन्नाप्य, चिरं शुश्रूषणेच्छया । विनयादनयच्छोरिं, मथुरां मथुरापतिः ॥ 161 ॥ पुत्रीं निजपितृभ्यस्य, देवकस्य स देवकीम् । सुरूषामनुरूपेण, शौरिणा पर्यणाययत् । / 162 / / कंसबन्धुर्विविक्तात्मा, मुक्तिकामोतिमुक्तकः । उत्सवे तत्र भिक्षार्थी, अमवान् मुनिराययौ । / 163 ॥ कंसपत्नी जीवपशा, यौवनोन्मादमेदुरा । तदानीं संमुखीनाऽऽसीबिन्सीमतपसो मुनेः ॥ 164 ॥ असौ शिथिलधम्मिल्ला, मुनि सस्तस्तनांशुका । क्षीवा श्लथीभवनीवी, दृश्यनाभिस्तम 1 लघुभ्रातपल्ल्यः-मम भार्याः इत्यर्थः । 2 उत्तरस्याम् । 3 मदोन्मत्ता । ॥ 25 ॥
Page #58
--------------------------------------------------------------------------
________________ स्पघात् ॥ 165 / / एहि देवर नृत्यावः, स्वसुस्तव महोत्सवे । तमित्यालप्य सा दोम्यो, कण्ठे सापहमग्रहीत् ॥ 166 / / AH! तारुण्यमहारण्य-मल्लूकि ! निरपत्रपे ! / अपेहीति स तां रूक्ष-मधिक्षिप्योक्तवानिति ॥ 167 ॥ यद्विवाहोत्सवे मत्ता, नृत्यस्यत्यन्तगर्विता । तस्याः सप्तमगर्भेण, तब घातिथ्यते पतिः ॥ 168 ॥ एवं वात्रयमन्त्रेण, वित्रासितमदोदया । साभुञ्चच्च मुनेः कण्ठं, सोऽममच यथागतम् ॥ 169 / / सा कंसस्य तदाचख्यौ, सोपि क्षोभमगादशम् । " मृत्युदौर्गत्ययोर्वार्ता, न । स्यात् कस्यातिहेतवे?" ॥ 170 / / मृत्युतो विम्यदन्येधुः, कंसः कूटैककोविदः । दाक्षिण्यस्य निधि नीत्वा, रहः शौरिमभाषयत् ॥ 171 ॥ कृत्ताधिताथिनं मित्र, किचित् त्वामहमर्थये । ये गर्भाः सप्त देवक्या, भवेयुस्ते भवन्तु मे ॥ 172 / / बलभद्रादयः सन्ति, भूयांसोऽपि ममात्मजाः । एभिः सप्तभिरेषोऽस्तु, ममापत्यैरपत्यवान् ॥ 173 ॥ एषोऽप्यमून्यपत्यानि, स्नेहतो लालयिष्यति । इत्यालोच्च प्रियां शौरि-स्तथेति प्रतिपत्रवान् । / 174 ॥ (युग्मम् ) जातमात्रानपि क्रूरः, संरक्ष्यारिष्टमन्दिरे । ततः कंसोहीद्गर्मान् , देवक्याः षडपि क्रमात् ॥ 175 / / मथुरायामियं वार्ता, पावर्तत समन्ततः । सुताः षडप्यहन्यन्त, ते कंसेन दुरात्मना ॥ 176॥ खेदोऽभूच्छोरिदेवक्यो-रिमां श्रुत्वा जनश्रुतिम् । "पुत्रव्यापादनोदन्तः, पीडायाः परमोऽवधिः" ॥ 177 ॥ दधौ सप्तमहास्वन-भूचितं निश्चितोदयम् । उदारमन्यदा देवी, देवकी गर्भमद्धतम् ॥ 178 ॥ पत्युः शभंस सा स्वमान् , प्रातस्तामरसानना । भरतार्धपतिः पुत्रो, भावीत्याख्यन् स तत्फलम् ॥ 179 ॥ अवादीद् 1 'संरक्षा' प्रतिद्वय 12 सूतिकागहे । 3 कमलमुखी ।
Page #59
--------------------------------------------------------------------------
________________ श्रीपाण्डव परित्रम् । सर्गः 2 ॥ | वसुदेव । वृत्तान्त्ः। . जन्नत ॥ 26 ॥ 5 / देवकी देवी, स्वामिनात्मजलाभतः । कंसदौष्ट्याच्च मे चेतः, प्रसीदति विपीदति ॥ 180 ॥ त्वपि नाथेऽप्यनाथाऽस्मि, प्रभो । विनामपुण्यकाम् । पुत्रं यजातमात्र मे, कंसो विध्वंसते मुहुः ॥ 181 यद्येनमप्यमौ पुत्रं, पापो व्यापादयिष्यति । देवक्यपि तदा स्वामिन् 1, विपक्षेत्र न संशयः ॥ 182 ॥ अथाभाषत शौरिस्तां, प्रिये ! जीवन्मृतोऽसयहम् । यस्य मे पश्यतः कंसो, जघान पशुवत् भुतान् । / 183 ॥ तन्मया तनयः सोऽयं, संरक्ष्यः कंसराक्षमान् । स्वगर्भ दोहदेयः, पालयेर्मा । स्म खिद्यथाः । / 184 ॥ रक्षोपायस्त्वसावस्ति, नन्दो मे गोकुलाधिपः । तनूजमेनं यत्नेन, स गुप्तं वधयिष्यति । / 185 / / / इति पत्या कृताश्वासा, जातविश्वासमानसा । देवकी पालयामास, गर्भ सुखसुखेन तम् ॥ 186 ॥ अयं मे हन्त ! हेन्तेति, मीवः कंसोऽपि पतिमिः । रक्षा समस्य, करोति स्म विशेषतः ॥ 187 ॥ अथोर्जस्विप्रमाजालं, श्रीवत्साङ्कितवक्षसम् । श्रावणस्यासिताष्टम्या, लग्ने लोकोत्तरे निशि ॥ 188 ॥ लक्षणाख्यातसंभाव्य-भरतामहर्द्दिकम् । देवताधिष्ठितं देवी, देवकी सुषुवे सुतम् ॥ 189 ॥ (युग्मकम् ) ये तत्र गर्भरक्षार्थ-मामन् कंसपदातयः । ते भरतार्धदेवीभि-निंद्रामानिन्यिरे तदा । / 190 ॥ ज्ञात्वा निद्रावतस्तांस्तु, देवी शौरिमजहबत् । सोऽपि तंबालमादाय, प्रतस्थे गोकुलं प्रति । / 191 ॥ देवमुक्तपतत्पुष्प-दन्तुरीभूतभूतलम् । प्रज्वलद्दीपिकाश्रेणि-विश्राणितनवश्रियम् ॥ 192॥ शौरिः सुरैधृतच्छत्र-मुताटुनचामरम् । तनयं तं नयनुग्र-सेनेनाजल्पि गोपुरे ॥ 193 / / (युग्मम्) किमेतदृश्यते नेत्र-प्रियं भावुकमद्भुतम् । कथय प्रथय श्रोत्र-पुटे पीयूषसारणिम् ॥ 194 / / ततः स्मेरमुखः शौरि-रेतस्मात् काष्टपञ्जरात् । यस्त्वां मोचयिता सोऽय-मिति मन्दमचीकथन 1 घातकः । 2 आश्विनस्य ' इति क्वचित्पाठो दृश्यते, स न साधुः । 3 ' अथ' इति प्र्तिद्व्य्ः। ॥ 26 ॥ A1
Page #60
--------------------------------------------------------------------------
________________ // 195 / / सोऽप्यूचे कंसतः प्राप्तो, बन्धोऽप्येष घिनोति माम् । यन जागरितोऽद्राक्ष-मपूर्वामिदमद्भूतम् ॥ 196 ॥ शिशोस्तस्यानुमावेन, सुखोचारमिति द्रुतम् । उत्तीर्य यमुनां शौरि-रगमन्नन्दगोकुलम् ॥ 197 ॥ तदैव दैवयोगेन, यशोदा नन्दगेहिनी । तनयां जनयांचक्रे, मनोरमतमाकृतिम् ॥ 198 ॥ तामादाय यशोदायाः, समर्प्य घ तनूरुहम् । कृतकृत्यमनाः शौरिः, स्वस्थानं पुनराययौ ॥ 199 / / तां नन्दपुत्री देवक्याः , स च वेगादुपानयत् दरीकृतप्रमादास्ते, पत्तयश्च जजागरुः ॥ 200 / / बालिका तामुपानिन्यु-स्ते कंसाय निरादराः । सावनं वीक्ष्य सोऽप्येनामकरोल्लूननासिकाम् ॥ 201 ॥ प्रीत्या भीत्या च योऽश्रान्त, समयते मित्रशत्रुभिः । वध्यः सोऽप्यनया कंसः, कूटसत्यं मुनेवचः ॥ 202 ॥ इत्वं हसिया शोल्लुण्ठ- विमुमानिन् । स पृरांगगनात्मानं, मन्वानो राज्यमादधे ॥ 203 / / (युग्मकम् ) कन्यामवज्ञया कंसो, देवक्याः पुनरार्पयत् । "उमरभुजस्थाना-मनास्था क्षामधामसु" / / 204 ॥ ___अथाभूगोकुलं सर्व, शिशुना तेन कान्तिमत् । पूर्वाद्रेरिव चालेन, पालेयद्युतिना शिरः । / 205 ॥ तदाऽऽसीदुद्यदानन्दं, मनो नन्द-यशोदयोः । तादृशस्य सुतस्याप्ती, को हि नाम न हृष्यति ? ॥ 206 / / नन्दोऽच तस्य कृष्णत्वा-नाम कृष्ण इति व्यधात् । अङ्गमारोप्य गोप्यस्त, लालयन्ति स्म विस्मिताः॥207॥ ववृधे गोले बालः, पाल्यमानो यशोदया । सिच्यमानः शचीदेच्या, कल्पद्रुरिव नन्दने । 208 ॥ गच्छबुत्सङ्गमुत्सङ्गाद, पाणिं पाप्मेश्च संचरन् । स गोकुलममाघीणा-मभूदत्वन्तवल्लभः ॥ 209 ॥ तं तमुत्सवमुद्दिश्य, तनयालोकनोत्सुका । अगमद्गोकुले देवी, वात्सल्येनान्तरान्तरा ॥ 1 अधिकबाहुबकानाम् । 2 हीनतेजस्सु । 3 सूर्येण.
Page #61
--------------------------------------------------------------------------
________________ zrIpANDavaparitram / srgH2|| कृष्णस्य वाल्यक्रीडा कलानइणं c॥ ॥ 27 ॥ 210 / साऽपीप्यत् नवे स्तन्यं, स्नेहतः प्रस्तुतस्तनी । मुहुरुल्लापाचक्रे, विविधोल्लापपण्डिता ॥ 211 ॥ ध्रुवं माग्यैरह ला, परमानेन सुरोग यत् । इति स्वमन्तर्निन्दन्ती, नन्वपत्मीमुवाच सा ॥ 212 ॥ त्वं यशोदे ! त्रिभुवन-खीणामुपरि बर्तसे । तनयेनामुना निस्य-मङ्कस्ते यदलंकृतः । / 213 ॥ कुलं चा गोकुलं वापि, रम्यं यत्रैष खेलति । प्रशस्यैवं यशोदा सा, मन्थरं मधुरां ययौ । / 214 ॥ वैरं पूर्वमथ स्मृत्वा, प्रतना shkunistthaa। विद्याधर्यानुपागत्य, विष्णोनिधनमीपतुः । / 215 ॥ ते च देवतया मृत्युं, लम्भिते कृस्स्न्न्गृह्य्या। स एव निधनं गच्छे-दिच्छेदत्याहितं सताम्" / / 216 ॥ रिशमस्खलित कृष्णः, कण्ठीरवकिशोरवत् । गोकुले दघिदुग्धानां, हठाद्भाण्डान्यलूलुठत् ॥ 217 ॥ सोऽभूत्तथापि गोपाल्-प्रेय्सीनाम्तिप्रिय्ः। "पश्य कस्यापि न द्वेष्य-स्तपनोऽतितपनपि" ॥ 218 ॥ सप्ताष्टहायनः सोऽथ, यशोभिआनशे दिशः । चम्पकप्रसवो नन्यः, स्फुटन् परिमलैरिव ॥ 219 / / गुणलोंकोत्तरैस्तैस्तैरिदानी न्न्द्न्न्द्न्ः। विजयी गोकुलेऽस्तीति, पप्रथे मथुरान्तरे ॥ 220 / / कीर्तिकोलाहलं श्रुत्वा, तं सूनोः । kNshitH। हिताय प्राहिणोच्छौरि-लदेवं तदन्तिके ॥ 221 ॥ कृष्णः प्रीत्या तमद्राक्षी-दविदापि बान्धवम् । "जन्मान्तरकृतः स्नेहा, प्रहयत्येव मानसम्" ॥ 222 / / बलदेयान्तिकेऽध्यैष्ट, स कलाः सकला अपि। उपाध्यायश्च बन्धुश्च, स तस्य द्वयमण्यभूत् ॥ 223 ॥ अगस्तेः पिबतो बार्थीन् , कालो यावानभूत पुरा । तावानेव चतुर्विद्या-चोधे कृष्णस्य बुध्यताम् ॥ 224 ॥ रम्ये वपुषि कृष्णस्य, वाल्य-यौवनयोः समम् । त्रुटाच वर्धमानं च, प्रभुत्वमभवत्सदा ॥ 225 / / 1 मरणम् । 2 आनन्दयति । NA ॥ 27 ॥
Page #62
--------------------------------------------------------------------------
________________ अभिरूषण रूपेथा, जितः कृष्णेन मन्मथः । जघान स तु गोपत्री, कोपात् तत्रानुरागिणीः । / 226 ॥ ताडिताः पञ्चभिबाणैः, पञ्चबाणेन तास्तदा । कृष्णमेव न्यपेवन्त, संजेतारमहर्निशम् । / 227 / / काश्चिदत्युचरोमाश्चाः, saanndaashcndndrvaiH| मांसलेंसस्थले तस्य, लिलिखुः पत्रवल्लरीः ॥ 228 ॥ उच्चित्त्य शिखिपिच्छानि, प्रोच्छलत्पुलकाङ्कराः । चक्रुः काश्चन कृष्णस्य, मौलिमण्डनमद्भुतम् ॥ 229 / / वेपमानकराः काश्चि-अवैः कुसुमदामभिः विक्षःस्थलमलंचक्रु-स्तस्य श्रीवत्सलाञ्छितम् । / 230 ॥ गोप्यस्ताः परितः कृष्णं, मण्डलीबन्धबन्धुरम् । प्रदत्ततालमुन्मील-लील हल्लीसकं जगुः ॥ 231 ॥ रतिस्तावत् सुखं तावत्, तावदानंदेथुः पृथुः। गोपालमुशा तासां, यावत् कृष्णस्य दर्शनम् ॥ 232 / / ताभिरध्यापितः सोऽथ, ललितं मान्मथं तथा । यथा कामकथावादे, पराजीयन्त तेन ताः ॥ 233 ॥ बन्धुना बलदेवेन, रक्ष्यमाणः प्रतिक्षणम् । इति कृष्णः सुखं क्रीडन , गोकुले कालमत्वगात् । / 234 / / इतश्च श्रीशिवादेवी, स्थिता शौर्यपुरे पुरे । एकदा कार्तिक कृष्ण-द्वादश्यां क्षणदाऽत्यये । / 235 ॥ गर्भावतारपिशुनान्, महास्वमांश्चतुर्दश । दृष्ट्वा चित्रागते चन्द्रे, निद्रामुद्रां व्यमुञ्चत ॥ 236 / / (युग्मकम् ) प्रहृष्टा याबदाचष्टे, देवी देवाय तान् प्रगे । क्रोष्टुकिस्ताबदागच्छ-चारणश्रमणोऽपि च ॥ 237 / / तान् निशम्य वरस्त्रमां-स्तत्फलं तावशंसताम् । तीर्थकराणां जननी, राजनेतान् समीक्षते ॥ 238 ॥ ततो जगत्रयत्राण-व्यवसायविशारदः । लोकोत्तरप्रभावोऽयं, भात्री तीर्थकरः सुतः ॥ 239 ॥ श्रुत्वेति राजा रानी च, पीवर प्रीतिमीयतुः । शानिनो (नौ) बहुमानेन, नत्वा व्यसुजता च तौ ॥ 240 ॥ 1 कामजेतारम् । 2 आनन्दः । /
Page #63
--------------------------------------------------------------------------
________________ bhIpADavacaritram // srgH1|| // 28 // देवी विप्रेषलावण्यं. देवश्वाभ्युदयं परम् । देशश्च दुरितध्वंस, लेभे गर्भानुभावतः ॥ 24 ॥ श्रावणे श्वेतपत्रम्वा, चन्द्र चित्रागतेअरिष्टनेकि निशि । लमे सौम्यग्रदृष्टे, शिवया मुषुचे सुतः ॥ 242 / / तदानीं दिक्कमारीभिः, मृतिकर्म विनिर्ममे । सायं च चके शक्रण, ज्ञ्म्। तस्येत्यत्रोपमाप्ततः ॥ 243 / कुन्ति ! देवि ! मयापीद-मीक्षितं चक्षुषा पुनः । यद्देवैर्यादवेन्द्रस्य, रौः सौधमपूर्यत । / नमित्तिकेन 244 ॥ आजन्मानाससौख्याना-मपि प्राणभृतां तदा । जातमात्रेऽप्यहो! तत्र, सुखाद्वैतमजायत ॥ 245 / / तस्य जन्मो- | कंसस्यत्सवे देवः, कारागारमशोधयत् । अमारिं घोपयामास, दीनांश्चोपचकार च ॥ 246 ॥ सोरिष्टानि पिनष्टि स्म, तदा नेमिलता वधकज्ञा. इव । अरिष्टनेमिरित्यस्य, ततो नाम विनिर्ममे ॥ 247 ॥ उपास्यमानः स सुरै-नन्द्यमानश्च यादवः । पाल्यमानश्च धात्रीभिः, 1 नोपायः सुखं सुखमवर्धत ॥ 248 ॥ निर्ममे सौरिणा पूर्व, कृष्णे जातेऽपि नोत्सवः । मथुरायां ततश्चक्रे, तजन्मनि vishesstH॥249॥ क्थित्ः॥ आगतो देवकी द्रष्टुं, कंसः शौरिगृहेऽन्यदा । छिन्नैकनासिका कन्या, क्रीडन्ती तामदैवत ॥ 250 ॥ तामालोक्य मुनेर्वाक्यं, स्मृत्वा सोऽभूद् भयातुरः । " न मृत्युसदृशं दुःखं, न संतोषसक्सुखम् " ॥ 251 ॥ स सौधमेत्य पप्रच्छ, कंचिन्नैमिचिक रहः । मुनिना यन्मयि प्रोक्तं, तत्सत्यं किमुतान्यधा? ॥ 252 ॥ सोचोचन्नृप ! तत् सत्यं, नान्यथा मुनिभास्सित्म्॥ जीवत्येव तबाराति-देवक्याः सप्तमः सुतः ॥ 253 / / न वेग्नि क्वचिदस्तीति, ज्ञानोपाय तु ते नुवे । प्रदीपेनेव ते वैरी, IN येनाकश्यं प्रकाश्यते । / 254 / / वपुष्मानिक दर्पोष्मा, श्यामलो विन्ध्यवान्धवः । ऊर्जस्विगजितो यस्ते, दुष्टो रिष्टाभिधो नृपः । ॥ 255 / / यश्चास्ति भृशमभ्यस्त-दौ शील्यः केशिसंक्षकः । लोकोपद्रवनिःशूकः, शूकलस्ते तुरनमः ॥ 256 / / एतावानीय 1 रथचक्रधारा । (2 निर्दयः । 3 दुर्विनीतः । ) 28 ॥
Page #64
--------------------------------------------------------------------------
________________ पीनत्व - मुद्दाममदमेदुरौ । मुच्येतां मथुरापुर्या, बहिः स्वच्छन्दचारिणौ ॥ 257 ॥ तावुभाविभवन्मत्तौ, हेलया यो हनिष्यति । केसरीवान्तकृत्तेऽसौ, राजकुञ्जर ! नान्यचा ॥ 258 ॥ शाङ्गं यदस्ति ते घानि दुःस्पर्शमितरैर्जनैः । तस्याधिज्यस्य यः कर्ता, प्राणहर्ता तवापि सः ॥ 259 ॥ शार्ङ्गं तु शार्ङ्गपाणेस्तद्भविष्यति भविष्यतः । एतच्चादिष्टमुत्कृष्ट - ज्ञानैर्मुनिवरैः पुरा ॥ 6 ॥ युग्न मलस्तेऽप्रतिमल्लो यः शूरश्चाणूरसंज्ञकः । यस्तं हन्ता स ते हन्ता, मा कृथाः कंस ! संशयम् ॥ 261 ॥ गजौ स्तस्ते श्रियः पद्मौ यौ पद्मोत्तर- चम्पकौ । एतयोर्जीवितान्तस्य, यो विधाता तवापि सः ॥ 262 ॥ वास्तव्य योऽस्ति कालिन्यां, कालियो नाम पन्नगः । यस्तस्य दमकः स्वैरं प्राणानां शमकः स ते ॥ 263 ॥ श्रुत्वेति प्रोल्लसत्कम्पः कंसः कातरलोचनः । तं विसृज्य समादिक्षत्, तूर्णमामन्त्र्य मणिम् ॥ 264॥ स्वादुभिर्मृदुभिर्षास - रेतावानीय पीनताम् । वृपा व स्वेच्छया मुञ्च, यमुनावनराजिषु । / 265 / / चाणूरमुष्टिको पुष्टि -सुपानय रसायनैः । यथा नियुद्धे जीयेते, तौ च मल्लौ न केनचित् ॥ 266 ॥ मत्रिणा प्रौढमत्रेण यथादिष्टमनुष्ठितम् । निस्तन्द्रचन्द्रशालिन्या, शरदाच विजृम्भितम् ॥ 267 ॥ जगुर्जगचमत्कारि, कलं कएण्लमगोपिकाः । मदः सप्तच्छदामोदैः सहैव करिणामभूत् । / 268 / / सरोजानां रजःपुञ्ज - रयुज्यन्त जलाशयाः । दिगन्तास्तु व्ययुज्यन्त, पयोदानां कदम्बकैः ॥ 269 ॥ गोपकण्ठे सोत्कण्ठगोपीयुक्तोऽथ रासकैः । चन्द्रिकोभिद्रचन्द्रासु, कृष्णविक्रीट रात्रिषु ॥ 270 ॥ दिवसे तु स धेनूनां वृन्दं वृन्दावने वने । पालयामास गोपाल - बालकैः परिवारितः । / 271 ॥ 1 मोऽस्त्यप्रति 0 इति प्रत्य0 / 2 " नैव मल्लेन केनचित् " इति प्रसिद्वय0 1 (3 कलमः शालिधान्यविशेषः । /
Page #65
--------------------------------------------------------------------------
________________ zrIrANDava caritram / / srgH2|| // 29 // कृष्णेन हतौ ariekeshinau। कंसस्य चिन्ता । अथ कुलेषु कालिन्या-स्तदा स्वच्छन्दचारिणौ । अरिष्ट-केशिनौ दुष्टौ, क्रमाद्गोष्ठभूपेयतुः ॥ 272 / / तत्र तौ चक्रतुलोकं. सशोकमुपमर्दनात् । पांसि पपतुस्तक्र-मन्थनीच ममन्धतुः ॥ 273॥ आभ्यां वृप-तुरङ्गाभ्यां, चके गोकुलमाकुलम् । वत्सः कृष्णोऽव नास्तीति, नन्दः खेदमुपासदत् । / 274॥ गोपेभ्यस्तदुपश्रुत्य, बनाद् गोष्टमुपागतः । दुर्नयप्रहमाहास्न, कृष्णस्तं दुर्मदं वृषम् ॥ 275॥ सोऽपि शृङ्गे महाभीष्मे, रोपादाधाय संमुखे । अधारन कृष्णमाहन्तुं, गममैरिभसंनिभः । / 276 ॥ मृणालकन्दलीमोटं, मोरयित्वा लियोधगम् । निरं हिलाना, मोनं कुरणेन लम्भितः ॥ 277 ॥ यः कृष्णे मुष्णति प्राणां-स्तस्याभूद्विधुरो ध्वनिः । स एवासीत् तदा नान्दी, कंसविध्वंसनाटके ॥278 ॥ कृष्णे जयिनि गोपीनां, योऽभूञ्जयजयारवः । स तद्यशःप्रबन्धस्य, प्रथमः पणयोऽभवत् । / 279 ॥ तदैवाथ जनोन्माथ-प्रवृत्तं वीक्ष्य केशिनम् । कृष्णस्तमक्ष रूक्षैः, साक्षेपमिदमभ्यधान् । / 280 ॥ दुर्विनीत : विनेनारे, कि रे! मां न निरीक्षसे । अनाथमिव मनासि, ग्रदेवं मम गोकुलम् ॥ 281 ॥ इत्याक्षिप्तः स कृष्णेन, खुरैः कुद्दालयन् महीम् । दशनर्दशनान् पिंप-भाभिमुख्यमुपागमत् ॥ 282॥ प्रक्षिप्य कूपरं तस्य, यमदण्डोपमं मुखे । कृष्णस्तं जीर्णपटवत् , पाटयामास लीलया ॥ 283 / / अञ्चलोत्तारणैर्वृद्धा-स्तरुण्यस्त्ववगृहनैः । तस्य प्रचक्रिरे घोप-योषितः पारितोपिकम् ॥ 284 ॥ नन्दनन्दनचापल्य-ककोरिष्ट-केशिनोः । वधः शर्शसे कंसाय, घोषान्तश्चारिभिश्वरैः ॥ 285॥ तं निशम्य मुनेर्वाचं, सत्यां निश्चित्य सोऽन्यदा । आहूयाभिदधेऽमात्य, मृत्युभीतो बृहस्पतिम् ॥ 286 / / अस्त्यमात्य ! ममारातिः, सानन्दो 1 पिषतः स्म । 2 सैरिभः-महिषः । ॥ 29 ॥
Page #66
--------------------------------------------------------------------------
________________ नन्दगोकुले । ततस्तधणोपाय, निरपायं विचिन्तय 287 ॥ वृहस्पतिश्याचाच, देव देवस मोपमम् । रङ्ग शाङ्गाधिरोपाय, निर्मापय मनोरमम् ॥ 288॥ आहूयन्तां च भूपाला-चापारोपमहोत्सवे । विहायाहवशौण्डीरान , दशार्हान् सुतवत्सलान् । / 289 / / इदं चाचोष्यतां चापं,यः समारोपयिष्यति । तस्मै कंसास्त्रसारं स्वां,सत्यभामांप्रदास्यति । / 290 ॥ निजैरनुत्सुकैः छकै शौण्डी.. रुद्भटैटः । धृतासिदण्डैः कोदण्ड-मण्डपः परिवेष्ट्यताम् ॥ 291॥ आयातश्च ततश्चाप-समारोपणकर्मणि । स तैर्गोपस्तवाराति। जीवग्राहं ग्रहीष्यते ॥ 292 ॥ इत्यासूत्रितमन्त्रं तं, मन्त्रिणं मधुरापतिः । त्वमेवेदं विधेहीति, मप्रसादं समादिशत् । / 293 / / / ___मन्त्रिणाऽनुष्ठिते तस्मिन् , मिलत्सु क्षोणिभषेषु । इमं वृत्तान्तमज्ञासी-दनाधृष्टिबलाग्रजः ॥ 294 / / छन्नं शौर्यपुरात् । सोऽथ, प्रस्थितो मथुरां प्रति । अवान्सीद्वन्धुवात्सल्या-गोकुलेऽनाकुलो निशि ॥ 295 ॥ बलं बलादनुज्ञाप्य, कृष्णमादाय गच्छतः । प्रातर्दुमाकुले मार्ग, वटेऽस्य स्यन्दनोऽसवलत् । / 296॥ स्थं महारथो नेतुं, नालं ज्येष्ठो यदाग्रतः । तदा दुर्वामियोन्मूल्य, कृष्णो रेऽक्षिपद्धटम् ॥ 297 ॥ वीक्ष्य विष्णोर्भुजस्थाम, दृष्टोऽनाधृष्टिरजसा । तमालिलिङ्ग सर्वाङ्ग, भूयो भूयधुचुम्ब च ॥ 298 ॥ उपेत्य मथुरां सोऽथ, पुष्पप्रकरदन्तुरम् । मुक्तमुक्ताफलोचूलं', संप्रापचापमण्डपम् ॥ 299 / / उच्चमञ्चस्थितान् पश्यन् , स्वःपतीनिव भूपतीन् । रथं मुक्त्वा बहिस्तत्र, स विवेश सकेशवः ॥ 300 / / मण्डपान्तः कृतार्चस्य, धन्वनोऽन्ते निषेदुपीम् । निर्जितामर्त्यरामा स, सत्यभामां न्यभालयत् । / 301 ॥ निपेतुः सत्यभामायाः, पीचरांसस्थले हरौ । मुग्धाः स्निग्धा विदग्धाश्च, पश्वेषुविवशा शः ॥ 302 ॥ klingg-vnggaa-kaashmiir-कीर्प्र्भृतिभूमिपाः। आगम्य 1 त्यक्त्वा । 2 ' अनेकैः' इति प्रत्य0 / उचल:-वितानम् ।
Page #67
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ सर्गः ॥ ॥ 30 ॥ धनुरानम्य, स्वं स्वं मञ्चं पुनर्ययुः ॥ 303 / / हसित्वा ताननाधृष्टि-धृष्टो धन्वजिघृक्षया । व्यापारितकरो दात् , पतति स्म सत्यमामाविसंस्धुलः । / 304 ॥ मग्नमाणिक्यमुकुटः, त्रुटन्मुकालतश्च स्ः। सतालं सत्यभामाया, वयस्याभिरहस्यत ॥ 305 ॥ स्वयंवरे कोदण्डं चण्डदोर्दण्डः, कोपादारोप्य तं तदा । विष्णुरुत्थापयत तासां, हास्यस्थानेद्भुतं रसम् ॥ 306 ॥ कोऽयं दुर्वारदोर्वीर्य ?, ॥ इति चिन्ताकुले जने । पत्याऽमुना च भामायां, कृतार्थमन्यचेतसि ॥ 307 ॥ प्रसझ गृह्यतामेष, चापारोपणलम्पटः । मा धनुरा। स्म यासीदसौ वेन, रुष्टोऽस्मै मथुरापतिः ॥ 308 / / इति कसभटोस-हका keshinimuudnH। धारं शुश्राव गोभायु-निना- ropitm॥ damiva केसरी । / 309 / / (विभिविशेषकम् ) धनाधृष्टिं पुरस्कृत्य, तदानीमकुतोभयः । निरगान तान् भटान भिवा, कृष्णो भानुर्घनानिय । / 310 ॥ याति यात्येष गृहीत, गृहीताहाय मादराः । इति मुवाणाः सुभटा, यावद्धावन्ति पृष्ठतः । / 31 / / / स्थाश्ववेगवस्ताव-दनाधृष्टिजनार्दनम् । गोष्टे बलान्तिके मुक्त्वा, ययौ शौर्यपुरे स्वयम् । / 312 ॥ नायमस्मादृशा साध्य, इत्युयागत्य ते भटाः । कंसायावेदयामासु-स्तस्योर्जितमनुत्तरम् ॥ 313 ॥ तदाकर्ण्य भृशं । कीर्ण-ज्वलिताङ्गारदुःसहम् । मनोदुःखं वहन् कंसा, प्रकृतिव्यत्ययं ययौ ॥ 314॥ आराध्यमप्यनाराध्य, गुरुमप्यगुरुं त्दा। मथुराधिपतिर्मने, प्रत्यासन्नविपत्तिकः ॥ 315 ॥ कोप-प्रमादावस्थाने, व्यवस्थाया व्यतिक्रमम् । न्यायस्यापि विपर्यासं, IN स चक्रे मरणातुरः । / 316 / / नियुद्धच्छैना पेष्टु-मरिष्टारिं स दुस्स्त्त्धी। चापस्योत्सवमारोग्य, पुन पानजूहवत् । / 317 ॥ 1 रुग्ल, ' ' रुग्लु' इति अत्यन्तरपाठी न सम्यक्, ' रुग्ण' इति स्याश्चेत् सम्यक् । 2 'रस्थापयत्' इति प्रत्य0 / / 3 कीर्णाः-विस्तृताः । 4 'मारभ्यः' प्रतिद्वय0 /
Page #68
--------------------------------------------------------------------------
________________ वसुदेवोऽयं दुर्भाव, तस्य वात्वाऽऽसमानुपात् । रामाय दापयामास, सर्वां शिक्षा मनोगताम् ॥ 318 ॥ समुद्रविजयादीनां सर्वेषामग्नजन्मनाम् । शौरिविज्ञापयामास, कंसाचरणमादितः । / 319 ॥ अहवच्च शौरिस्तान् , कृष्णावम्भहेतवे । गाय हि अनमति बारमार्गरर्तिः । 32 ॥ अथ कंसानया राक्षः, प्रतीहारो यथोचितम् । तदोपदेशयामास, पृथग्मश्चेषु गौरवात् । / 321 ॥ ततः क्षौमकृतोल्लोच, मनमेकं मनोरमम् । कंसोपि स्वयमध्यास्त, विमानमिव वासवः ॥ 322 / / दशार्दा दशदिक्पाल-समाः शौरिनिमन्त्रिताः । न्यवेश्यन्त कृतोचले, मञ्चे कंसेन सादरम् ॥ 323 ॥ ____ अथालोक्य नृपान् कांश्चि-गच्छतो गोकुलाध्वना । अबोचत वलं विष्णु-मल्लालोकनकौतुकी ॥ 324॥ मधुरामार्य ! गच्छावा, पश्यावो मल्लसंयुगम् । प्रसीद माऽन्यथा कार्षीः, पूर्यतां मे मनोरथः ॥ 325 ॥ एतस्य पितुरादेश-माख्या समयोऽधुना । इति रामो विनिश्चित्य, यशोदामभ्यभात्तदा ॥ 326 ॥ मथुरां गन्तुमिच्छाव-स्ततो नौ सपय दुतम् । सा प्रत्यूचे न पुक्योः, सपनावसरो मम ॥ 327 ॥ क्रोधारुणाक्षः साक्षेप, बलस्ता प्रत्यभाषत । अरे! दासिन जानासि, स्वा. स्मानमतिगर्विता ॥ 328॥ तामित्युक्त्वा करे धृत्वा, कृष्णं कृष्णमुखं रुपा। स्नानायाबाय कालिन्दी, कालिन्दीकर्षणो ययौ ॥ 329॥ उपनीरं स वानीर-तुले विष्णुमभाषत । वत्स! विच्छायवदनः, किमिदानीं विलोक्यसे ? ॥ 330 ॥ हरिः प्रत्याह दासीति, किमात्य मम मातरम् ? / मातुर्यकारमाकर्ण्य, सकणों हि धमेत कः ॥ 331॥ रोहिणीतनयः कृष्णं, मूर्ध्नि चुम्बभवोचत । यशोदा नैव ते माता, न च नन्दः पिता तव ॥ 332 ॥ देवकालभवा देवी, देवकी जननी तव । स्तन्यं या 1'पि ' इति प्रतिद्वय । 2 महयुद्धम् । 3 ब्ल्ः।
Page #69
--------------------------------------------------------------------------
________________ श्रीपाण्डवपरित्रम् ॥ स्र्म्ः॥ ॥ 31 / / 61 तुभ्यमभ्येत्य, ददाति स्मान्तरान्तरा ॥ 333 ॥ पिता च वसुदेवो नौ, सुभगः खेच्रार्चित्ः। कुशानाधिपतिर्यस्य, ममुद्रवि- 1:चलेन कृनो जयोऽप्रजः ॥ 334 ॥ ममार्य! किमु सोदर्य ?, इत्युक्तो विष्णुना ब्ल्ः। अवदस्म बन्धुस्ते, वैभात्रयोऽस्मि केवलम् । / 335 ॥ बोधः उद्दामबहवामानो, यादवा ज्ञातयस्तव । भरतार्धपतिस्त्वं च, शानिमिः कथितोसि नः ॥ 336 / / ईदृशि स्वादृशां जन्म, न । कृष्णस्य, गोपालकुले भवेत् । मरुस्थले हि कल्पद्रु-रारमलाभ लभेत किम् ॥ 337 ॥ देवकीवसुदेवाभ्यां, बत्सवात्सल्यतः परात् । न त पितृभ्यां गोत्रसर्वस्वं, गोपितोऽसि भयादिह ॥ 338 ॥ कृष्णः पनच्छ संभ्रान्तः, कुतो भयममूदृशाम् । येन क्षिप्तोऽस्मि पित्रा- कालिय 'स्मिन , गोकुले गोपसंकुले ॥ 339 / / ततस्तं कंसवृत्तान्त, व्याजहार ह्रेर्य्ला। कपणेच सद्रीज-मुतं काले फ्लेद्व्च्ः॥340॥ नागाथ बन्धुवधोद्ध-रोपोरिष्टारिरभ्यधात् । सर्वे मे सिद्धगन्धर्वाः, प्रतिज्ञा शृणुत क्षणम् ॥ 34 ॥ सर्वेषां पश्यतां राज्ञां, दमनम् ॥ पापं कंसं न हन्मि चेत् । ध्रुवं तदाऽहं गृह्येय, तदीयभ्रूणहत्यया ॥342॥रोहिन्न्य्ग्र्हो रोः-पुल्कान्ग्क्र्द्न्तुर्ः। ततो भ्रातरमालिङ्गय, निजगाद प्रमोदतः ॥ 343 / / साधु वत्स ! स्वयाऽऽत्मीय-कुलस्य तिलकायितम् । भूभृदाक्रमणोर्जस्वि, तेजो यस्य रवेरिव ॥ 344 / / तदिदानीमिह स्नात्वा, ब्रजावो मथुरां प्रति । इत्युदीर्य चल: कृष्णं, निनाय यमुनाजले ॥ 345 / / तत्र दृष्टिविषः कालः, कालियो नाम pnngH। तीरवासी जले क्रीडन्, कृष्णं दष्टुमधारत ॥ 346 ॥ निःशूकं दन्दशकं तं, लोकः स्फारस्फटोत्कटम् |ह्रिण् च बालमालोक्य, हाहारवपरोऽभवन् ॥ 347 ॥ सोऽतिभीष्मो विषोल्काभिर्याबद्दशति केशवम् । असौ तमग्रद्दीचाव-ल्लीलया गलकन्दले ॥ 348 ॥ लीलाकमलनालेन, नस्तयित्वा जनार्दनः । आरुह्य वाहयामास, तमहि 1 निर्दयम् । 2 नासिका विश्वा । ॥ 31 ॥ अछित्र. R
Page #70
--------------------------------------------------------------------------
________________ जात्यवाजिवन् ॥ 349 ॥ दुर्दमं दम्यमानं तं पद्मगं वीक्ष्य विस्मिताः । तस्थुत्वा विमानानि, नभोभागे नभश्वराः ॥ 350 ॥ कृष्णेन दृढमूरुभ्यामाक्रम्य दमितस्तथा । स यथा सर्वथा जज्ञे, निर्विषो मरणावधि । / 351 ॥ प्रेमीतप्रायमालोक्य, लोकोतस्कृपापरः । दूरादुत्सृज्य तं विष्णुः स्नात्वा तीरमुपागमत् । / 352 / / यमुनातीरवास्तव्यं वतविभैस्तपस्विभिः । स यथार्थाभिराशीर्भिरभ्यनन्द्यत भूरिशः ॥ 353 ॥ तेन नव्यावदातेन, सानन्दैनन्दनन्दनः । घोषादागत्य वेगेन, गोपालः पर्यवार्यत । / 354 ॥ गायद्भिः कृष्णगीतानि, वादयद्भिव शृङ्गिकाः तैः समं राम- गोविन्दौ, चलतुर्मथुरां प्रति ॥ 355 ॥ विस्मयोत्फुल्लनयनै-र्वीक्ष्यमाणः पुरीजनैः । मधुरागोपुरं गोपइ - रुपेतः प्राप केशवः ॥ 356 ॥ अतुल्ययोः प्रतोल्यन्त-विंशतो राम-कृष्णयोः । कंसादिष्टमहामात्र प्रयुक्तौ मदविह्वला ॥357॥ पद्मोत्तरो हरिं हन्तुं चम्पकच हलायुधम् । उजुरी सिन्धुरौ प्रेत- पतिप्रायादधावताम् ॥ 358 ॥ युग्मम् ॥ लीलायितशतैस्तैस्तैः, पद्मोत्तरमनुत्तरैः । कुशलो गजशिक्षासु, खेलयामास केशवः । / 359 / / उत्खाय दन्तशले, सलीलं तस्य दन्तिनः । निष्ठुरैर्मुष्टिभिर्विष्णु-ददौ कीनाशदासताम् ॥ 360 / / कैण्ठीरवोत्प्लुत्य, मित्त्वा कुम्मस्थलं बलात् । हन्ति स्म रौहिणेयोऽपि निष्कम्पञ्चम्पकद्विपम् । / 361 / / विपुलं बालकाकीर्ण, विकीर्न्न्कुसुमोत्क्र्म्। सभीकमुत्पताकं तौ, जग्मतुर्ममण्डपम् ॥ 362 ॥ रङ्गं विशति गोविन्दे, निवृत्तविषयान्तराः । लोकस्य विस्मयस्मेरा, निपेतुर्युगपदृशः ॥ 363 ॥ स एष केशिकीनाशः, स एष वृषमर्दनः । नन्दस्य नन्दनः सोऽयं, सोऽयं सर्पस्य दर्पहा ॥ ॥ 364 ॥ गोपालतिलकः सोऽयं सोऽयं सिन्धुरवातकः । साध्यमानो जनैरेव -मदर्श्यत परस्य 1 मृतप्रायम् । 2 कीनाशः- यमः । 3 सिंहः ।
Page #71
--------------------------------------------------------------------------
________________ zrIpANDavacaritram / / srgH2|| // 32 // ram // 365 // अपरं जनमुत्सार्य, सोत्साहः सपरिच्छदः । आरुरोह दुरारोह, मश्चमेकं जनार्दनः ॥ 366 ॥ अथाम्यपत्त तं रामो, वत्स! सोदर ! वत्सल ! | व्यापार्यतामितो दृष्टि-पिवृष्टिद्विपञ्जने ॥ 367 / / इमं किरीटकेयूर-हारकुण्डल- बलाभ्या मण्डितम् । उच्चैःसिंहासनासीन, पश्य कसं स्ववरिणम् ॥ 368 ॥ असौ ते बन्धुविध्वंस-नवनाटकसूत्रभृन् । तदस्य दर्यता- हनौ ग्जौ। मक्को, मृत्युनामाद्य नूतनः ॥ 369 / / इतोऽपि ज्ञातिवर्ग स्वं, दृशा स्वीकुरु सान्द्रया । असौ तब पिता ज्येष्ठः, समुद्रविजयो तयोर्मथूनृपः ॥ 370 ॥ अयं च वसुदेवाख्यः, ख्यातो जनयिता तव । अक्रूराद्यास्तवतेत्र, बन्धवः शौर्यसिन्धवः ॥ 371 / / इतश्चा- रायां न्येऽपि राजानो, जानन्तस्त्वामुदित्वरम् । विस्मयेन निरीक्षन्ते, निरीक्ष्यन्तां त्वयाऽप्यमी ॥ 372 / / कंसे च ज्ञातिवर्गे च, द्विष्टे prveshH। पीलिपर मय । कोषक्षा बहुस्नेह-मुग्धाश्वासन दृशो ह्रेः॥373॥ समुद्रविजयो राजा, कृष्ण नेत्रपुटः पिबन् । / वसुदेवं । प्रति स्निग्धां, मुदा गिरनुदाहरत् । / 374 ॥ वत्स! प्रसेदुरस्माक-मद्यैव कुलदेवताः । सुतस्त्रलोक्यमाणिक्य, यदसौ ददृशे दशा ॥ 375 / / इयन्तं समयं याव-द्वश्चिते मम लोचने । वत्सः कृष्णः सतृष्णाभ्यां, यन्नैताभ्यामपीयत ॥ 376 ॥ अथाभाष्यत कसेन, हरिं वीक्ष्य बृहस्पतिः । शत्रावमुत्र जैत्रे स्यु-र्वाचः kathamRpema'SA ? // 377 // अरक्ष्यत कथं चासौ, मयि वैरिणि शौरिणा । अथवा सति चाणूरे, IN रक्षितोऽपि न रक्षितः 1378 ॥ इति कसे बदत्येव, तुङ्गटोटाकृती । चन्दनद्रबलिप्ताङ्गो, न्यस्तांसस्थासको तदा ॥ 379॥ टुडं चण्डातको चण्ड-भुजौ पुष्टयपुष्टरौ । अध्यूषतुः सभामध्ये, हृष्टौ चाणूरमुष्टिकौ ॥ 380 ॥ (युग्मम् ) ततोऽभ्यर्णी1 स्थासकः-sugandhitailena mrdnm| 2 pussttshriirau| // 32 //
Page #72
--------------------------------------------------------------------------
________________ भवन्मृत्युः कातरो मथुरापतिः । नियुद्धायादिशहूरा-बाणूरं दृष्टिसंज्ञया । / 381 ॥ कृष्णं कटाक्षयन् दृष्ट्या, चाणूरः क्रूरमानसः । वाचमुच्चारयांचक्रे, राजचक्रस्य पश्यतः । / 382 ॥ योऽयास्ति क्षत्रियोत्तंसः, शूरंमन्यश्च यः किल । अधुना मल्लयुद्धेन स मया सह युध्यताम् ॥ 383 ॥ इत्याक्षिप्तो हरिः क्षिप्रं फाल्योत्तीर्य मञ्चतः । चाणूरस्याग्रतो भूत्वा, प्रगममिदमभ्यधात् ॥ 384 ॥ एषोऽस्मि क्षत्रियोत्तंसः, शूरमानी तथास्म्यहम् । तवास्मि रे ! कृतान्तश्व, विपक्षक्षोददीक्षितः । / 385 / / अथावोचत चाणूरः, सिन्दूरारुणलोचनः । are re ! बाल! गोपाल है, किमलीकं प्रगल्भसे 1 / / 386 ॥ नाद्यापि ते मुत्रस्यास्य, स्तन्यगन्धो निवर्तते । ततखपन्ते गात्रेऽस्मिन् पतन्तो मम मुष्टयः ॥ 387 ॥ पयःपानेन धीनत्व - मानीतो गोष्ठतर्णकः । रे ! कक्षाकोटरे क्षिप्तो मया क्षिप्रं विनङ्गयसि ॥ 388 ॥ अरिष्टारिस्भाषिष्ट, ततो धीरोचितं वचः । विकत्थनं तवापीत्थं, मल्लराज ! न राजते ॥ 389॥ आजन्म त्रिहिताभ्यासः कत्वं मल्लमतल्लिका ? / गोपाल कुलविद्यानां पारवा क्व चास्म्यहम् ? / / 390 / / किं खनेन नियुद्धेन, द्रक्ष्यतेऽन्तरभावयोः । चण्डेन पवनेनैव तूलपैल - नगेन्द्रयोः । / 391 / / इत्युक्त्वा सभुजास्फोटं, केशवे वल्गु वल्गति । हाहाकारपरो लोकः, परस्परमभाषत ॥ 392 ॥ तरुणः क नु चाणूरः 1 क चासौ गोकुलार्भकः : / न युक्तमनयोर्युद्धं, वृष-तर्णकयोरिव ॥ 393 ॥ एवमाकर्ण्य लोकोक्ति, कंसः कोपादवोचत । असौ यच्छालापेषु, दक्षो दुःशिक्षितो जनः ॥ 394 ॥ इह केन समाहूता वायातौ गोपदारकौ । दुग्धमत्तौ स्वयं होतों, युध्येते को निषेधति 1 ॥ 395 ॥ इत्याक्षेपवचः श्रुत्वा, शूरसेनमहीपतेः । लोकस्तदा तदाकृतं मत्वा मौनमशिश्रियत् ॥ 396 ॥ गर्वात् 1 शत्रुचूर्णने दीक्षितः । 2 श्रेष्ठमहः । 3' पूग0 ' प्रविनय0 /
Page #73
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 2 ॥ ॥ 33 ॥ कुर्वन् जास्फोटं, स्फोटयभित्र रोदसी । ततश्चाणूरमल्लोऽपि नियोदुमुपचक्रमे । / 397 ॥ नयेओर्नवनवोन्मीलन्मलविज्ञानदर्शिनः । तदेकताना राजानो, जाताश्वित्रार्पिता हव । / 398 / / वाल्यचापल्यललिते-हरे मल्लातिशायिभिः । समुद्रविजयादीनां तदा कन्दलिता मुदः ॥ 399 / / विष्णुर्विज्ञाननिष्णात स्तदानीं पादेददेरैः । कंसस्य मनता सार्थ, कम्पयामास मेदिनीम् ॥ 400 ॥ 1 मीतस्ततो हरिं हन्तुमपरं मथुरापतिः । दुष्टं मौटिकमादिक्ष -मास्त्यकृत्यं दुरात्मनाम् ॥ 401 ॥ श्रीपति प्रति घावन्तं दृष्ट्वा मौष्टिकमादरात् । सीरपाणिरभाषिष्ट, रोपपाटललोचनः ॥ 402 ॥ रे रे ! दुष्ट ! दुराचार !, योदुम्मुतिष्ठसे कथम् ? | चण्डदोर्दण्डकण्डूति- मेष व्यपनयामि ते ॥ 403 ॥ इत्युदीर्य समुत्तीर्य, मञ्चाद्रोमाञ्चितो हल्ली । द्रागोधयितुमारेमे स मुष्टामुष्टि मौष्टिकम् ॥ 404 ॥ आहतो हृदये विष्णु- चाणूरेणाथ मुष्टिना । यादवानां समं त्रापैः पतति स्म भुवस्तले ॥ 405 ॥ हरिं मूर्च्छालमालोक्य, चक्रे हाहाखं जनः । उच्छलन्नासनात् कंसः पुनः किलकिलारवम् ॥ 406 / / हरेः पुनः प्रहाराय स स्वं मलं समादिशत् । " भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ 407 ॥ समुद्यते हरिं हन्तुं तस्मिन्नुत्सृज्य मौष्टिकम् । तं दैः कूर्पराघातै बेलाद्वयावर्तयङ्गलः ॥ 408 ॥ अथोन्मीलित चैतन्यः, स्फारोजागरपौरुषः । उत्तस्थौ केशवः सार्क, यादवानां मनोरथैः ॥ 409 ॥ मूच्छांमेघावलीमुक्त - स्तेजस्तीव्रं वहन् हरिः । कंसस्य कौशिकस्येव, भानुवदुः सहोऽभवत् ॥ 410 ॥ कृष्णेन विकसद्वक्त्रा - भोजमोजायितं 1 पदाघातैः । 2 मझे । कृष्णचलयोमला भ्यां मह युद्धम् ॥ ॥ 33 ॥
Page #74
--------------------------------------------------------------------------
________________ तथा । नाणूरेण यथा गान, कृतान्तस्यातिथीयितम् । / 411 ॥ कंसस्य वदनाम्भोजे, समुद्रविजयस्य च । हिमांशुश्चाहिमांशुश्च, विष्णुरेकोऽप्यभूत्तदा ॥ 412 ॥ मृत्युमेभिर्भिज्ञ्यान्-त्विआरिस्स्त्तादिदारिभिः। कंसः कशीकृतक्षोभः, स्वान् मटानिदमब्रवीत् । / 413 / / रे! रे! गृहीत गृहीत, चाणूरपरिपन्थिनम् । स्वयंभूमलमुन्मत्त-मेनं गोपालचालकम् । / 414 / / एतद्वंद्यश्च संगृह, निग्रायो निर्भः परः । "चौरस्वीकारकर्ताऽपि, शीर्षच्छेद्यो हि चौरवत्" / / 415 ॥ व्याजहार हरिः कंस, विक्टभ्रकुटिस्ततः । किं दुरात्मन्ननात्मज्ञ, जिवामालोच्य नोच्यते ? ॥ 416 ॥ अस्मिन् रङ्गाहान्तमें, भुजंसूर्योष्मणा कृतः । त्वया दुष्कर्मकिपाक-परीयाकोऽनुभूयताम् । / 417 / / इति व्याहृत्य संहा~, कंसं संतमसोपमम् । हरिस्तन्मश्चमारोह-दुदयाचलसोदरम् ॥ 418 ॥ बालबान्धरविध्वंस-स्मरणारुणलोचनः । तत्रारूढः पुनः प्रौढ-मभ्यधत्त |स निर्भयः । / 419 ॥ सन्ति ये तब मित्राणि, सन्ति ये ते च वान्धवाः । राजानस्ते महौजस्काः, मन्तु त्राणाय तेञ्चना । / / 420 / / अरे! स्मरसि निस्त्रिंश!, जातमात्रान्ममाग्रजान् । निःशूकहृदय ! स्कार-शिलास्वास्फालयिष्यसि ॥ 421 ॥ आसीहोर्दण्डशौण्डीर्य-गर्वः खर्वेतरस्तव । तत्वया त्रातुमात्मान-मायुधे दीयतां म्न्ः॥ 4221 ॥ इत्युक्त्वाङ्किप्रहारेण, भड्क्वा मुकुटमुटम् । क्षितौ चिक्षेप तं मचा-दृत्वा केशेषु केशिजित् ॥ 423 / रामोऽपि युद्धमाधत्ते, मौष्टिकेन समं दृद्वैः । / बन्वैस्तथा यथा मचाः, सर्वेऽप्युचैः prcukushuH॥ 424 // प्रस्विद्यद्वेषमानाङ्गः, साश्रुणी भ्प्कात्रे। दिक्षु रक्षणसाकारः, कंसश्विक्षेप चक्षुषी ॥ 425 / / 1 एनम्य पक्षपाती । 2 'मुजशीयो0' प्रतिद्गय । 3 बहुतरः ।
Page #75
--------------------------------------------------------------------------
________________ जाणनिखिशायरमेणा mo4i29॥ मध्येरझरवणकालिया । पिसुनायुधम् ॥3,3क्स्ण् स्वा कृष्णेन कृतः क्म्व्ध्ः। कृप्यास्य पिगृहे । गमनम् ॥ श्रीपाण्डव __ अत्रान्तरे कृतान्तामाः, मटा मथुरापते हो! पामि गोपं, हिंस्त हिंस्तेति वादिनः । / 426 ॥ केचिन् कुन्तकराः चरित्रम् ॥ केचि-tiikssnnnivishpaannyH| युगपत्ते हरि हन्तुं, स्वामिभक्त्या हुदौकिरे ॥ 427 ॥ (युग्मम् ) रुद्ध कसभः कृष्णं, | सर्गः ॥ बीक्ष्य दो याशपीडनात् । रामेण मौष्टिकश्चक्रे, चाणूरपरिचारिकः । / 428 ॥ ततः स मश्चादेकस्मा-दुत्पाट्य स्तम्भमुत्कटम् । भटानि टयांचक्रे, तांस्तायः पन्नगानिक ॥ 429 ॥ मध्येरझं विडम्योच्चै-ईदि पादप्रहारतः । कीनारामासतां निन्ये, कंसः ॥ 34 ॥ केशिविनाशिना ॥ 430 / / कंसेन कृष्णभीतेन, स्वात्मरक्षणकाक्षिणा । जरासन्धस्य यत् पूर्व-मानिन्ये मैन्यमुद्भटम् ॥ 431 ॥ हन्तुं कंसस्य हन्तार-महंकारवशादृशम् । सर्व संवर्मयामास, तदुयोधमुदायुधम् । / 432 ॥ समुद्रविजयानीकस्तवलं mgdheshituH। प्रभञ्जनैरिव रज-स्तूर्ण निन्ये विशीर्णताम् । / 433 ॥ बन्धुविध्वंससामर्षः, कंसं स्वकुलपसिनम् । रङ्गादहिनिचिक्षेप, धृत्वा केशेषु केशवः । / 434 ॥ इतः किलकिलाराव-मुखराः शौरिवेश्मनि । दत्वा श्रीस्थानमास्थान, तस्थुः सर्वेऽपि यादवाः ॥ 435 / / दृष्टो रथमनाधृष्टि-लेन सह केशवम् । आरोप्य प्रापयामास, शौरिमन्दिरमादरात् ॥ 436 ॥ कृष्णमायान्तमालोक्य, लोकोत्तरखपु:| श्रियम् । पिबन्तो नेत्रपुटकैदिवाः प्रययुर्मुदम् ॥ 437 / / शौरिस्तु निस्तुपाप्त्य्-स्नेह्सोल्लास्मान्स्ः। प्रत्युद्याय हृषी केश-माशिश्लेष मुहुर्मुहुः । / 438 ॥ पादारविन्दं गोविन्दो, वचन्दे ज्यायसः पितुः । तं सोऽप्युद्धररोमालि-रालिङ्गशाङ्के न्यवेश* | यत् । / 439 / / समुद्रविजयः पश्य-नास्यतामरस हरेः । संपन्नसुमनोभावः, स्वं चक्रे निर्निमेपताम् ॥ 440 ॥ अभ्येत्य । 1. (निर्घाटयांचक्रे ' इति स्थान् । ) स्वीचक्रे प्रतिद्वयः । श्रयम् । शिवम् शीविश्मनि ॥ 34 ॥
Page #76
--------------------------------------------------------------------------
________________ देवकी तत्र, प्रस्रवत्मिकञ्चका । चिरेण पुत्रगावस्या, सौरूपनविलियम् । / ॥ चार युरानाथ-मुग्रसेनं नरेश्वरः । सत्यभामां सुता सोऽपि, जिष्णवे विष्णवे ददौ ॥ 442 ॥ दिव्यस्य धनुषः पूर्व-मारोपणपणीकृताम् । गुरुमिस्तामनुझातः, परिणिन्ये जनार्दनः ॥ 443 / / इतः परीतः शोकेन, कंससीमन्तिनीजनः । विललाप विलिप्साङ्गा, सर्वतः भोणिरेणुमिः ॥ 444 ॥ समस्ताभिः सपनीभिः, स्मेताऽत्य्न्त्दुःखिता। ययौ जीवयशास्तत्र, यत्र कंसोस्ति संस्थितः ॥ 445 ॥ व्याचदीनाननं दरा-द्रजोभिरवगुण्डितम् । तमुवीक्ष्य मृगाक्ष्यस्ताः, समस्ता मुमुहुर्मुहुः ॥ 446 ॥ अवसाने च मूळयाः, प्रोच्छलच्छोकविह्वलाः । सोरस्ताङ स्पूत्कार्-म्रुद्न्मेदिनीग्ताः॥447॥ अथ कंसस्य संस्कारे, जातेऽपि म्ग्धात्म्जा। यादवेष्वतिसाक्षेपा, न निवापाञ्जलि ददौ ॥ 448 उच्चैरवोचदेतच्च, सरामैः सजनार्दनः । यादवैः सह दास्यामि, प्राणेशाय ज्लान्य्ज्लिम्॥449॥ सप्रतापाजरासन्धात् , क दवादिव याद्वाः। कान्दिशीका प्रयास्यन्ति, शरणाय मृगाव्॥450॥ इति प्रतिज्ञामेतस्या, निशशाम vishaaNptiH। उद्बुद्धक्रोधकल्लोल-लोलमेतज्जजल्प च ॥ 45 ॥ प्रगल्भते किमत्रैवं, सुधा म्ग्ध्न्न्दिनी। यच्छिक्षितं तदाख्यातु, पितुर्गस्वाऽधुनैव सा ॥ 452 / / इत्यबज्ञागिरं रानः, श्रुत्वा साऽथ सधुत्सुका । जगाम ग्रामनगरा-फ्युल्लच्य पितुरालयम् ॥ 453 / / राजा राजगृहे याता-मेता विज्ञाय सादरम् । अमीत इव मीतोऽपि, सर्वानाह्वास्त यादवान् ॥ 454 ॥ अथ क्रोष्टुकिमाहूय, नृपः पप्रच्छ तैः सह । दिरोषिनि जरासन्धे, पत्कर्तव्यमतः परम् ॥ 455 / / स व्याजहार राजंस्ते, भवितारौ सुता. 1 व्याप्तम.
Page #77
--------------------------------------------------------------------------
________________ zrIpANDava caritram // srgH2|| क्र्सीबिलाप्ः। गारःसमु ॥ 35 ॥ नम् । द्वारकास्था विमौ । भरतार्धमहीना, विश्रामौ राम-केशचौ ॥ 456 ॥ किं तु क्षेत्रं च कालं च, समाश्रित्य शरीरिणाम् । भवन्ति भागधयानि, विविधानि न संशयः । / 457 टन क्षेत्रमिदं मुदाया, पश्चिमाम्भोधिरोषसि । युष्माभिः सपरीवार-गम्यतामधुना द्रुतम् ॥ 458 ॥ तस्मिन् यत्र स्थिता कृष्ण-भाग्यजागरडिण्डिमौ । सत्यभामा मुतौ सूने, तत्र स्थाप्या पुरी व्रा॥459॥ इत्युपश्रुत्य सत्कृत्य, तं विसृज्य प्रजेश्वरः । कृशार्तमथुरालोकः, सह प्रस्थानमादधे । 460 ॥ विश्राणो भाविकल्याण-पिशुनः । शकुनर्मुदम् । सरिभूघरकान्तारा-ण्यतिचक्राम स क्रमान् ॥ 461 / / म कोप्टुकिसमादिष्टे, पश्चिमाम्भोधिरोधसि । सन्यं निवेशपामास, वितीर्णनगरभ्रमम् ॥ 462 ॥ सुतारमूत सत्यापि, तत्र सौस्थ्येन त्स्थुपी। कल्पद्रुमावनिद्राण-सुवर्णा मेरुभूरिद ॥ 4633 ॥ ततो नैमित्तिकादेशान् , केशवो लवणाधिपम् । सुस्थितं संमुखीकर्तु-मकादिष्टमं तपः । / 464 ॥ आहूतस्तपसा तेन, रत्नप्राभृतसंभृतः । उपेन्द्र मल्लसत्प्रीति-रुपतस्थेऽध सुस्थित्ः॥ 465 / / व्याहरच हृषीकेशं, निदेशस्थितमात्मनः । जनमेनं विजानीहि, ततः कार्ये नियोजय ॥ 466॥ प्रीत्या प्रत्याह गोविन्द-स्तोयः (धे!) संविधेहि मे । प्रवरं नगरीस्थानं, पूर्वकेशवरूदितः । / 467 / इत्युक्तो नगरीभूमि, पाश्चजन्यं च मञ्जुलम् । कौस्तुभं च मुकुन्दाय, प्रदायान्तर्दधेश्बुधिः ॥ 468 ॥ अहोरात्रेण तवेन्द्र-निदेशाद्धनदः स्वयम् । चक्र द्वारवती नाम, विजितस्वःपुरी पुरीम् ॥ 469 ॥ वनो वज्रमयस्तस्या, नभ:स्पृकपिशीर्षकः । अभ्रंलिहानि वेश्मानि, नानामणिमयानि च ॥ 470॥ दिनानर्धचतुर्थांश्च, यक्षा वैश्रवणाज्ञया । रत्नैरनधैर्व1 घृषु-जलेवर्षाघना इव ॥471 ॥ तत्राभिरामानारामा-नन्दनोद्यानबान्धवान् । किंकरः कारयामास, कुबेरो वासवाडया ॥ 472 ॥ 1 दिवसान् । 35 ॥
Page #78
--------------------------------------------------------------------------
________________ ततो द्वारवतीराज्ये, समुद्रविजयादिमिः । मुकुन्दः प्रोद्यदानन्द-सौरम्यैरभ्यषिच्यत । / 473॥ पुरन्दरपुरीसख्या, राजवत्या सुरा इव । तस्यां पुरि सदानन्दाः, स्वरं नन्दन्ति याद्वाः॥ 474 ॥ ___ लीलावनेषु यापीषु, क्रीडाद्रिषु यदृच्छया । ममं नेमिकुमारेण, रेमाते राम-केशवौ । / 475 ॥ आश्चर्य पश्चिमा येयं, ज्योतिषामस्तकारिणी । यादवानां पुनः साऽपि, महाभ्युदयहेतवे ॥ 476 ॥ इति प्रीतस्य देवस्य, जनार्दनमहोदये । | सांप्रतं वेतदायात-मुत्सवादुत्सवान्तरम् ॥ 477 / / यह वि! कुन्ति! ते पुत्र-जन्मना yaadveshvrH। दिष्टयेति वर्धितश्वारै-आयातहस्तिनापुरान् । / 478॥ पुत्रोत्पत्तिं तवाकर्ण्य, मुदमुबहताऽधिकम् । वन्माङ्गल्याय देवेन, तदद्य प्रहितोऽस्म्यहम् । / 479 ॥ इति वृद्धि स्वबन्धना, श्रुत्वा सर्वातिशायिनीम् । कुन्ती बदन्ती रोमाचं, प्रत्यवोचत कोरकम् । / 480, माधु कोरक साधु त्वं, क्थामियाम्चीक्थ्ः। महोत्सवानुबन्धी मे, जातोऽयं त्न्योत्स्व्ः॥48॥ बान्धवा मम जीयासु-ज्र्जीयामुन्धुमून्व्ः। ममाशिपमिमा तेषां, प्रियंवद : निवेदयेः ॥ 482 / / इत्थमाभाष्य सत्कृत्य, कुन्त्या कृत्येषु दक्षया । कोरकः प्रोइनप्रीति-मनाय व्यमृज्यत । 48शा युधिष्ठिरकुमारोऽपि, बालकल्पाडिपोपमः । मातृवात्सल्यपीयूषैः, पोषितो वबुधे क्रमात् ॥ 484 ॥ अव्यक्तवर्णरमणीयवाप्रचारो, रिङ्गन कदाचन कदाचन पादचारी । नव्योल्लसद्दशनहास्यमनोहरास्यः, कस्य प्रतिक्षणमभून मुदे कुमार्ः। ॥ 485 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कृष्णनेमिजन्मद्वारिकास्थापन युधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः ॥ 2 ॥ 1 धर्मिष्ठनृपाधिष्ठितायाम । 2 'मालप्य' इति प्रतियः ।
Page #79
--------------------------------------------------------------------------
________________ yudhiDira zrIpANDavacaritram / / srgH3|| jnm| nake, जिनधर्मप्रभावना भजनोऽथ प्रभञ्जनः प्यची कथत् ॥ 6 ॥ पाकचकम् । " अथ तृतीयः सर्गः धर्मकल्पद्रुमस्याय, पुनरेव फ्लार्थिनी। नासिक्येऽकारयन् कुन्ती, श्रीचन्द्रमभमन्दिरम् ॥ 1 / / प्रदीपा यत्र निखासनानामणिविनिर्मिते । प्रभाध्वस्ततमःस्तोमे, मङ्गलायैव केवलम् । / 2 ॥ प्रसादमुक्तिरात्मीया, नासिक्यमिति तत्र सा। मत्वा गत्वा पुनथके, जिनधर्मप्रभावनाम् ॥ 3 ॥ धर्मकर्मैकनिर्माण-व्यसनव्यवसायिनी । पुनरापन्नमत्त्वाऽभूत्, पाण्डुराजसधर्मिणी ॥ 4 ॥ तस्याः स्वमेक्षिपदृक्ष-भञ्जनोऽथ प्रभञ्जनः । आनीय नन्दनोद्याना-दके कल्पमहीरुहम् ॥ 5 ॥ पत्ये शशंस सा स्वम-मेनमेमोविनाकृता । तदर्थमाथकल्पद्रु-स्तत्पुरः सोऽप्यचीकथत् ॥ 6 ॥ परमानोपमानस्ते, बलिष्ठैकशिरोमणिः । प्रदत्तजगदाश्वासो, भविता तनयोऽद्भुतः ॥ 7 ॥ इत्याकर्ण्य दधौ साऽन्य, हर्षरोमाञ्चकचकम् । "उत्कलोलं भवेञ्चतः, श्रुतेऽपि तनुजन्मनि "118 ॥ उत्पाटयामि शैलेन्द्र-मपि निर्दलयामि वा । तस्याः प्रादुरभूदेवं, स्फूर्तिर्गर्भानुभावतः ॥ 9॥ दरमुजामरोजस्का, बज्रमप्यर्जुलीमुखैः । सा तदा पककर्पूर-कणचूरमचूरयत् । / 10 / / गर्भाविर्भावितस्थाम-जनितोत्साहसाहसा । अमन्दोन्माद्यदानन्दा, सा दिनान्यत्यवाहयत् । / 11 / / इतश्च गर्भदौरात्म्यात्, कृतैरौपयिकैरपि । गान्धारी प्रसवं प्राप, न मासइखिंशताऽपि हि ॥ 12 ॥ उदरं विभ्रती -मलिजरसहोदरम् । क्लेशावेशवशाञ्चित्ते, गान्धारीदमचिन्तयत् ॥ 13 ॥ अहो ! मे दत्ततापस्य, पापस्य परमो विधिः। 1 त्रासो मणेर्दोषविशेषः । 2 एन: पापं, तद्रहिता इत्यर्थः । 3 स्वप्नभात्रम् । 4 अगुल्यप्रैः । 5 महन् । 6 ' 'वधिः' इति स्यान्। द्वितीय्ग्र्भ्ः। ग्न्धारीग्र्भ्ः। pregnN S ॥ 36 //
Page #80
--------------------------------------------------------------------------
________________ यदेतनारकं दुःख - मिहैवानुभवाम्यहम् ॥ 14 ॥ यन्त्रदृशं पुरस्तान्मे, कुन्ती सुतमजीजनत् । पश्य सर्वऋषस्यापि सा दुःखस्यापि चूलिका ॥ 15 ॥ अधुनाऽपि निराधिर्य-निकटप्रसवा पुनः । तन्मामन्तः शितैः कुन्तैः कुन्ती इन्ति प्रतिक्षणम् ॥ 16 ॥ इति चिन्तापरस्वान्ता नितान्तं दुःखचिह्नला । उदरं ताडयामास सा शीघ्रप्रसवार्धिनी ॥ 17 ॥ पीडोत्पीडकृता वाढ- माघिना ताडनेन च । अभूदपरिपूर्णोऽपि, गर्भस्तस्यास्तदा बहिः ॥ 18 ॥ मांसपिण्डोपमं सा तं पश्यन्ती साश्रुलोचना । विषादमासदरं, " दत्ते क्रुद्धो विधिर्न किम् " 1 / / 19 / / त्वं मे मनोरथानित्थं किं निकृन्तसि निष्कृप । इति दैवमुपालब्ध, लब्धार्तिः सा मुहुर्मुहुः ॥ 20 ॥ वित्रेण मांसपिण्डेन, किमनेन ममाधुना । इत्युत्स्रष्टुं समारेमे, सा बहिस्तमत्रज्ञया ॥ 121 ॥ अथ ज्ञातप्रत्रन्धाभि-रेत्य वृद्धाभिरादरात् । प्रत्यविध्यत सा बाई, मा मा मेत्युक्तिपूर्वकम् ॥ 22 ॥ अजल्पंथ पपातेद पुत्ररत्नं तवोदरात् । अभाग्येनार्धनिष्पन्नं वायुनेव तरोः फलम् ॥ 23 ॥ एतत्तु तव कल्याणि !, न मौग्ध्यं ज्ञातुमीश्महे । यदुपक्रमसे त्यक्तु-मवस्करमिवात्मजम् ॥ 24 ॥ अथ साऽकथयत्तभ्यं मातरः ! शृणुत क्षणम् । गर्भाधाने ममामुष्मिन्, प्रवृत्तमिति चेतसा ॥ 25 ॥ अहं महीपतेः पत्नी, न तावदभवं पुरा । भविष्यामि महीपाल - माता त्वेतत्प्रसादतः ॥ 26 ॥ इत्थं मयि कृताञ्चायां, कुन्त्यसुत युधिष्ठिरम् । तां संप्रत्यहमश्रौष - मासनप्रसव पुनः ॥ 27 ॥ ततो मैदस्विनिर्वेदात् स्वं निन्दन्ती मुहुर्मुहुः । तूर्णप्रसवसाकाङ्क्षा, कुक्षि निजमकट्टयम् ॥ 28 ॥ उशन्ति सत्यमेवैत- बुद्धिः कर्मानुसारिणी । तदिदं जातमीश्चष्वं, ब्रूत यत्तत्करोम्यहम् । / 29 / / ततस्तामभ्यधुर्वृद्धा, आधि वत्से ! म्रुवा व्यधाः । कर्माणि हि प्रतिप्राणि, पृ 1 आता मया । 1 मतिखेदात् ।
Page #81
--------------------------------------------------------------------------
________________ भीपाण्डवचरित्रम् ॥ 3 ॥ 37 ॥ 15 क्प्रसवते फलम् ॥ 30 ॥ वत्से ! मात्सर्यमुत्सार्य, परमार्थे मनः कुरु पश्यैकाग्रमनाः कुन्ती, धर्ममाराधयत्यलम् ॥ 31 ॥ धर्मप्रभावसंपन्न - निःशेपाभीष्टसंपदि । ततश्च मत्सरं बसे ! घत्से कुन्त्यां कथं वृथा ? ॥ 32 ॥ स्वल्पैः कल्पद्रुमप्राय- धर्म लोग या ते हि यलोकमुपकुर्वते । / 33 / ! यदीच्छावीरुषं वत्से, विधातामि फलेग्रहिम् । धर्मालवालामेतस्याः सिञ्च श्रद्धामृतैस्ततः ॥ 34 ॥ लक्ष्यते लक्षणैरेभि-मानी बहुयुधिष्ठिरः । तान्मजोऽपि तन्मा स्म, विद्यथाः सर्वथा शुभे ॥ 35 ॥ असौ ते त्रिशतं मासान, गर्भे तस्थाविदं कियन् । द्वादशापि समाः कश्चि तिष्ठत्युदरकन्दरे ॥ 36 ॥ इदानीं तु सुतस्यास्य, जीविनाय यतामहे । इत्युक्त्वा ताभिरभ्यक्तः, सर्पिशु तूलसंचयः ॥ 37 ॥ तेन प्रावृत्य तं बालं, स्वर्णकुंड्यां निधाय च । एकान्ते तां व्यवस्थाप्य, निधानमिव दधिरे ॥ 38 ॥ अथ संपूर्णसर्वाङ्गो, मातुः स्तन्येन सोऽर्भकः । दधौ वृद्धि परां बाल-विटपीव घनाम्भमा ॥ 39 ॥ असून दिवसे यस्मिन् गान्धारी तं तनूरुहम् । तस्मिन् यामैस्त्रिभिः पश्चात् सुतं कुन्स्यप्यजीजनत् ॥ 40 ॥ तयोर्भाग्यमहो भिन्नमध्येकदिनजातयोः । यदाद्योऽजनि दुर्लने, सुलने कुन्तिः पुनः ॥ 41 ॥ उद्दिश्य पाण्डुजन्मान-मभूत्रभसि भारती । विजयी वज्रकायोऽय - मुद्दामवलमन्दिरम् ॥ 12 ॥ भक्तः महोदरे ज्येष्ठे, जगद्विधुरखान्धवः । भावी मोहच्छिदाच्छेकः क्रमासिद्धिवधूवरः । / 43 / / (युग्मम् ) प्रीता कुन्ती सुनेनैव दिवि देवा महोत्सवम् । चक्रुत्रकार पाण्डुस्तु, युगपत् सुतयोर्द्वयोः ॥ 44 ॥ दुर्योधन इत्यायस्य, भीम इत्यपरस्य च । धृतराष्ट्रव पाण्डुच, पुत्रयोनाम चक्रतुः ॥ 45 ॥ भीम 1 कल्पवृक्षसदृशैः कामघटादिभिरित्यर्थः । 2 अत्यन्तं युधिष्ठिरसदृशः इत्यर्थः । मीमडुयोधनयो जन्म ॥ ॥ 37 ॥
Page #82
--------------------------------------------------------------------------
________________ पाद मिशः कलिकरौ जातु, जात कालसुरभिः, सुरभिः समनम्भत पायो, प्रमाणे जयसि बवासन्ती, चन्द्रिकाचन्दनाञ्चित जगदीगणत् ॥ 52 / / जगजगातलम् । पुष्पडम्परित पाण्ड, स्यातोऽभवनाम, मरुत्तनप इत्यपि । स्वमे कल्पद्रुमव्याजा-दत्तोऽसौ मरुता ytH॥46॥ पञ्चभिर्लालिती पना-दात्रीमि मातृवत् सदा । तौ कमाजग्मतुर्वृद्धि, पश्चास्पधुकाविष । / 7 रिबन पुर्योधनः पचा-देत्य भीमेन रिखता । बलिना बालचापल्या-दृत्वा पादे व्यकृष्यत । / 48 ॥ कदाचिच स भीमेन, प्रीत्या मात्रा समर्पितम् । भक्ष्यं हठेन हस्ताग्रादाच्छिद्योचैररोचत । / 49 ॥ मिथः कलिकरौ जातु, जातु केलिपरायणौ । एकामत्रभुजौ जातु, तावभूतामनारतम् ॥ 50 ॥ ॥ हासयमय वासन्ती, चन्द्रिकाचन्दनाश्चितः । मल्लिकामोदसुरभिः, सुरभिः समजृम्भत ॥ 51 ॥ वसन्तेनोपनीतानि, प्राप्य चूताहरच्छलान् । नवान्यखाणि,पुष्पास्त्र-स्तृणं जगदजीगण ॥ 52 ॥ जगजिंगीपोः पञ्षोः , प्रयाणे जयशंसिनः । / ध्वनयोऽदुन्दुभीयन्त, मधुराः पिकयोषिताम् ॥ 53 ॥ गलदाहुलकिञ्जल्क-पङ्किलीभूतभूतलम् । पुष्पडम्परित पाण्डुः, क्रीडावनमथागमन् ॥ 54 ॥ भीमं पण्मासदेशीय-मादाय मधुराकृतिम् । पत्या सह ययौ कुन्ती, वसन्तश्रियमीक्षितुम् । / / 55 / / विकाशिकेशरे पुष्प-तिलके चारुचम्पके । पन्या साधं बने राजा, चिजहार मनोरमे ॥ 56॥ लीलयाऽपि क्षिपन पाणि, | बालः मुलभचापलः । मूलादुन्मूलयामास, विविधान् सविनुमान् । / 57 / / प्रियया सार्धमासाद्य, दोलान्दोलनकौतुकम् । आरुरोह महीपालः, सहेलः केलिपर्वतम् ॥ 58 ॥ कुन्त्यपि प्रेक्षितुं शैल-प्रामणीरामणीयकम् । समारोहदरारोहा, पत्यानु। पदिकी मृदा ॥ 59 ॥ स्वैरमाराममाराम, वापी वापी सर: स्र्ः। सर्वमालोकयांचके, गिरेस्तस्य नृपप्रिया । / 60 ॥ पियन्तशिखरस्यान, समासादितजन्मनः । ककेलिपादपस्याषः, सा विधवेस्म विश्रमम् ॥ 61 ॥ कुरुवंचनवोनस, जगने सिंहकिशोरको । 2 एक्पात्र्भुजौ। 3 कामः । 4 जेतुमिच्छोः । 5 समीपवृक्षान ।
Page #83
--------------------------------------------------------------------------
________________ 75 zrIpANDava caritram // srgH3|| // 38 // वसुधाकर! / इत्थमुल्लापयामास, भीमं कृत्वाऽङ्कखेलिनम् ॥ 62 ॥ एवमुल्लाप्यमानस्य, भीम्स्योत्स्न्स्न्ग्गिन्ः। श्रमध्वंसाय पाण्ड धात्रीव, निद्राऽभूनेत्रगोचरा । / 63 ॥ ईण्न्स्योर्नसबने च विहरन् स्त्रैर-ममन्दानन्दकन्दलः । स्वयं चम्पकपुष्पाणां, सज जग्रन्थ पार्थिवः ॥ 64॥ तामुपादाय दायाद-तुल्यो लन्तक्रीडा । निजतनुहानेः । यात्मसंप्लमायान्न, कुन्ती कान्तं व्यलोकयात् । / 65 ॥ त्वं कण्ठ! वर्धसे दिल्या, प्रेम्णा प्रेयानिमा स्रजम् । भीमस्य यत्तुभ्यमुपनेतेति, मुदः साऽभूद्वशंवदा ॥ 66 ॥ पिबन्ती लोचन थ-मभ्युनस्थौ झटित्यसो । विस्मृतात्मा न चाबोधि, IT गिरे। भीममुत्सङ्गशायिनम् ॥ 67 ॥ तदेव नृपतिः कान्ता-कण्ठे चिक्षेप च स्रजम् । भीमोऽसिनिःसहवपु-स्तदुस्सङ्गात् पपात च पतनम् ॥ | ॥ 68 ॥ करौ व्यापारयामास, पुत्ररक्षार्थमेकतः । स्रजोऽर्थे चान्यतः कण्ठं, सा शोक-प्रमदाकुला ॥ 69 ॥ ततः शृङ्गाल्लुठन बालो, हाहारवमुखैर्जनः । गण्डशैलकलां वित् , साश्रुनेत्रैरदृश्यत 70 ॥ अधोऽधः पततस्तस्य, शिलासोपानतः क्रमात् । प्रादुर्बभूवुष्टात्काराः, कुन्तीहन्मर्मभेदिनः । / 71 / / पूर्वकायनता कुन्ती, विलापतुमुला सुतम् । तत्पीडागमनायेब, सिञ्चति स्माश्रुवीचिभिः । / 72 / / पश्यतामेव सर्वेषां, लोठं लोठं तटात्तटे । म बालः स्थूलपाषाणा-मुपागमदुपत्यकाम् । / 73 / / प्लवंगमा इत्रोत्प्लुत्य, जलाला बायुरहसः । तस्यानुपदमुत्ताल-मुत्तेरुपपत्तयः । / 74 / हा! वत्स! कासि ? दृश्योऽसि, मया जीवन पुनः कदा दूरतः पेतुपो वत्स :, यद्वा ते जीवितं कुतः? ॥75 / / इत्थं विलापैरत्यन्त-करुणमर्म मेदिभिः। | उच्चैः प्रतिरवव्याजा-द्रोदयन्ती गिरीनपि ॥ 76 / / कुन्ती शोकाकुला जात-डिम्बेन सह पाण्डुना । पुत्रालोकनसोत्कण्ठा, 1 -- विभ्रदश्रुने0 ' प्रतिद्वय । 2 जवाबलवन्तः । 3 डिम्बः-हाहारवः । ॥ 38 ॥
Page #84
--------------------------------------------------------------------------
________________ शनैः शोकादवातरत् । / 77 / / ( विभिर्विशेषकम् ) उवाच सझी प्राणेश, केनताश्चूर्णिताः शिलाः । न जानामीति तेनोक्ते, देवी पुनरभाषत । / 78 ॥ अमून् भीमद्रुहः को हि, दारुणान् दारयिष्यति ? / शङ्ख स्वेनैव पापेन, शीर्णास्तु कणशः स्वयम् । ॥ 79 ॥ तेनानवालपूर्वेग, नगीत्तारक्लमेन च । पुत्रशोकेन चात्यन्तं, कुन्ती चक्लष्यमागमत् । / 80 ॥ ___अथातिरंहसा कांश्चि-द्याकोशास्यकुशेशयान् । पत्तीनागच्छतो दूरा-दीक्षांचक्रे क्षितीक्ष्वरः । / 81 ॥ तत्प्रमोदानुमानेन, / परिज्ञाय नृपोऽभ्यधात् । देवि! त्वं वर्षसे दिल्या, कुशली तब नन्दनः । / 82 ॥ इति वर्धयतो रागी, राज्ञस्तेऽपि व्यजिज्ञपन् । अग्रेऽसौ विजयी स्वामि-नक्षताङ्गस्तवात्मजः ॥ 83 ॥ देवीक्रोडस्थितस्येव, त्वत्पुत्रस्य मनागपि । पेतुषोऽपि गिरेः शृङ्गान्मुखरगोन भिद्यते ॥ 84 ॥ एतत् कथितमस्माभि-रन्यदत्यद्भुतं पुनः । पुरो गत्वा स्वबालस्य, स्वयमालोकयिष्यसि । / 85 / / इति वार्तासुपापान-प्रोपिताशेषवंशसा । त्वरितं त्वरिवं भीम-जननी पुरतो ययौ ॥ 86 ॥ राजाऽपि राजमानास्या, प्रेयसीपृष्ठतो व्रजन् । समाससाद ने देश, पत्रास्ति क्षेमवान् सुतः ॥ 87 ॥ शिलाचूर्णमये तल्पे, सुखोत्तानशयं सुतम् । अक्षतं शतपत्राक्षं, तो निरीक्षांबभूवतुः । / 88 / / तमुद्वोक्ष्य तयोरासीत् , प्रीति चामगोचरा । तौ समालोक्य बालोऽपि, ह्र्स्सादुदाहु। नृत्यति ॥ 89 / / ऊर्ध्वमूर्ख लसदाई, भीममादाय वक्षसा । कुन्ती सानन्दमालिङ्गव, चुचुम्ब प्रस्तुतस्तनी । / 90 ॥ गतप्रत्यहमुत्फुल्ल-लोचनः पान्न्द्दुभूप्तिः। बलादाच्छिब्ध पत्नीतः, सानन्दं सस्वजे सुतम् ॥ 91 ॥ पृथा पप्रच्छ पृथ्वीशमार्यपुत्र । द्रदीयसी । असौ शिला समग्राऽपि, विभिदे कणः कथम् 1 ॥ 92 ॥ पार्थिवः कथयामास, प्रिये ! तव तनूरुहः । 1 विकसितमुखकमलान । 2 नष्टसर्वविघ्ना ।
Page #85
--------------------------------------------------------------------------
________________ zrIpANDavaparitram // srgH3|| न्या. तृतीयो ग्र्म्ः॥ बज्रकायोऽयमाख्यायि, भारत्या ननु दिव्यया ॥ 93 ॥ तदस्य वपुपा बादं, बजेणेवामिनाडिना । शिलेयं केलिशलस्प, चूर्णीभावमुपाययौ ॥ 94 / / योऽपि खण्डीकृतो दृष्टः, प्रस्तरोऽद्य त्वया पथि । तदपि त्वत्तनूजस्य, न घातविम्भिनम् ॥ 95॥ तच्छुत्वा विस्मितस्त्रान्ता, कुन्नी कान्तिमुपेयुषी । आदाय दयिनागीम-मालिलित मुहमुहुः ॥ 96 ॥ प्रपातभूमि भीमस्य, भारावर्जितजलेः । निपिच्य श्रेयसे वृद्धाः, क्षणादानचुरक्षतः । / 97 / / ततो मुदितयोपात्त-मुतया प्रियया समम् । उत्तम्भितजा राजा, राजधानीमुपाययौ । / 98 ॥ ___अभ्रमूवल्लभारूढं, निशाशेपे कदाचन । स्वप्ने महेन्द्रमद्राक्षीत् , पृथा पृथुमनोरथा ॥ 99 ॥ सा स्वप्नं कथयामास, पत्युः प्रातः प्रमोदिनी । तस्यै सोऽपि समाचल्यो, शक्राभं भाविनं सुतम् ॥ 10 ॥ ततः प्रीतिं परां प्राप्ता, श्लाघ्यं गर्भ बभार सा । " प्रातःकालोपलब्धो हि, स्वप्मः मद्यः फलप्रदः " ॥ 1.1 ॥ स्वयं सागरपर्यन्ता, मेदिनीमनुपद्रवाम् । मण्डलीकृतकोदण्डा, कर्तुमीहांबभूव सा ॥ 102 ॥ ममयेऽपि समागत्य, प्रजाः संहरतस्तदा । कृतान्तस्यापि सा कतुं, स्पृहया। मास निग्रहम् । / 103 / सूर्याचन्द्रमसौ जातु, यत्तुनोद विधुतुद्ः। तस्मिन्नपि बभूवेय-मभिरेशनकाशिणी ॥ 104 / / इत्थं गर्भप्रभावोत्थ-धीरोदात्तमनोरथा । तनयं जनयामाम, मा मुहूर्ते मनोहरे ॥ 105 ॥ तदैव दिवि वाग्देवी, सर्चतः शुश्रुवेतराम् । असावाराधितज्येष्ठो, जगदेकधनुधरः । / 106 / / दुधयाऽन्यन्तसौम्यास्यः, मामर्षो नयवत्सलः । भविष्यति क्रमात् कर्म-निर्मुक्तो मुक्तिबल्लभः ॥ 107 / / ( युग्मम् ) तदनन्तरमाकाशे, संगीतमुदजृम्भत । रम्भो र्वशीप्रभृतयो, नृत्यम 1 तनूः-शरीरम् । 2 ऐरावणगजारूडम् । 3 राहुः । 4 सक्रोधः । ॥ 39 ॥
Page #86
--------------------------------------------------------------------------
________________ सरसो व्यधुः ॥ 108 ॥ जगुर्जगन्मनोहारि-मूछनं किमरेश्वराः । अजायत पुनर्बाद्य-नादाद्वैतं तथा दिवि ॥ 109 / / प्रदत्तत्रिदशानन्द, तस्मिनात्मजजन्मनि । प्रमोदकृतसंवाद, पाण्डुश्चक्रे महोत्सवम् । / 110 ॥ तं चकार स नाम्नाऽपि, गुणेरंजुनमर्जुनम् । इन्द्रस्य ! दर्शनान् स्वप्ने, जातोऽसाविन्द्रमूरिति ॥ 111 ॥ अथ श्लाध्यतमस्वाम-मूचितौ निचितौ श्रिया । यमलो जनयांचक्रे, मद्रराजसुता सुतौ ॥ 112 / / तावप्याकाशमारत्या, कथितौ यद्भविष्यतः । सत्त्वशौर्ययुतौ सिद्धि-गामिना गुरुवत्सलौ ॥ 113 / / प्रदत्तया पितृभ्यां तौ, विनीतौ नयशालिनौ । नकुलः सहदेवश्चे-त्याग्ख्यया ख्यातिमीयतुः ॥ 114 / / अमी कुमाराः पश्चापि, दिविपत्पादपा इय । यशाकुसुमसौरम्यसुभगा ख्यादिमापयु: / / 15 / / गान्धारीप्रमुखाश्चाष्टौ, धृतराष्ट्रस्य याः प्रियाः। अजायन्त सुतास्तासां, कमार्योधनानुजाः ॥ 116 ॥ पुत्राणां नवनवति-स्तेषां नामानि तद्यथा । आसीदुःशासनः पूर्वो, दुःसहो दुःशलस्तथा । / 117 ॥ रणः श्रान्तः समाख्यश्च, विन्दः सर्वंसहोऽपि च । अनुविन्दः सुभीमश्च, सुबाहुर्दुप्रधर्षणः ॥ 118 ॥ दुर्मर्षणः सुगात्रश्च, दुष्कर्णी दुःश्रबास्तथा । बरवंशो चिकीर्णश्च, दीर्घदर्शी सुलोचनः ॥ 119 ॥ उपचित्रो विचित्रश्च, चारुचित्रः शरासनः । दुर्मदो दुषगाहश्च, युयुत्सुर्विकाभिधः ॥ 120 ॥ ऊर्णनाभः सुमाभश्च, तथा नन्दो-पनन्दको । चित्रयाणश्चित्रकर्मा, सुवर्मा दुर्विमोचनः । / 121 / / अयोबाहुमहाबाहुः, श्रुतवान् पद्मलोचनः । भीमबाहीम 1 जगनी मनोहारिणी मुर्छना यस्मिन कर्मणि यया स्यात्तथा । 2 इन्द्रसदृशम् । 3 चित्रवमा प्रायः ।
Page #87
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 3 ॥ ॥ 40 ॥ बलः, सुषेणः पण्डितस्तथा ॥ 122 ॥ श्रुतायुषः सुवीर्यश्व, दण्डधारो महोदरः । चित्रायुधो निषङ्गी च पाशो वृन्दारकस्तथा ॥ 123 ॥ शत्रुंजयः शत्रुमहः सत्यसन्धः सुदुःसहः । सुदर्शनश्चित्रसेनः सेनानी दुष्परा जयः ॥ 124 ॥ पराजितः कुण्डशायी, विशालाक्षी जयस्तथा । दृढ हस्तः सुहस्तश्व, वातवेग- सुवर्चसौ ॥ 125 ॥ आदित्यकेतुर्याशी, निर्बन्धोऽपि प्रयास्यपि । कवची रणशौण्डच, कुण्डधारो धनुर्धरः ॥ 126 ॥ उग्ररथो भीमरथः, शूरवाहरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथाभिः ॥ 127 ॥ अनाधृष्यः कुण्डभेदी, विराजी दीर्घलोचनः । प्रमथश्च प्रमाथी च दीर्घालापञ्च वीर्यवान् ॥ 128 ॥ दीर्घबाहुर्महावक्षा, दृढवक्षाः सुलक्षणः । कनकः काञ्चनचैव ध्वजः सुतस्तथा ॥ 129 ॥ विरजात्यमी सर्वे, रणकर्मविशारदाः । सर्व शौण्डीदोर्दण्डाः सर्वे सर्वाकोविदाः । / 130 / / धृतराष्ट्रोऽथ भीष्मादी - नुपवेश्य परेद्यवि । मौहूर्तिकान् समाहूय, पप्रच्छ स्वच्छमानसः ॥ 131 ॥ आख्यातमशरीरिया, भारत्या युधिष्ठिरः । भविता भुवनश्लाध्यो, न कोऽप्यवास्ति संशयः ॥ 132 ॥ किं त्वनन्तरमेतमा -द्राजा दुर्योधनः किमु । भविष्यति न वेत्येवं ज्ञानेनालोच्य शं नः । / 133 / / अत्रान्तरे दिगन्तेषु, रजोभिः परिजृम्भितम् । उदतिन्त निर्माता - कम्पे च वसुंधरा ॥ 134 ॥ शिवाय शिवशंसिन्यो, विरेखुर्विरसं तथा । मार्तण्डमण्डलं चाभूत्, परिवेषेण भीषणम् ॥ 135 ॥ एतानि दुर्निमित्तानि, प्रेक्ष्य तक्षणानि च । ज्ञानिनः सर्वविदुरं विदुरं प्रत्यचीकथन् । / 136 / / 1 प्रयाद्यपि प्रतिद्वयः । अर्जुन नकुल सददेव जन्म । धृतराष्ट्र पुत्राणां नवनवते जन्म ॥ ॥ 40 ॥
Page #88
--------------------------------------------------------------------------
________________ नयत कर्तुमिच्छसि । जछिनत्ति यत् । / 14आकण्य, न यावत् प्रत्यमा जातो दुर्यो अपमृजस्वलो राजा, राजचक्रविजित्वरः । भविष्यति परं कालः, कुलस्य च जनस्य च ॥ 137 ॥ इति नैमित्तिकादिष्ट-मनिष्टं विदुरस्ततः । सभासमक्षमाचख्यो, धृतराष्ट्रस्य पृच्छतः ॥ 13 ॥ तत्वाकर्ण त्रिएं काल-गुटबोरिबकासुतः । पुनः पर्यनुयुते स्म, कुले शान्तिः कथं भवेन् ? / / 139 ॥ अय संदेहसंदोह-च्छिदुरो विदुरस्तथा । अप्रेयोऽपि वचः पथ्यं, तथ्यं च तमुदाहरत् ॥ 140 / / निखिलस्य कुलस्यास्य, क्षेमं चेत् कर्तुमिच्छसि । तदेनमेनसां पात्रं, दुप्पुत्रं त्यक्तुमर्हसि ॥ 141 ॥ तनयेनापि किं तेन, कुलप्रलयकारिणा । तेन हेनापि कि कार्य-मार्य ! कौ~ छिनति यत् । / 142 ॥ आसतां शतमेकोन-मपि स्वस्तिकृतः सुताः । अल्पमल्पेतरस्यायें, त्याज्यमित्थं विदुर्बुधाः ॥ 143 ॥ आम्बिकेयस्तदाकर्ण्य, न यावत् प्रत्यभाषत । पाण्डुरुड्डामरप्रीति-स्तावद्विदुरमभ्यधात् ॥ 144 / / ईदृशानि न लभ्यन्ते, पुत्रभाण्डानि कुत्रचित् । ममोपयाचितरेष, जातो दुर्योधनः सुत्ः॥ 145 ॥ क्षयः कुलस्य चेत् पुत्रा-दृद्धिस्तर्हि कुतो भवेत् । मानोश्चेद् वान्तमाकाशे, प्रकाशः स्यात् कुतस्ततः ॥ 146 ॥ युधिष्ठिरादपि ज्येष्ठा, पूर्व गर्भावतारतः । असौ राज्याजसविता, भविता गोत्रवर्धनः ॥ 147 ॥ तच्छिवाः सन्तु पन्थानः, स्वस्थानगमनाय वः । अभिधायेदमास्थाना-दुदस्थात् पाण्डुभूपतिः । / 148 ॥ दुर्योधनस्य दुःशस्या, नाम यामिर्वभूत्र या । सिन्धूनामधिराजस्ता-मुपयेमे जयद्रथः ॥ 149 / / अथ ते धृतराष्ट्रस्य, वर्धन्ते स्म शतं सुताः। दोष्णोर्येषां स्म जागति, स्फूर्तिलोक्यतोलने ॥ 150 ॥ धार्तराष्ट्राः 1 बलशन । 2 अप्रियमपि । 3 बहोः प्रयोजनाय । 4 स्वमा ।
Page #89
--------------------------------------------------------------------------
________________ . श्रीवाण्डव चरित्रम् ॥ सर्गः ॥ कौरवाना "या घेता स्वतालमुत्ता शतं पञ्च, पाण्डवास्ते तु स्ण्ह्नाः। शत पाच स्वर, समिर हस्तिनापुरे । / 151 ॥ भीष्मं च धृतराष्ट्रं च, पार च विदुरं च ते । प्रदिप्रमातमभ्येट्य, नमस्पन्ति स्म भक्तितः । / 152 ॥ ततः सत्यवती पूज्या-मम्बिकाऽम्बालिके त्था। अम्बा-गन्धारिकाकुन्ती-मुख्याच प्राणमनमी । / 153 / / मातृणां च पितृणां च, तया वात्सल्यवत्तया । निर्विशेष मनस्तेषु, "गुरवो हि समाशयाः" / / 154 ॥ शैशवादप्यजायन्त, पाण्डवाः परमाईताः । "यस्थ यात्परो लोक-स्तस्य चेष्टा हि तादृशी" / / 155 / / दिवा वा यदि वा नक्तं, भक्तिप्रवीकृता इत्र । चेतस्तपां न मुञ्चन्ति, पश्चापि परमेष्ठिनः ॥ 156 ॥ रहस्वितापरीक्षार्थ, निर्णीतपणपूर्वकम् । सहस्ततालमुत्ताला-स्ते कदाचिद्दधाविरे । / 157 / / गङ्गायाः पुलिने : जातु, सिकताकणकोमले । सर्वे कुमाराश्चिक्रीडु-स्ते शश्वत् पांशुकेलिभिः ॥ 158 / / तुङ्गात्तटीविटङ्कात्ते, जलकेलिकुतूहलान् । यमुनायां कदाचिच, झम्पापातं वितेनिरे ॥ 159 ॥ रहाकेलि-रजःकैलि-जलकेलिपु लीलया । तान् बन्धनधरीचक्रे, बलोदारो वृकोद्र्ः॥ 160 ॥ सदानदातप्रकृति-धर्मात्मा धर्मनन्दनः । बबन्ध बन्धुषु स्नेह, विशेषेण सुयोधने । / 161 ॥ वत्सलोऽपि निसर्गेण, पान्धवेषु वृकोदरः । क्रीडयाऽलोलयद्वालान् दुःशासनमुखानिति । / 162 ॥ क्षिप्ताः कदाचित् कक्षायां, भीमेन भुजपीडनात् । श्वासावरोधदौस्थ्येन, संस्थिता इव तेऽभवन् ॥ 163 ॥ भीमः कदाचिदेतेषा-मन्योन्यं शिरमा शिरः । नालिक्र्द्व्यास्फाल्-maasphaalydnekshH||164|| धृत्वा कदाचिन् पादाग्रे, क्रोशमात्रां भुवं नयन् । नासा-जानु-लला. टादौ, त्वचयामास तानसौ ॥ 165 / / तान् वध्धा बाहुपाशेन, मजयित्वा चिरं ज्ले। भीमः केलिप्रियो जातु, मृतप्राया 1 गवत्तापरीक्षार्थम् । 2 मृताः । तं विनिमाड-स्ने ॥ 41 ॥
Page #90
--------------------------------------------------------------------------
________________ नमुञ्चत ॥ 166 ॥ धार्तराष्ट्राः कनीयांसः, क्रीडन्तस्ते कदाचन । कुतूहलान् कपित्थादी-नुचानारुरुहुस्तरून ॥ 167 / / ततः पादप्रहारेण, तानाइत्य महीरुहान् । फलैः सार्धमपात्यन्त, ते भीमेन भुवस्तले ॥ 168 / / खेदिता अपि भीमाय, न ते किंचन चुक्रुधुः । स्नेहोऽयं नजद्रोद-तिस्पेशिक्षिकः । 169 : लब्धास्पदं मनोधात्र्यां, वैरभूरुहकारणम् । मास्सर्यवीजमा बाल्या-दभूहुर्योधनस्य यत् ॥ 170 ॥ तदानीं भीमसेनस्य, बल-विस्फूर्ति कीर्तिभिः। तच्चक्रे किंचिदुच्छ्नं, नव्याभिरिव वृष्टिभिः ॥ 171 ॥ ग ओजायितानि भीमस्य, खिद्यमानांश्च बान्धवान् । वीक्ष्यावलेपान कोपाच, बाद दुर्योदनोऽभ्यधात् । / 172 ॥ kadaKAryante कथं भीम:, भ्रातरोऽमी स्तनंधयाः । तर दोर्दण्डकण्डूति-हरोऽस्मि तदुपहि माम् । / 173 ॥ तेनेत्य स्पर्धमानेन, समाहृतो वृकोदरः । अभ्यधत्त महाभाग , नाहं बन्धुष दुर्मनाः । / 174 ॥ परमित्थं मम स्नेह-चापल्यं पर्यवस्यति । बनेषु दन्तिनो दन्त-क्रीडापि तरुमञ्जिनी । / 175 / / ततोऽवलेप कोपं वा, मुधा दुर्योधन ! व्यधाः । " यद्वा नैवास्ति मर्यादा, काऽप्यनालोच्य वादिनाम् ॥ 176 ॥ त्वया हि मम दोःकण्डू-न मनागप्यपोयते । "न घेरण्डो गजेन्द्रस्य, कटकण्डूयने क्षमः" ॥ 177 / / अस्ति चेत्तव दोर्दों, यद्वाऽसूया बलीयसी । तदेहि त्वं नियुध्यस्त्र, बुध्यस्व बलमात्मनः ॥ 178 / / इत्याक्षिप्तः स भीमस्य, नियुद्धाय पुगेऽभवत् । " किं लोकाधिकघामानः, सहन्ते तेजसो वधम् ? " ॥ 179 ॥ यदा विरमतो नेतौ, निरोद्धरि युधिष्ठिरे । तदा तौ परितस्तस्थुः, कुमाराः प्रेक्षकाः परे ॥ 180 / / मर्मग्रहारनिर्मुक्त-मनलंकृतरम्ययोः । नियुद्धमेतयोरासी-शिक्षितमनोहरम् । / 181 ॥ नयोयोरपि ख्यात-पलिम्पोऽपि बलिष्ठयोः । प्रावर्ततौचराधर्य-परावृत्तिः
Page #91
--------------------------------------------------------------------------
________________ bhIpANDavacaritram / srgH3|| पापक कौरवाया बाल्क्रीद्दा। ॥ 42 ॥ क्षणे क्षणे ॥ 182 ॥ दिनेन्दु-दिननाथाभ-स्तयोर्जयपराजयुःशामामा-गंगा-गात मुरत्तदा ॥ 183 / / नियुध्यमानो वनाङ्गः, क्रीडयाऽपि वृकोदरः । क्रमादुर्योधनं दग-निन्ये निःसहदेहताम् ॥ 184 ॥ चिराददगं बिभ्राणः, पराजयपराभवम् । श्यामास्यः प्रययौ बन्धु-मध्यादुर्योधनः शनैः । / 185 ॥ तथैवावस्थितं रङ्गे, भीममेत्य युधिष्ठिरः । रजोऽवगुण्डितं प्रेम्या, प्रममा स्वाससा ॥ 186 ॥ बन्धोनियुद्धखिनस्य, वपुर्विपुलमंसलम् । स्नेहात् संवाहयामास, मृदुपाणिर्धनंजयः ॥ 187॥ नकुलः सहदेवश्च, प्रमोदादमितः स्थितौ । स्वाञ्चलव्यजनीम, वीजयांचक्रतुश्चिरम् । / 188 / / दुर्योधनो रहस्थाने, स्थित्वा चक्रे जडोचितान् । निजाशयप्रमाणेन, विकल्पानन्जनालवत् ॥ 18 ॥ अर्धराज्यहरो योऽपि, सोऽपि वध्यो महौजसाम् । किं पुनर्बमहे तस्य ?, सर्वराज्यहरो हि यः ॥ 190 ॥ ततः सर्वप्रकारेण, मम वभ्यो युधिष्ठिरः । "उदीयमानोऽप्युच्छेद्यो, विरोधी व्याधिवबुधैः" / / 191 / / कि त्वसाध्यः परीतोऽयं, भीमेन विजयेन च । भूपाल इव संपन्नो, विक्रमेण नयेन च ॥ 192 ॥ ततो भीमा-र्जुनाव, पुरस्ताद्वधमईतः । यो दुर्वारमहावीर्या-बजातारे - जाविव । / 193 / / तत्रापि प्रथमं निर्भी-मीमो निःसीमविक्रमः । कीनाशपुरवास्तव्यः, कर्तव्यः प्रमभं मया ॥ 194 / / व्यापादिते मयाऽमुष्मिन , युधिस्स्त्थिर्-किरीत्तिनी। भवितारो हठान् कृष्ट-स्तम्भप्रासाददुर्बलौ ॥ 195 ॥ तदा नियुद्धसंबद्ध-ज:परिचयादिव । मलीममामिमां सन्धा, चक्रे दुर्योधनो रहः ॥ 196 / / ततश्छिद्राणि दुष्टात्मा, भीमस्य स्व्च्छ्चेत्स्ः। नित्य 1 " दिनेश-दिनचन्द्रामः " इति प्रतिद्वयपाठः । 2 प्रभृतम् । 3 युधिष्ठिरस्य । कीनान:-यमः । 5 बलात! ॥42 ॥
Page #92
--------------------------------------------------------------------------
________________ | मन्वेषयामास, स नटः कूटनाटके । / 197 ॥ परं विविधकेलीभि-गङ्गायाः कूलपालिछु । समं सर्वैः कुमारैस्तैः, सोऽपि चिक्रीडा सर्वदा । / 198 ॥ कुमारान् क्रीडतस्तत्र, विदित्वा सुतवत्सलः । भूपतिः कायमानानि, कमनीयान्पकारयत् । / 199 / / क्रीडाशौण्डतया तेषु, भुक्तिं मुप्तिं च ते व्यधुः । सर्वदाऽप्यधिकः किं तु. भीमोऽभूगोजनादिभिः ॥ 20 ॥ कूले परेधुर्गङ्गायाः, सौगन्धिकसुगन्धिनि । सुप्वाप सिकतातल्पे, केलिश्रान्तो वृकोदरः ॥ 201 ॥ आहारं मधुर स्निग्ध, तस्य भुक्तवतस्तदा । बभूव सुखनिद्रापि, दीर्घनिद्राविजित्वरी ॥ 202 ॥ इदमन्तरमासाय, दुष्टबुद्धिः सुयोधनः । भीम बद्धा लतापार्शः, अचिक्षेप छलाजले । / 203 / / लतापाशान् विमुच्छेद, छेकश्छित्वा वृकोद्र्ः। स्नात्वा क्षन गङ्गायाः, करीन्द्र इव निर्ययौ । / 204 ॥ निद्रायमाणमन्येद्यु-स्त तथैवाङ्गमर्मसु । धार्तराष्ट्रोतिधृष्टारमा, दन्दमूरदंशयत् ॥ 205 ॥ सकोपाः सफणाटोपा, दंष्ट्रया गरलोग्रया । तीक्ष्णाग्रया दशन्तोऽपि, विभिदुस्ते न सत्वचम् ॥ 206 ॥ क्रमाजागस्तिओ निर्मीभीमस्तानवहेलया । रेणापोहयनागा-शिशुनागानिक क्षणात् ॥ 207 ॥ ततः सुयोधनो दौष्पा-ड्रीमे भोलुमुप्स्थिते। अजातमशनस्थान्त-विषम विषमक्षिपत् । / 208 ॥ सद्यःप्राणहरे तस्मिन्, दसे भीमं सुयोध्न्ः। कृतान्तदन्तयन्त्रान्तातवन्तममन्यत ॥ 209 / / प्रत्युतोर्जितमातेने, तेन भीमस्य तत्क्षणात् । "पुंसां जाग्रत्सु भाग्येषु, विपत्तिरपि संपदे" ॥ 21 ॥ क्रीडामात्रमिदं सर्व-मेतस्येति विचिन्तयन् । भीमोन कोपमलिनं, मनचक्के मनागपि ॥ 211 / / धृतराष्ट्रतनूजास्तु, निष्फणी लारम्भदुःस्थितः । तेजोभिः पाण्डुपुत्राणां, दन्दयन्ते स केवलम् ॥ 212 ॥ 1 तृष्णगृहाणि । 2 चतुरः । 3 सः ।
Page #93
--------------------------------------------------------------------------
________________ zrIpANDava caritram / / srgH3|| निलिमा विराटेपर मेननुहुशलिन् । विजने भीममुख्यानां, पुरतादिदमभ्यधात् ॥ 213 ॥ अमी धर्महराः पाण्डक सर्वे, प्रतिभोत्कर्षशालिनः । कुमाराः समजायन्त, तत्रोपेक्षितुमर्हथ । / 214 ॥ कलाकलापोपनिष-निषण्णमनसो यया । एलेकौरवाणी भवन्स्युपाध्यायात् , प्रयतध्वं तथाऽधुना । / 215 / / अस्त्वेपां कः कलाचार्यः, मरविद्याधिपारगः । माकासमिति पृष्टस्त- माल्कीहा। राचष्ट विदरः पुनः । / 216 ॥ अत्रास्ति कृपो नाम, कलाचायः प्रसिद्धिभार । देवस्य शान्ननोनित्यं, यत्रासी पुत्रवा-ईण्रि ला. सना ॥ 217 / / स वः प्रार्थनया विद्वा-नेतानध्यापयिष्यति । लभ्यतेऽयमुपाध्यायः, पुण्यरत्यन्तपीवरः ॥ 218 ॥ तत्ममा भ्यास्ः॥ कर्ण्य गाड्या, कुमारानिखिलानपि । समाकार्य कृपाचार्य-मध्यापयितुमापयन् । / 219 / / अध्ययीपत ते शास्त्रं, शब्दपा. रायणादिकम् । ततः पारेभिरेऽध्येतुं, धनुर्वेदमनिर्विदः ॥ 220 ॥ ल्घुस्ण्धान्-विच्छेद्-प्र्हार्च्छेक्बाह्व्ः। तेषामभूवन भूयांसः । शस्त्रैः सब्रह्मचारिणः । / 221 / / इतोऽभूत् तत्र वास्तव्यः, मधर्मा विश्वकर्मणः । पुमानतिरधिर्नाम, सदाचारकमन्दिरम् । / 222 ॥ विधोरिवानुराधाऽभूत् , तस्य राधा सर्मिणी । कदाचिदपि या नेव, ज्येष्ठोषास्तिमपास्थन ॥ 223 ॥ तयोः कर्ण इति ख्यातः, सुतः मच्चकभृरभूत् । / यत्रौदार्य च शौर्य च, द्वयं निःमीमतां गतम् । / 224 / / पङ्कोपमे कुले तस्मिन् , पसं वृद्धिसुपेयुषः । नलिनस्येव तस्यासीत् , उत्तमैरेव संगतिः ॥ 225 ॥ कलाकूपारपाराय, स्पृहयालुरहर्निशम् । म शिक्षा शास्त्र-शास्त्राणा-मियेय गुरुसंनिधौ 226 / / प्रणिपत्य कृपाचार्य-मेत्य सोऽपि <
Page #94
--------------------------------------------------------------------------
________________ स्वातिवर्षस्य सर्प से कर्म-किरीटिया, मुसाक्तिचितम् ॥ 228 ॥ आतेऽपि विद्यासर्वस्वे, कृपाचार्यात् smNttH। kirITi-कर्णयोः प्रज्ञा, मनागपि न तुप्यति । / 229 ॥ क्रीडाजुषां कुमाराणां, पुरीपरिसरेऽन्यदा । तदीयाघातमीत्येव, कूपान्तः कन्दुकोऽपतत् ॥ 230 / / विदधुर्विविधोपायान् , कन्दुकाकर्षणं प्रति । परां क्लान्ति कुमारास्ते, वृथारम्भास्तु लेमिरे ॥ 231 ॥ तेष्वेवं क्लिश्यमानेषु, वर्षीयान् पथिको द्विजः । विप्रेण सममेकेन, यूना कश्चिदुपागमन् ॥ 232 ॥ ततो जगदिरे नेन, कुमारास्ते द्विजन्मना । एतस्य कन्दुकस्वार्थे, कथं ताम्यत (थ) पुत्रकाः! 1 ॥ 233 ॥ इयं वो मधुरा मूर्ति-रियं वः स्फूर्तिरुत्त्रा। इयं पश्चातुरी चापे, किणसंचयसूचिता ॥ 234 ॥ तदल्पीयसि कार्येऽस्मिन् , kimaarmbho'ymiirshH|| "करप्राप्ये फले कोहि, समारोहति भृहम् 1" ॥ 235 / / तदेषोऽहमिदानी वः, करिष्यामि समीहितम् । इत्युक्त्वाऽदर्शयत् तेषा-भिपीकाः करवर्तिनीः । / 236 ॥ मयाभिमन्त्रिता घेताः, समानेष्यन्ति कन्दुकम् । इत्याख्यायाक्षिपत् तासा-मेकां विग्रोऽनुकन्दुकम् । / 237 ॥ बिभेद कन्दुकं सद्यः, सा च नाराव्लील्या। "सुहस्तहस्तमुक्तानि, चाणायन्ते तृणान्यपि ॥ 238 / / अन्ते तामन्ययाऽविध्यत् । तामप्यपरया तथा । एवं परम्परायोगा-दुपादत्त स कन्दुकम् । / 239 ॥ भुवनाश्तभूतेन, कर्मणा तेन विस्मिताः। प्रणम्य बद्धाजलयः, कुमारास्तं व्यजिज्ञपन् ॥ 240 ॥ आर्येक्षांचक्रिरेऽस्माभि-श्रापाचार्याः shsrshH। परं नृलोके नालोकि, कस्यापि प्रौदिरीदृशी ॥ 241 / / गुरुर्षा त्वं पिता वा त्व-मस्माकमसि संप्रति । एते स्मः किंकराः सर्वे, हि किं करवाम ते ॥ 242 ॥ 1 अतिवृद्ध्ः। 2 शरशलाकाः ।
Page #95
--------------------------------------------------------------------------
________________ zrIpANDava- paritram // srgH3|| // 44 // STOTRSS कुरुवंशे ध्वजायध्व-मध्चनीनाः सदध्वनि । इत्याश्वास्य द्विजः सर्वान, प्रसन्नांस्तानबोचत ॥ 243 / / अध्यश्रमाविल दूर-मनन पार विनयेन वः । मनो मे कतकेनेर, वारि निन्ये प्रसन्नताम् ॥ 250 शयामरा मदानी तात्मनः । ननु युष्मा- कोरवाई कमातिथ्यं, भवतादिदमेव मे ॥ 245 ॥ स हि युष्मदुपाध्यायः, कृपाख्यः स्वजनो मम । तस्यान्तेवासिनो युष्मान् , दृष्ट्वा । हृष्टोऽस्मि संप्रति ॥ 246 ॥ इत्युक्तर्मण्डलीभूय, सवैस्तः परिवारितः । पार्थदत्तभुजालम्बः, प्रविवेश द्विजः पुरे ॥ 247 / / म्याड __ गृहाभिमुखमायान्तं, तमालोक्य गुणालयम् । प्रत्युजगाम रोमाञ्च-संवर्मितवपुः कृपः ॥ 248 ॥ स्वच्छन्दनियंदान-1 द्रोणाद-वाष्पवीचिविलोचनः । पञ्चाङ्गालिङ्गितक्षोणि-मस्येति च तं कृपः ॥ 249 ॥ कृपं दशा पिवन सोऽपि, प्रमारितभुज श्वत्वास द्वयः । तथाऽऽलिङ्गद्यथा जातो, तावकत्रपुषाविव । / 250 ॥ कृपः मिहासने भक्त्या, निवेश्य तमभापत ! अद्येदं मन्दिरं गमन पूतं, यदाक्रान्तं भवत्क्रमैः । / 251 ॥ संवत्सरं समग्रेऽपि, वामगेऽयं सुवासरः । अवतारः सरस्वत्या-स्त्वं यत्रातिथिरामतः ॥ 252 / / अनमस्यत् कृपाचार्य-मादरेण द्विजो युवा । अभ्यनन्दन तमाशीभिः, सोऽपि स्व्ज्ञ्व्त्स्ल्ः॥253 ॥ कोऽयं । महात्मा ? यस्येत्थं, कुरुम्चे पर्युपासनाम् । इति राजमुतैः पृष्टः, कृपः पुनरोचत । / 254 / / वत्साः! सोऽयं गुरुद्रोणः, कलानां कुलमन्दिरम् । अयमेव रहस्यङ्गो, धनुःपारायणे पुनः ॥ 255 ॥ प्रख्यातः मूनुर-14 | स्थाय-मश्वत्थामेति नामतः । न परं पितरं मूर्या, योऽनुचक्रे गुणैरपि । / 256 ॥ इत्याख्याय विसृष्टेषु, कुमारेषु मुदा 1 . ध्वजायिच. 'विज्ञायित्व. ' इति प्रतिव्यपाठो न सम्यक् प्रतिभाति । 2 पान्थाः । 3 मार्गभ्रमेण मलिनं-व्याकुलं मे मनः । 4 नमस्यामास तं' pratidvaya । liven
Page #96
--------------------------------------------------------------------------
________________ कृपः । द्रोणाचार्याय विदधा - वातिथ्यमतिथिप्रियः ॥ 257 ॥ प्रसन्नमन्यदा द्रोणं, व्याजहार रहः कृपः । प्रणयात् प्रासे किंचि - नान्यथा कर्तुमर्हसि ॥ 258 ॥ चापाचार्यस्त्वदन्योऽस्ति, यथा न भुवनत्रये । तथाऽमीभ्यः कुमारेभ्यो, नास्ति प्रतिभः परः । / 259 ॥ व्याकुरुष्व तदेतेभ्य श्रायोपनिपदं निजाम् । स्थानन्यासेन विद्याया खेलोक्यप्रथितो भव ॥ 260 ॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥ 261 ॥ एतावद्भिर्दिनैरेते, भित्तिचित्रकर्मणाम् । मया त्वदुपदेशाना- सुपानीयन्त योग्यताम् ॥ 262 / / तथेत्यङ्गीकृते तेन, गत्वा भीष्मान्तिकं कृपः । सर्वमावेदयामास, द्रोणवृत्तान्तमादितः ॥ 263 ॥ द्रोणाचार्यमथाकार्य, सस्कृत्य कनकोत्करैः । अर्पयामास गाङ्गेयः, पौत्रान् ग्राहयितुं कलाः ॥ 264 ॥ तदा वैकटिकस्येव, माणिक्येषु सुजातिषु । संस्कारस्तेषु सर्वेषु दिदीपे सुतरां गुरोः ॥ 265 ॥ संयोगो गुरुशिष्याणा - मन्योन्यं प्रीतिशालिनाम् । तेषामत्यद्भुतः सोऽभू-दिन्दुकैरवयोगवत् ॥ 266 ॥ वृष्टिं मेघ इवाचार्यः, शिक्षां समतया ददौ । सा त्वाघारवशात्रे, परिणाम पृथक् पृथक् ॥267 ॥ उपदिष्टं धनुर्वेद, सर्व वेत्ति स्म फाल्गुनः । विवेदानुपदिष्टं तु, स्वयं शुश्रूषणं गुरोः ॥ 268॥ धनंजयस्य गुर्वन्नसंवाहनभवभ्रमः । मद्दान्तमपि हन्ति स्म, शस्त्राभ्यासपरिश्रमम् ॥ 269 ॥ सुधास्वादु गुरोः पाद- पयः पीत्वा रजस्वलम् । निजां कपिध्वजवक्रे, चित्रं प्रज्ञामनाविलाम् ॥ 270 ॥ विनयं कुर्वताऽत्यर्थमर्जुनेन विशेषतः । सर्वशिष्यप्रियस्यापि, गुरोरावर्जितं मनः ॥ 271 ॥ गुरुभक्तिसुधासेक - संपच्या सितबाजिनः । शिश्वावलिः फलस्फाति-माततानातिशायिनीम् ॥ 272 ॥ 1 मणिपरीक्षकस्य । 2 अर्जुनः । --
Page #97
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 3 ॥ / / 45 / / सर्वातिशायिसद्बोध - मकरन्दकरम्बिते । शिष्यप्रसून पुखेऽस्मिन्नर्जुनेनाम्बुजायितम् ॥ 273 ॥ लक्ष्ये स्थिरे चले दूरे अनप राद्धेषु मर्जुनम् । पश्या सकर्णोऽपि कर्णो मनसि मत्सरी ॥ 274 ॥ अमौ माधारणः पन्थाः पुत्रो भवति यत् प्रियः । गुणेगुरोस्ततोऽप्यागात् प्रियतामर्जुनः पुनः ॥ 275 ॥ अत्रोचदेकाऽऽवाय, विनयावर्जितोऽर्जुनम् । कर्तास्मि त्वां गुणैरेभिजगत्येकनुर्धरम् ॥ 276 ॥ प्रमादः स गुरोस्तच चापचातुर्यमद्भुतम् । पार्थस्येदं द्वयं वार्ड, वाघते स्म सुयोधनम् ॥ 277 ॥ ॥ सद्गुणैः पाण्डवैः सार्धमुच्छलन्मत्सरौ त्दा। कर्ण दुर्गाधनी मैत्री - मन्वभूतां परस्परम् ॥ 278 ॥ अनध्यायदिने क्वापि, गोधाधारी धनुर्धरः । वने पुष्पकरण्डारुये, किरीटी क्रीडितुं ययौ ॥ 279 ॥ अपश्यत् तत्र तूजीवन् पूर्णस्यमफलैः shraiH। सारमेयममेयान्त-विस्मयः कंचिदर्जुनः ॥ 280 ॥ अभूत् तस्य मनस्येवं तं वीवितवस्तदा । अस्ति कापि प्रदेशेऽस्मिन् धुर्यः कश्चिद्धनुष्मताम् ॥281 ॥ अथासावग्रतो gacchan, yogyaanirtmunntm| एकं मांगमद्राक्षी लक्ष्यभेदेककोविदम् ॥282॥ संधाना -'ऽदान- मोक्षेषु तस्य संप्रेक्ष्य लाघवम् । पार्थस्त विस्मितोऽपृच्छत् कोऽसि त्वं 1 क ते गुरुः 1 ॥ 283 / / सोऽवदद्भद्र ! पलीन्दो - हिरण्यधनुषः सुतः । एकलव्याभिधानोऽस्मि, पुलिन्दकुलसंभवः ॥ 284 ॥ तच्चाम्बुविद्रोणी, द्रोणाचार्यश्च मे गुरुः । श्रूयते धन्विनां धुर्यः शिष्यो यस्य धनंजयः ॥285॥ प्रत्यावृत्तस्ततः पार्थो, चिच्छायबदनः पथि । आमच्छन्नुच्छलन्मन्यु-मनस्यैवमचिन्तयन् ॥ 286 ॥ कुन्देन्दुधवलं रेप, मां पराजयते गुणैः । शङ्के शिष्यप्रसादोऽपि, चक्रेऽस्य गुरुणाऽधिकः ॥ 287 / / इति चिन्ता मपीलेप - श्यामलः साश्रुलोचनः । पार्थी व्यर्थ श्रममन्यो, गुर्वन्तिकमुपाययौ ॥ 288 ॥ 1 हस्तबन्धनचर्मपट्टकधारी । 2 योग्यायां शस्त्राभ्यासे निरतं -- तत्परम् । द्रोमपायें कुमाराणां कला म्यास्ः। अर्जुन लिन्दयोः समागमः ॥ ॥ 45 ॥
Page #98
--------------------------------------------------------------------------
________________ 20 // यथाशमाननम् ? 128 उजगार गुरुर्व 293 ॥ यत् ते ॥ 292 ॥ इति ॥ 29 ॥ अथोन्नमय्य चिबुकं, तं स्नेहाद्गुरुरब्रवीत् । दिनेन्दुचत् कथं वत्स!, वहसि म्लानमाननम् ॥ 28 ॥ कृतान्तः कुपितस्तस्य, तस्य sNnihito'shniH। साक्षेपस्तक्षकस्तस्य, निकारं ते चकार य्ः॥290॥ यथार्थमत्रदत् पार्थः, कः प्रभो! न्यकरोति माम् । "किं केशरिकिशोरोऽपि नाचित गरियो ?" ! 291 किलाश्लिष्य पुरा प्रोक-स्त्वयाऽई वत्स! ते समः । मम शिक्षामधीयानो, न धन्बी भविता परः ॥ 292 ॥ इति प्राक् सुकृताऽऽसाद्याव , प्रसादाद्यदुदीरितम् । वचस्तत् ते भवन्मिथ्या, मनाति मम मानसम् । / 293 ॥ यत् ते शिक्षाग्रणीरेको, मयाऽद्य ददृशे बने । अहं प्रभो! पुरस्तस्य, कलां नाप्नोमि पोडशीम् ॥ 29 ॥ उजगार गुरुवत्स!, शिष्यो मे नास्ति कश्चन । यस्त्वया हन्त सुल्योऽपि, त्वदाधिक्ये तु का कथा ? ॥ 295 ॥ एवं बादिनमाचार्य-मर्जुनो विनयान्वितः । एतं वो दर्शयामीति, बदन् निन्ये तदन्तिके ॥ 296 / / पादपान्तरितो भूखा, तत्तादृक् तस्य । लाघवम् । गुरुः प्रथममालोक्य, जगाम पुरतस्ततः ॥ 297॥ आयान्तमेकलव्योऽपि, द्रोणमुद्वीक्ष्य दूरतः । आगत्य भूमिलुठन-ya'patat तस्य पादयोः ॥ 298॥ ज्याकठोरप्रकोष्ठाङ्क, प्रशान्तं ब्रह्मचारिणम् । चिरं संभावयामास, द्रोणस्तं सान्द्रया दृशा । / 299 ॥ अब्रवीच कुत्तो वत्स!, सैष शिक्षाक्रमस्तव ? / न हीदृशममानार्य, भवेत् कार्युककौशलम् ॥ 30 ॥ विहस्य गुरवे - शंस-देकलब्यः कृताञ्जलिः । विदांकुरुत मे विद्या, द्रोणाचार्याजगद्गुरोः ॥ 301 ॥ नासौ विद्योपदेशस्ते, मत्तः किं मापसे मृषा ? / यथार्थ भद्र ! जल्पेति, गुरुस्तं भृशमभ्यथात् ॥ 302 ॥ ___एवमुक्तो विनीतात्मा, पल्लीपतितनूरुहः । मृण्मयं दर्शयामास, स द्रोणं द्रोण-पार्थयोः ॥ 303 ॥ पार्थः पृषलवे 1 अपमानम् । 2 सदभ्यास विना ।
Page #99
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ सर्गः 2 ॥ ॥ 46 ॥ दिस्थां, चम्पकरर्चितार्चनाम् । तां गुरोः प्रतिमां वीक्ष्य, चन्दने स्म मुहुर्मुदा ॥ 304 ॥ एकलव्यं च पप्रच्छ आतरावेद्यतां मम । आजगाम गुरुर्द्रोणः कुत्र ते नेत्रपात्रताम् 1 ॥30।5॥ सोऽप्यस्मै कथयामाम, महाभाग ! मयैकदा । गुरुरम्यथितश्वाप-शिक्षाहेतो रहःस्थितः ॥ 206 ॥ तदा विनयनत्रोऽपि योग्योऽयोग्योऽप्यहं सुखे । हेतोः कुतोऽपि गुरुणा, सर्वथाऽपि निराकृतः ॥ 307 ॥ गुरुपादाः प्रसादाय, ध्यानाध्यक्षीकृता अपि । भवन्त्येवेति निश्चित्य, प्रदेशेऽत्र समागमम् ॥ 308 ॥ साक्षादिव गुरुं पय- अभ्यर्च्य प्रतिमामिमाम् । दिवानिशमिवूनस्थं - अभ्यास महमादधे ॥ 309 ॥ नमोऽस्तु गुरवे तस्मै, प्रसादाद्यस्य पश्यत । मादृशो मलिनात्माऽपि, विधत्ते चापचापलम् ॥ 310 ॥ यो हि स्मरणमात्रेण, इन्ति संतमसं भृशम् । अत्रानोतु गुरोस्तस्य, तरणिः करणिं कथम् ? / / 311 ॥ इति जल्पन्तमानन्दात्-तं सरोमाञ्चकञ्चुकम् । अतुच्छार्थवात्सल्य-विवशी गुरुरब्रवीत् ॥ 312 ॥ पल्लीन्द्रपुत्र ! वेदस्मि गुरुरङ्गीकृतस्त्वया । तदत्रार्थे कृतार्थेन, दीयतां गुरुदक्षिणा ॥ 313 ॥ एकलव्यस्तदाकर्ण्य, विकस्वरमुखाम्बुजः । तं बभाषे प्रभो ! ब्रूहि, वस्तु किं तेऽस्तु दक्षिणा ? ॥314 ॥ विभवो वा शिरो वास्तु, मदीयं तत्र दक्षिणा । एतेनाप्याधमण्यन् ते, न त्रिमुच्येय निश्चितम् ॥ 315 ॥ इत्युक्तो गुरुरप्यूचे, वाचं निशितोचिताम् । वामेतरकराङ्गुष्ठो, निर्हृय मम दीयताम् । / 316 / / तनिशम्य प्रसन्नास्यः, कृतार्थंमन्यमानसः । सोऽसिधेनुकया छित्त्वा गुरवेऽङ्गुष्टमार्पयन् ॥ 317 ॥ पुष्पवृष्टिः सुरैर्मुक्ता, तस्योपर्यपतत्तदा । गुरुभक्तिद्वितीयेन, कः सत्वेन न रज्यते ? ॥ 318 | द्रोणाचार्योऽपि सावर्यः, प्रीतचेतास्त्रपानतः । तमा1 ध्यानेन प्रत्यक्षीकृताः । 2 क्षिपन् । 3 गुरुभक्तिः द्वितीया अस्मिन् तेन । द्रोणार्जुन पुलिन्दान समागमः ॥ ॥ 46 ॥
Page #100
--------------------------------------------------------------------------
________________ विष्याभ्यधावत्स !, दुष्करं कृतवानसि ॥ 319 / / अतःप्रभृति कोदण्ड-मालीमिरपि स्फुटम् । आकर्षनपरद्धेषुः, कदाचिन भविष्यसि ॥ 320 ॥ इति प्रीत्या तमाश्वास्य, व्यावृत्तो वत्मनि व्रजन् । गुरुर्धनंजयेनैत-द्विनयादन्वयुज्यत ॥ 321 ॥ मा तेस्तैः शिष्यगुणैः काम-मुपेतोऽपि प्रभो! त्वया । असौ गुणकगृह्मण, कथं न ग्राहितः श्रमम् ? ॥ 322 ॥ इति पर्यनुयुक्तोऽथ, द्रोणाचार्योऽप्यचीकथत् । भृणु कारणमत्रार्थे, वत्स! स्वं गुरुवन्सल ! ॥ 323 ॥ अस्त्रे शास्त्रे च केनापि, मा स पार्थोऽतिशय्यताम् । इयं मम प्रतिज्ञाऽस्मि-नवज्ञाहेतुतां ययौ ॥ 324 ॥ यथार्थमिदमासाद्य, गुरोरुत्तरमर्जुनः । मेने प्रत्युपकाराय, प्राणानपि न किंचन । / 325 ॥ अथागत्य विनीतांस्ता-शिष्यानध्यापयद्गुरुः । अमुक्त करमुक्त च, शस्ने तेऽपि व्यधुः श्रमम् । / 326 ॥ अशिक्षेतां गदायुद्ध, भीम-दुर्योधनौ पुनः । कलापारंगमैर्जातं, कुमारैरखिलैः क्रमात् । / 32711 शिखिपिच्छमवस्थाप्य, तालपादपमूधनि । द्रोणाचार्योऽथ कोदण्डे, तानारेभे परीक्षितम् ॥ 328 ॥ लक्ष्याभिमुखमाली, स्थानमास्थाय तिष्ठत । शरस्तु मद्गिरा मोच्यो, गुरुस्तानित्यनिक्षयत् । / 329 / / मण्डलीकृत्य कोदण्डं, गुर्वादेशानुसारतः । निक्षिप्तचक्षुषो लक्ष्ये, ते तस्थुः स्थिरचेतसः ॥ 330 / / प्रत्येकं तेऽन्वयुज्यन्त, गुरुणा किमु पश्यथ । मां च वृक्षं च लक्ष्यं च, बन्धुनेतांच पुत्र्काः!॥331 / / तेऽग्यमापन्त पश्याम-स्त्वां चैनं च महीरुहम् । सर्वांध चान्धवानेतान् , लक्ष्य चैतत पुरस्थितम् ॥ 332 ॥ तेन तद्वचसा''. चार्यः, सव्यथोऽन्तरचिन्तयत् । अजात्यरत्नत्रदमी, योग्या नोत्तरकर्मणः ॥ 333 / / अथ पार्थ व्यवस्थाप्य, तथैव गुरुरादि 1 skhlinbaashH।
Page #101
--------------------------------------------------------------------------
________________ zrIpANDava-| caritram / / srgH3|| // 47 // zava / प्रेक्षे चन्द्रकमेवाई, पिच्छेऽस्मिन्निति सोऽवदत् । / 334 / / तामर्जुनगिरं श्रुत्वा, निश्चिधे मुदिनो गुरुः। राषावधोप- कुमाराचा देशस्य, योग्योऽयमिति चेतसि ॥ 335 ॥ अन्यदा स्वर्णदीतोये, मानाय गुरुर्ययो । कुमारा अपि सर्वेऽपि, मुविनीतास्त- कलाम्यामन्वयुः ॥ 336 ॥ मजन्तमन्तःसलिलं, गम्भीरिमगुरुं गुरुम् ! काण्डे जनाद, महः लक्षिआहः 337 ॥ स विक्र- msmaashiH। मकलासारान् , कुमारानखिलानपि । अलंभूष्णुरपि ग्राह-निग्रहाय ममादिशन् ॥ 338 / अगाध जलदुर्गस्थ, ते च तं हन्तुमक्षमाः । उदासांचक्रिरे सवें, गुरोः पार्श्वचराचिरम् । / 339 / / अकिंचित्करतां तेषां, विभाव्य गुरुरादरान् । मुखमालोकया. मास, प्रयाहोः किरीटिनः ॥ 340 ॥ गुरुं रक्षन् निजग्राह, ग्राहं पार्थः प्त्त्रिभिः। "हस्तवांश्च मनस्त्री च, किं न कुर्याद्धनुर्धरः 1" ॥ 341 ॥ द्रोणाचार्योऽथ पार्थाय, पृथुदोवीयशालिने । राधावेधोपदेशाख्यं, प्रददौ पारितोषिकम् । / 342 ॥ प्रदत्तोपनिषचेन, भृशं रेजे धनंजयः । वाधिविश्राणितसुधा-सर्वस्व इव वासवः ॥ 343 / / आकलय्य कुमारांस्तान् , स्र्व्विद्यास्व्र्धातिन्ः। द्रोणाचार्योऽथ भीष्माध-रुपेतं पाण्डुमभ्यगात् । / 344 ॥ सत्कृत्य । विष्टरेऽभ्यणं, स भूयेनोपवेशितः । अभापत सभा दन्त-ज्योत्राभिः पयन्निव ॥ 345 / / महाराज! कुमारास्ते, समस्ते. 'प्यस्ववर्त्मनि । परमां प्रौढिमारूढाः, परीक्ष्यन्तां ततोऽधुना । / 346 / / अभिनन्ध गुरुं प्रीत्या, राजा विदुरमादिशत् । पुरीपरिसरे रम्ये, रच्यता रङ्गभूरिति ॥ 347 / / अपशल्यां समां मौम्या, भुवमपर्णपाथमम् । अदर्शयन् तदोपेत्य, विदुरस्य गुरु- | स्ततः । / 348 / / तत्राइतेन गुरुणा, निर्मिते बलिकर्मणि । विदुरोऽपि क्षितीशार्थ, प्रेक्षागारमकारयत् ॥ 349 ॥ अवरोध1 गङ्गानदीजले । 2 समुद्रेण दत्तं सुधासर्वस्वं यस्य सः । 3 . सज्यतां' प्रतिद्वयः । 4 जलसमीपस्थाम् । N47H
Page #102
--------------------------------------------------------------------------
________________ बघृहेतो-वेदिकाश्च गरीयसीः । उर्वीशवयोग्यांश्च, मश्रानुचानचीकरत् । / 350 ॥ दिने गुरुसमादिष्टे, दूताहूता म्हीमुज्ः॥ एत्य मचानलं चक्रु-गिरीनिव भृगारयः ॥ 351 ॥ सहितो धृतराष्टेण, जाहवीयेन चान्वितःप्रेक्षागारमगान् पाण्डः, | पुषत्रिक्षादिक्षयः 392 ॥ कुन्ती निवजागा, विक्रमालोकनोत्सुका । सत्यवत्यादिभिस्तत्र, समं श्वश्रूभिराययौ ॥ 353 ॥ कुमारास्वपरीक्षायां, माचर-व्योमचारिणाम् । रेजे समाजो निर्व्याज-प्रीतिसंमीलितस्तदा ॥ 354 ॥ द्रोणाचार्यकृपाचायौ~, विविधायुधपाणिभिः । तैरानुपदिकः साधे, रङ्गे प्राविशतां तदा । / 355 ॥ युधिष्ठिरं तदा भीम-कर्ण-दुर्योधना-र्जुनान् । मुक्त्वाऽन्येषां गुरुः प्रादा-दनुन्नां श्रमदर्शने ॥ 356 ॥ केचित् तेषु कुमारेषु, गजा-वाद्यधिरोहिणः । कोदण्डे दर्शयामासु-निजं शिक्षासु कौशलम् ॥ 357 ॥ तेषामा बाणसंधानालक्ष्यमेदावधेरपि । एकमेव जनः कालं, कलयामासिवस्तिदा । / 358 ॥ संचरत्सु यथालक्ष्य, तदाणेषु नभोगणे । भयेन संकुचन्ति स्म, सर्वतः प्रेक्षिणो जनाः ॥ 359॥ राजन्यतनयोपत्रे, लक्ष्यभेदे पदे पदे । साधु साध्विति लोकस्य, कलः कल। कलोऽभवत् । / 360 ॥ स्थिरत्वं सौष्ठवं केचि-वाघवं दृढमुष्टिताम् । आश्रित्य दर्शयामासु-स्ते खड्गादिषु कौशलम् । / 361 ॥ अमुक्त यन्त्रमुक्त च, pANimuktaM'pyadarzayan / समस्तेऽप्यायुधे केचि-दुरुशिक्षा विचक्षणाः ॥ 362 ॥ अथोपनस्थे रशान्त-गुदियो युधिष्ठिरः । लोकच तत्र चिक्षेप, सग्दामसदृशो दृशः ॥ 363 / / एका लक्ष्ये निचिक्षेष, निजां दृर्षि सुनिश्चलाम् । तस्मिन् विस्मयनिष्पन्दा, कोटिसंख्यां जनः पुन्ः॥364॥ असावचिन्त्यमाहात्म्य-प्रह्वीकृत 1 . प्रेक्षागेहम् ' प्रतिद्वन्य । 2 अन्वागच्छद्भिः । 3 राजपुत्रकृते ।
Page #103
--------------------------------------------------------------------------
________________ कुमाराणां श्रीपाण्डवपरित्रम स्र्य्ः3॥ कला. ॥ 48 ॥ / प्रीक्स्सा। भीमदुर्योधनयोः परीक्षा जगत्रयः । असावशेषशौण्डीर-चूडारत्नमनुत्तरम् ॥ 365 ॥ असावनुपमन्याप-पथैकपधिकोत्तमः । असावनन्यसामान्ग-सत्यपूतवानमः ॥ 366 ॥ इत्थं लोककृता लाश, श्रुत्वाऽनित्रीतमः । पुरीकोपभाः पाण्डो-दंशः पेतुर्य्धिस्स्त्थिरे॥367॥ (त्रिभिर्विशेषकम् ) रथी सोऽथ रथारूदः, प्रौदविक्रमसंक्रमः । निःशेपं दर्शयामाम, शखकौशलमान्मनः । / 368 ॥ ___ अथ तौ नित्यसंहृष्टी, दुर्योधन-वृकोदरी । गदायुद्धाय संनद्धौ, रङ्गोत्सङ्गेऽवतेरनुः । / 369 ॥ रङ्गेण रङ्गगगने, मूर्या । चन्द्रमसाविव । तौ प्रदक्षिणचारीभि-रभितश्चेस्तुश्विरम् । / 370 / ती विस्मयेन पश्यन्त-स्तदा दिविषदो दिवि । फलमाकलयामासु-नेत्रयोनिनिमेपयोः । / 371 ॥ दुर्योधने च भीमे च, पक्षपानात पृथक पृथक । एकाऽपि परिषत् नत्र, दुधीभावमुपाययौ । / 372 ॥ धैर्य दुर्योधनस्याहो', भीमस्याहो सुसौष्ठवम् । इति लोकयशंमाभिः, शब्दानं तदाऽभवत् ॥ 373 ॥ ततो हुदि स्थितो भीम-प्राणनाशोपदेशकृत् । गुरुर्दुर्योधनस्योच्च-गिरामाय मत्सरः ॥ 374 / नतो लोचनयोः किंचि. गान्धारीतनुजन्मनः । क्रोधाश्रयाशज्वालेव, प्रादुरास पिशङ्गता । / 375 ॥ धृतराष्ट्रतनूजस्य, क्रोधान्धस्य शरीरतः । / | स्वेदविन्दुव्रजव्याजा-निर्ययुमत्सरोर्मयः ॥ 376 / / ततो वीक्ष्य नदाकारं, निर्विकल्पमना अपि । विदाशकार परित-स्तदाकून वृकोदरः ॥ 377 / / krodhdhrmdhvjsphuurj-smsNcysNnibhH| उज्जृम्भते म्म भीमस्य, मूर्ध्नि मूर्धरुहोच्चयः ॥ 378 / / क्षणाद्दशनभीत्यंत्र, स्फुरति स्मौष्ठपल्लवः । तस्याङ्गान्यपि रोमाञ्च-व्याजात प्रामानमजयन् । / 379 / / कोपाटोपादधावेतां, ताबुद्वर्णगदौ ततः । संहारमारुतोर्3अता-विर विन्ध्य-हिमालयौ ॥ 380 / / संजग्माते न तो यावत् , प्रहाराय परस्परम् । 1 संसृष्टौ ' इत्यपि क्वचित् पाठः । 2 आश्रयाश:-अग्निः । 3 धूमध्वज:-अग्निः । 4 कुन्तास्त्राणि । 5 उत्क्षिप्तगदौ । 48 ॥
Page #104
--------------------------------------------------------------------------
________________ अभाषिष्ट गुरूस्ताव-दश्वत्थामानमात्मजम् ॥ 381 / / वत्स ! वत्सौ महावीरौ, निवारय जवादिमौ । मा भूद शोमः क्षणादेचे, रतस्यास्य गरीयसः ॥ 382 ॥ उमावपि ततस्तेन, वारितौ गुरुसूनुना । तावुपाविशतां स्थानं, साहित्यौ निजं निजम् ॥ 3.83 / / निवार्य तूर्यनिघोष, रोदसीमेदभैरवम् । कोलाहलं च लोकानां, गुरुर्गिरमवोचत ॥ 384 ॥ यो मे पुत्रादपि प्रेमान् , प्राणेभ्योऽपि पियकः । सर्वानाम्भोधिपारीण-स्तं पार्थ पश्यताधुना ॥ 385 ॥ आनदोमयतूणीरः, करोपहितकार्मकः । बद्धगोधानुलित्राणः, कवचच्छबविग्रहः ॥ 386 ॥ ततो विवेश बीभत्सु-गिरान्तःसदसं गुरोः। मध्येसुरपुरं यन्तु-यतेनेव सुरद्विपः । / 387 ॥ (युग्मम् ) त्रिजगत्येकवीरोऽय-मयमनविदां वरः । कुरुगोत्रप्रदीपोऽय-मयं भुवनरक्षिता ॥ 388 ॥ तेजसामेकपामाय-मयं न्यायनिकेतनम् । कीर्तीनां कुलदेश्माय-मयमुत्साहमन्दिरम् । / 389 ॥ इत्यानन्दाजनरुक्ताः शृण्व. न्त्याः सर्वतो गिरः । प्रस्रवेण समं कुन्त्याः , पेतुः प्रीत्याऽश्रुविनुषः ॥ 390 ॥ (त्रिभिर्विशेषकम् ) धृतराष्ट्रस्य पाण्डोश्व, पुलकच्छचना भिः। फाल्गुनं पश्यतोर्जाताः, शुभंस्नेहाकरा इव ॥ 391 ॥ दिदृक्षयेव पार्थस्य, लोकवक्त्रेषु राकया । एत्यामावस्पया तस्थे, गान्धारीवदने पुनः ॥ 392 / / स्ण्र्स्ज्ञोस्थितैस्तैस्तै-र्जुन्स्तुतिघ्नैः। दिदीपे कोपस मार्चिआ, सुयोधनशमीतरौ । / 393 ॥ कर्णस्तु सर्वशस्त्रान्धि-कर्णधारभुजोर्जितः । सार्जुनं तं जनं इन्तु-मियेष प्रस्तुत तिम् । ॥ 394 ॥ क्लितोद्न्न्द्द्कोद्न्न्द्द्-मालीद्स्थान्मास्थित्ः। किरीटी ददृशे साक्षा-डूनुर्वेद इवानवान् ॥ 395 / जनस्याभूतपदा तूर्य-निनादैरमिनन्दितः । ब्रह्माण्डमाण्डमेदीच, कला कोलाहलो महान् । / 396 ॥ उपजम्मुषि विश्रान्ति-मय 1 स्वस्थौ । 2 अर्जुनः । 3 नियन्तुः । अर्जुनम् । 5 ' मुतस्ने.' प्र्तिद्व्य्0|6 स्ण्स्-स्भा। छाना भिः। कान्धिआराबद्ने पुनआ TVdha-कर्णधारमबोजित साक्षा-अतुर्वेद
Page #105
--------------------------------------------------------------------------
________________ श्रीषाण्डवचरित्रम् ॥ सर्गः 3 ॥ ॥ 49 ॥ तस्मिन् कथंचन । अनकौशलमात्मीयं दर्शयामास फाल्गुनः ॥ 397 / / लक्ष्ये चले स्थिरे स्थूले, लघीयसि च लाघवम् । के नाम विस्मयं नापुः, पश्यन्तः सव्यसाचिनः 1 ॥ 398 ॥ द्वानि दृढमुष्टित्वा दुर्भेद्यान्यपि भिन्दिना । जिष्णुना वैरिवारस्य, हटं येतोऽप्यभियत ॥ 399 ॥ तस्मिन् बहूनि चित्राणि, विचित्राणि वितन्वति । चित्रीयन्ते स्म के नाम, न माद्यदोर्मदा अपि ? ॥ 400 / / शरग्रहण-संधान-समाकर्षण-मुक्तयः । शतशो लक्ष्यभेदाथ, तस्यैक्ष्यन्त समं जनैः ॥ 401 ॥ न यत्र निपतन्ति स्म, नायना अपि रश्मयः । लक्ष्यं तत्राप्यणीयोऽपि भिन्दन्ति स्मार्जुनेपवः ॥ 402 ॥ चक्रत्रद्रमतो लोह-वपुषो यत्रपोत्रिणः । निचखान मुखे पञ्च, बाणान् युगपदर्जुनः ॥ 403 ॥ राधावेधादिकं तत्तत् पार्थोऽन्यदपि दुष्करम् । करोति स्म यदालोक्य, सुरैरपि विसिष्मिये ॥ 404 ॥ चक्र-प्रास-गदा- खङ्गप्रभृतिष्वपि कौशलम् । शस्त्रेषु श्वेतवाहस्य, निर्वाहमगमत् परम् ॥ 405 ॥ क्षणात् प्रांशुः क्षणाद्रस्वः, क्षणाद्भूमौ क्स्स्न्नादिवि। क्षणात् क्रीडन्रधकोडे, तत्र जिष्णुररश्यत ॥ 406 ॥ मत्रास्त्राण्यप्यनुध्यान- मात्र जातोदयानि सः । आय - वारुणादीनि कुरुभर्तुरदर्शयत् ॥ 407 इ ततः समर्थितप्राये, वस्मिन् महति कर्मणि । सभालोके च सर्वस्मित्रानन्दमकरन्दिते ॥408 ॥ संवर्त - पुष्करावर्त - निवानप्रियबान्धवः । भुजास्फोटध्वनिः कर्ण-स्फोटकद्भैरवोऽभवत् ॥ 409 ॥ ( युग्मम् ) भूभृतः किमु शीर्यन्ते ?, दीर्यते किल मेदिनी । पतन्ति विद्युतः किंस्वित् 1, क्षुभ्यन्ति किमुतान्धयः 1 ॥ 410 ॥ विकल्पजातमित्यन्तः कुर्वन्नुद्धान्तमानसः । विसंस्थुलं समुत्तस्थौ, सर्वोऽथ स सभाजनः ॥ 411 ॥ ( युग्मम् ) आवत्रे पञ्चभिद्रोणः पाण्डवैः सायुधैस्तदा । मूर्तिमान् 1 अर्जुनस्य । 2 यन्त्रवराहस्य । 3 अर्जुनस्ये । 4 उन्नतः । A0 कुमाराजां कलापरीक्षा ॥ | ॥ 49 ॥
Page #106
--------------------------------------------------------------------------
________________ परमात्मेव, महाभूतैः शरीरिभिः ॥ 412 ॥ अश्वस्थामान्विताः स्थाम-बन्धुरा बान्धवाः शतम् । तारका इच शीतांशु, इ परिवत्रुः सुयोधनम् ॥ 413 / / अमन्दमन्दरवन्ध-शुम्पदम्मोधिभैरवम् । कातरीकृतशौण्डीर, सिंहनादं समावहन् । / 414 ॥ भुजास्फोटानुसारेण, प्र्क्स्सिप्त्न्य्नाम्बुजैः। विस्मयस्तिमितैस्वास-लोलैचालोकितो जनैः । / 415 ॥ मीमाकृतिरतिप्रांशुः, सासितूणीर कार्मुकः । कानन कवचं विश्रत , सुमेरिय ज्ञ्ग्ग्म्ः॥416॥ बीभत्सुं प्रति बीमत्से, क्षिपन गुजारुयो दृशौ । रजमध्यमथाच्यास्त, कर्णः शौर्यमहार्णवः ॥ 417 ॥ (चतुर्भिः कलापकम्) ततः कर्णः कृपाचार्य, द्रोणं च द्रुहिणोपमम् । ननाम नामिताराति-नीतिप्रह्वान्तराशयः ॥ 418॥ ततः सगर्व सोऽवोचत्, पार्थ! माऽनेन कर्मणा । मंस्थाः कर्मठमात्मानं, मामालोकय संप्रति ॥ 419 / / अथ पार्थों यथा यद्यत् , कर्म निर्मितवान् पुरा । कर्णः सातिशयं तत्तत् , प्रथयामासिआंस्तथा । / 420 ॥ ततः सहर्षमुत्थाय, धृतराष्ट्रात्मजाग्रणीः । कर्ण निबिडमालिङ्गथ, प्रणयादित्यवोचत । / 421 ॥ कर्ण ! त्वमेकवीरोऽसि, त्वं त्रिलोकीविभूषणम् । त्वं धनुर्वेदविद्यायाः, पर सीमानमीयिवान् ॥ 422 ॥ स्वमेव वैरिदोर्दप-संपदां pshytohrH। त्वमेव कीर्तिनिर्वास-डिण्डिमः सर्वधन्विनाम् ॥ 423 ॥ इदं राज्यमिमे प्राणा, इमाः kurukulshriyH। सर्व त्वदीयमेवैत-मुहि येन प्रयोजनम् ॥ 424 ॥ कणोऽप्युवाच मेऽस्त्येव, समस्तं सुहृदि त्वयि । प्रार्थये केवलं भृयात्, सौहार्द ते मयि स्थिरम् ॥ 425 ॥ किं तु पार्थस्य दोर्दण्ड-कण्डूतिज्वरितात्मनः । इच्छति द्वन्द्वयुद्धेन, भुजो भिषजितुं मम । / 426 ॥ गिरमाकर्ण्य कर्णस्य, तामधिक्षेपपांशुलाम् । हुतो बहिरिव क्रोधा-ज्वलितः फाल्गुनोऽभ्यधात् ॥ 427 ॥ कर्ण निर्नाम : निर्मजन् , 1 सुधः-मन्थानः । 2 प्रमोपमम् । 3 चौरः । 5 अधिक्षेपेण-तिरस्कारेण पांशुला-सपापाम् ।
Page #107
--------------------------------------------------------------------------
________________ कप परित्रम् ॥ तिष्ठत ॥ 43. ॥ हमारामा क्लाप्रीक्स्सा। अमीत कुसुमितेव द्यौ-विम श्रीपाण्डव । कामदीयशरसागरे । अस्रोदनिजस्त्रीणा, दृशः किं प्लावयिष्यसि ॥ 428 ॥ कर्णस्ततोऽनदीत कोपात्, पार्थ! केयं निमीचरित्रम् ॥ NI षिका । गृहाणासं हराम्येप, सर्व गर्व तवाधुना ॥ 429 ॥ ततो द्रोणाभ्यनुज्ञातः, प्रगृह्म सशरं धनुः । युद्धश्रद्धाय कणोय, सर्गः 3 ॥ तयोः समरसंरम्भ-दर्शनोत्सुकचेतसाम् । आसीत् कुसुमितेव द्यौ-विमान त्रिदिवौकसाम् ॥ 431 ॥ त्दीय्स्म्रार्म्भ्॥50॥ विलोकनकुतूहली । अनूरुसारथिस्तस्थौ, स्थिरीकृतरथः क्षणम् ॥ 432 ॥ तौ प्रजाभिरदृश्येता, रणायान्योन्यसंमुखौ । विन्ध्यारिविपिनोत्तो, मतो दन्तावलाविक । / 432 / / अभूवन कर्णतः केचित् , केचिदर्जुनतः पुनः । सेवरामरमानां, तदा द्वैधमजायत ॥ 434 / / पुरः कर्णस्य को जिष्णु-रिति दुर्योधनादयः । कः कर्णोऽग्रेऽर्जुनस्येति, दधुर्मीमादयो मुदम् ॥ 435 / / कुन्ती तु कुन्तभिन्नेव, तनयस्नेहविक्लवा । मृच्छन्धिकारविधुरा, पपात जगतीतले ॥ 436 ॥ तां तथा विदुरः प्रेक्ष्य, प्रेष्याभिश्चन्दनद्रवैः । क्षणादाश्वासयामास, शीतैश्च व्य्ज्ञानिलैः॥ 437 / / विषमैच गतिः काम, समरस्येति कात्र्म्। पाण्डोर्वेदनमालोक्य, राधेयमवदन कृप्ः॥ 438 / / कुन्तीकुक्षिसरोहंसः, कुरुवंशैकमौक्तिकम् । पाण्डहेमाद्रिकल्पद्धीभत्सुर्विदितोऽस्ति नः ॥ 439 ॥ तवमप्यात्मनो बहि, मातरं पितरं कुलम् । ताम्यतस्तव चेदाहू, रणाय कपिकेतुना ॥ 440 / / तां कृपस्य कृपाणान-शितामाकर्ण्य मारतीम् । झटित्युत्थाय संरम्भा-दभाषत सुयोधनः । / 441 ॥ कि कुलेन पितृभ्यां वा!, गौरवं हि गुणैर्नृणाम् । अधिरोहति 1 अर्जुनः । 2 सूर्यः । 3 'नूतनले0 ' प्रतिद्वय0 / 1 कर्णम् । 5 अर्जुनः ।
Page #108
--------------------------------------------------------------------------
________________ 100 मूर्धान-मरविन्दं किमन्वयम् ॥ 442 / / रणः शौण्डीरिमापेक्षा, कुलं नकाप्यपेक्षते । शौण्डीरस्तबलात् कर्णः, फाल्गुनं योधयिष्यति । / 443 ॥ किं नाम सोऽपि शौण्डीरः 1, क्षमते यः परानपि । न नाम सहते सिंहो, गर्जामिः स्फूर्जतो धनान् ॥ 444 ॥ अथ जल्पथ नाराना, विधत्ते युद्धमर्जुनः । राज्ये कर्णस्तदङ्गाना-मभिषिक्तो मयाऽधुना ॥ 445 / / इत्युदीर्य कृपाचार्य-प्रभृतीन् घृतराष्ट्रसूः । कर्णराज्याभिषेकाय, तत्कालमुपचक्रमे ॥ 446 ॥ पुरोहितमथाहूय, कर्ण स्वणांसनास्थतम् । स्वमुक्त सोङ्गसाम्राज्ये-उभ्यषिञ्चत् तीर्थ्वारिभिः॥447॥ निष्कलङ्कमृगाहाभ, | तस्य च्छत्रमधार्यत । अर्जितं निजदोर्दण्डै-यशः स्वमिव पिण्डितम् । / 448 ॥ प्रकीर्णकानि कर्णस्य, धूयन्ते स्म वधूजनैः । / अभिषेक्तुं तमायाता, गगोर्मय इवाम्बरात् । / 449 ॥ चिरं जयागराजेति, शब्दोद्वारपुरःसरम् । तस्य भोगावली पेठु-- न्दिनो विश्वनन्दिनः ॥ 450 ॥ कर्णः प्रत्युपकाराय, ययाचेऽथ सुयोधनम् । स्थेमानमर्थांचक्रे, सोऽपि सौहार्दसंपदः । ॥ 451 ॥ सौहार्द हि कियन्मात्र, प्राणा अपि तवैव मे । इत्युक्त्रवन्तं राधेयं, मुदाशिष्यत् सुयोध्न्ः॥ 452 ॥ ततः प्राप्ताङ्गसाम्राज्यः, पुनरादाय कार्मुकम् । रणारम्भाय राधेयो, दूरादाहास्त फाल्गुनम् । / 453 ॥ साम्राज्यमनादेशाना-मुपश्रुत्यात्मजन्मनः । सरदानन्दसंदोह-विसंस्थुलपदक्रमः ॥454॥mrstotriiysicyH, praphulla | नयनोत्पलः । कर्णस्य जनकोऽम्यागात् , तत्रातिरथिसारथिः ॥ 455 ॥ युग्मम् । / कर्णः पितरमालोक्य, दरादुत्सृज्य कार्मुकम् । पपात पादयोस्तस्य, "दैवतं हि परं पिता" ॥ 456 ॥ बाराज्याभिषेका-मानन्दाश्रुकणोदकैः । पुनरुक्तं शिरः सोऽपि, 1 पामराणि । 2 स्तुतिम् । 3 सुयोधनः ।
Page #109
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 3 ॥ ॥ 51 ॥ तनूजस्याभ्यषिञ्चत ॥ 457 ॥ आलिङ्गति स्म सर्वानं सुतमुत्थाप्य सारथिः । उन्मीलन्पुलको मूर्ति, भूयो भूयभुचुम्ब च ॥458 ॥ विज्ञाय विज्ञदिलक-स्तमित्थं सारथेः सुतम् । कर्णमभ्यर्णमागत्य वदति स्म वृकोदरः ॥ 459 ॥ सूतात्मज ! न पार्थेन, कथंचिद्येओद्धुमर्हसि । गृहातां प्राजनं चाप-मपहाय कुलोचितम् ॥ 460 ॥ अङ्ग ! त्वमङ्गसाम्राज्य - योग्योऽसि न कथंचन । मृगारातिपदे इन्त, गोमायुः किमु जायते ॥ 461 ॥ इति व्याहरते वैरं भीमे भीमजोर्जिने । आगत्य रमसाद्भाद - मध्याद्दुर्योधनोऽभ्यधात् ॥462॥ वीराचारानभिज्ञोऽसि, भीम ! यत् कुलमीक्षसे । चुलुकाचान्तमप्ताब्धेः कुलं कुंम्भोद्भवस्य किम् ? ॥ 463 ॥ तच्चान्तरं किमप्येतत् कर्ण इत्युदितं भुवि । दिव्याङ्गलक्षणं मूंती, न सूते सुतमीदृशम् ॥464॥ अथातिरथराह स्म, साधु साधु सुयोधन । असौ मे नाङ्गजः सूनु-यथा प्राप्तस्तथा शृणु ॥ 465॥ त्रिस्रोतः स्रोतसि पुरा, प्रभाते गतवानहम् । अपश्यं रत्नमञ्जूषां पुण्यलक्ष्मी निजामिव ॥ 466 ॥ गृहे नीत्वा पुरः पत्न्या - स्तामुद्वाय्य तदन्तरे । सकुण्डलं स्फुरत्कान्ति, वचनागोचरश्रियम् ॥ 467 ॥ राजकुञ्जरदपष्म-ध्वंससंभाविताकृतिम् । एकमालोकयं बालं, सिंहार्भकमिवोद्भटम् ॥ 468 ॥ ( युग्मम् ) तमालोक्य कृतलोकं, पत्नी राधामथाभ्यधाम् । अनपत्या प्रिये ! संप्रत्यनेन भव पुत्रिणी । / 469 / / इत्युक्ता साऽपि मामाह, प्राणेश घुएणारुणे । जाते प्राच्या दिशो वक्त्रे, स्वमोऽथ दशे मया ॥ 470 ॥ जानामि भानुमानेत्य, सप्रसादं जगाद माम् । वत्से ! संपत्स्यते तेऽद्य शौण्डीरतिलकः सुतः ॥ 471 ॥ तं ear dI हर्ष - गरमागरम् । तदैव च त्वयाऽनेन, दिया पुत्रेण वर्धिता ॥ 472 ॥ इत्याख्याते शुभे स्वझे, प्रियायाः 1 अश्वनदनयष्टिः । 2 अगस्त्यमुनेः । 3 सारथिभार्यां । 4 कृतप्रकाशम् । 5 कुक्कुमारुणे । कुमाराणा कला परीक्षा । कर्णस्य वृत्तान्तः ॥ ॥ 51 ॥
Page #110
--------------------------------------------------------------------------
________________ 102 पुलमा मजूमा माल्य, वनके बालमक्षिपम् । / 473 ॥ कर्णस्याधः करं कृत्वा, सुप्तः प्राप्तोऽयमित्यसौ । प्रापितः कर्ण इत्याख्या, तनयः सुदिने मया ॥ 474 ॥ स्वप्ने रविवितीर्णत्वा-दपरं रविभूरिति । अस्योद्यद्भागधेयस्य, नामधेयम-1 जायत ॥ 475 ॥ भवन्ति स्म गुणा बाल्या-दस्मिस्मत्कुलातिगाः । पके पङ्केहो वृद्धि, सौरभ तु स्वतोभवम् ॥ 476 ॥ असौ राजकुले कापि, लम्धजन्मा न संशयः । इति कुन्दोज्वलैरस्य, गुणैरनुमितं मया ॥ 477 ॥ असौ मदंशजत्वेन, यदविक्षिप्यते मुहुः । काकोलकुलजत्वेऽपि, कुस्सनं कोकिलस्य तत् ॥ 478 / / इमामाकर्ण्य कर्णस्य, कथामतिरथेर्मुखात् । दधुः सभासदः सर्वे, विस्मयस्तिमितं मनः ॥ 479 / / कुन्ती तु चिन्तयामास, दिष्ट्या जीवति मे सुत्ः। नेत्रयोश्चिररात्राय, ममाभृत् पारणाविधिः ॥ 480 / / सैवेयं यन्मणिस्तोम-मण्डिता । कुण्डलद्वयी । अहमेकैव धन्याऽस्मि, यस्याः कर्णा-र्जुनौ सुतौ ॥ 48 ॥ कोऽन्यः स्पर्धेत पार्थेन ?, यो हि न स्याद सहोदरः । अमृतेनाताभीशु-रेव स्पर्धितुमर्हति । / 482 ॥ कणों वः सोदरो बन्धु-रिति संबन्धमादितः । समये धर्मजादीनां, ज्ञापयिष्यामि जातुचित् । / 483 / / एवं विकल्पकल्लोलैः, कुन्त्यामाकान्तचेतसि । सभायां भुजमुत्क्षिप्य, कुधा दुर्योधनो'| भ्यधात् । / 484 / / अभिषिक्तोऽयमङ्गेषु, पारशस्तादृशो मया । नाभीष्टौ यस्य कस्यापि, स नामयतु कार्मुकम् । / 485 / / तामाकर्ण्य गिरं पाण्ड-मनुषु ज्वलितास्मसु । भयोद्धान्तस्य लोकस्य, जज्ञे कोलाहलो महान् ॥ 486 ॥ पाण्द्रोणमभाषिष्ट, / 'पान्तः ' प्रतिद्वय0 / 6 काकोल:-द्रोणकाका-काकजातिविशेषः इत्यर्थः । 3 चिरकालेन । चन्द्रः । 5 मीट' प्रतिद्वय ।
Page #111
--------------------------------------------------------------------------
________________ bhIpANDavacaritram / srgH3|| // 52 // इमारामा क्लाप्रीक्स्सा। दृष्ट्वा तदसमञ्जसम् । प्रचण्डः पुत्रभाण्डाना-मकाले कलहः किमु । / / 487 ॥ एषामस्माभिरामूत्रि, कलामात्रपरीक्षणम् । कुमाराणां विरोधोऽयं, तदाचार्य ! निवार्यताम् ॥ 488 / / मिथो विरोधं ब्न्धूना-म्वेक्स्सितुमिवाक्स्स्म्ः। तदानीं च पतिर्भासा-मस्तगह्वरमाविशत् । / 489 / / अथोत्क्षिप्य भुजं द्रोणः, पाण्डवान् कोरवानपि । सिंहपोतानिवान्योन्य, युध्यमानान्यवारयत् । / 490 ॥ भुजोत्कचि धीभत्सोः , कुमाराणां च मत्सरात् । आनन्दश्च विषादव, समं पाण्डोरभूवयम् ॥ 49 ॥ धृतराष्ट्र-कुप-दोण-गानेयादिभिरन्वितः । विसृज्य संसदं पाण्डु-निजमन्दिरमासदत् ॥ 492 ॥ कृतकर्णस्तुतिः कचित् , कश्चित् पार्थ्स्त्वोल्व्न्न्ः। कविर्योधनस्तोता, जनः स्वं स्वं गृहं ययौ । / 493 / / इतरेतररन्ध्रवीक्षिणस्ते, विनयाच्छादितमत्मराः कुमाराः । / सकलासु कलासु केलियोग्या, मिलिता एन वितन्वते स्म नित्यम् ॥ 494 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीम-दुर्योधनाविजन्मकुमारकलारोप- / जालदर्शनवर्णनो नाम तृतीयः सर्गः ॥ 3 ॥ ॥ 52 ॥ 06
Page #112
--------------------------------------------------------------------------
________________ 104 अथ चतुर्थः सर्गः । अभान्मामदचणी, श्रीमान् जीवांकुट्टिमः । खण्डितारातिदोष्काण्डः पाण्डुः संसद्मासदत् ॥ 1 ॥ हिरण्मयमयं मैजे, शारदाम्भोधरद्युतिः । भद्रासनं शशिकान्त सुमेरुशिखरोपमम् ॥2॥ दधार रत्नकेयूरे, स प्रभाणिताम्बरे । चमयामित्र बाहुभ्यां प्रतापं सूतां गतम् ॥ 3 ॥ अरातिकीर्तिसर्वस्व - मावयैव विनिर्मितम् । स बभारोज्ज्वलं हार-मुरःस्थलविलनिम् ॥ 4 ॥ शिरस्युवाह पीतानां विपक्षमहसामिव । अमान्तमन्तः संदोहं, स रत्नमुकुटच्छलात् ॥ 5 ॥ ऋपोलदर्पणे द्रष्टु-मात्मीयकमनीयताम् । विकर्तनाविवायातौ स दधौ स्वर्णकुण्डले ॥ 6 ॥ जयप्रशस्तिमेतस्य चामरग्राहिणीगणाः । कङ्कणरणत्कार- कैतवेन वितेनिरे ॥ 7 ॥ हारयष्टिं महीपृष्ठे, तस्यैव विशदं यशः । पुञ्जयन्तः क्षितीशास्तं प्रणम्योपात्रिशन् पुरः ॥ 8 ॥ मणिकोटीरसंक्रान्त- मूर्तिर्तिकवान्धवः । उद्यमान इव भेजे, शिरोभिः सोऽवनीश्वरैः ॥ 9 ॥ स्त्यानी भूर्यगतैर्मूर्ति-मद्भिः कामरसैरिव । निर्मिताः परितो वार - नार्यस्तं पर्यवृण्वत ॥ 10 ॥ गाङ्गेय- धृतराष्ट्रादि-गुरुवर्गेऽपि गौरवात् । अलंचक्रे तदास्थान - मानन्दभरमेदुरः ॥ 11 ॥ यथास्थानमथासीने, सामन्ता- मात्यमण्डले । स्तुवत्सु तद्यशो विश्व-श्रोत्रानन्दिषु वन्दिषु ॥ 12 ॥ पुष्पावचूलरोलम्ब-कदम्बध्वनिडम्बरैः । मुहुर्निद्धूयमानासु, गाथकी कलगीतिषु 1 सूर्यो । 2 कोटीर:-मुकुटः । 3 रोलम्बा-भ्रमराः ।
Page #113
--------------------------------------------------------------------------
________________ पाण्डुसमा यो दुपदःदता गमनम् । / श्रीपाण्डव- ॥ 13 ॥ नानासक्तीः कवीन्द्रेषु, रसभडितरङ्गिताः । उहिरन्सु जनभोत्र-पुटपीयूषवर्षिणीः ॥ 14 ॥ विचारदेषु पुरतो, चरित्रम् आणीभरतादिमहीभुजाम् । प्रथयत्सु कथास्तथ्या, नितान्तर्मघमपंगीः ॥ 15 ॥ अभ्येत्य भूमिन्यम्नैक-जानुरानम्य भूपतिम् । srgH4॥ मूर्धन्यालिभाधाय, प्रतीहारो व्यजिन्नपत् । / 16 ॥ देव सेवककल्पद्रो !, द्रुपदस्य महीपतेः । आकारविदिताकूनो, दूतस्ते द्वारि वर्तते ॥ 17 ॥ जाहवेष धृतराष्ट्र- ॥ 53 ॥ विदुराणामथाशयम् । ज्ञात्वोपतिरादिक्षत , तत्प्रवेशाय तं ध्रुवा ॥ 18 ॥ आक्षिप्तचक्षुरालान-लालितः कलिलोलुपः । सविनमाभ्रमातङ्ग-बन्धुभिर्गन्धसिन्धुरैः ॥ 19 ॥ vnaayudeshyerdevaac-deshiiyairmndrodre| भृशमोजस्त्रिभिः कुन-नेवरस्तुरङ्गमः । / 20 ॥ संगीतरङ्गनिःसङ्ग-मृदङ्गधनिलासिभिः । हृप्यनजम्रविमम्मा-दलोलैः केलिकेकिभिः ॥ 21 ॥ वपुर्विसारिसौरभ्यसंभाविसममोन्तरे निविष्ट अधिकाले, फेलिकास्तूरिकामृगे ॥ 22 ॥ स दूतः पूतबानिन्दन , मंसद शार्तमन्यवीम् । उपतस्थे नृपास्थानं, प्रतीहारपुरःसरः । / 23 ॥ (पञ्चभिः कुलकम् ) में प्रणम्य यथास्थान-मुपविश्य विशओण्पतिम् । विज्ञो विज्ञपयामास, मौलिकुइलिताञ्जलिः ॥ 24 ॥ अरित्रातकृतासेत्र :, देव! द्रुप्द्भूप्तिः। प्राहिणोदनणुप्रेम-प्रणयी मां त्वदन्तिके ॥ 25 / / सुताऽस्य द्रौपदीत्यस्ति, प्राणेभ्योऽपि प्रियकरा । इमां स यस्मै कस्मैचि-दातुमुत्सहते न हि ॥ 26 ॥ व्यक्तं च कक्ति यः कोऽपि, राधायेधं विधास्यति । तस्मै सुनेयमस्माभिर्दास्यते पारितोषिकम् ॥ 27 ॥ आम्नातिनो धनुर्वेद, 1 पापक्षयकारिणीः । 2 अभ्रमातङ्ग-ऐरावणः । 3 बनायुदेशे-अरबस्थाने भवाः दैः। 4 अश्वशालामध्ये । 5 ' दालोलैः' प्र्तिय्ः। 6 इन्द्रसंबन्धिनीम् । - सदभ्यासवन्तः । ॥ 53 ॥
Page #114
--------------------------------------------------------------------------
________________ 166 दान् । वर्तन्ते भवती द्विपकयोला हि, मदन भर्तु-स्तदलंकमहास nekshH। काम सर्वामित्वाऽस्त्रकोविदान् । वर्तन्ते भवतो विश्व-विश्वानन्दननन्दनाः ॥ 28 ॥ ततः सत्यपि दोदण्ड-मण्डने राजमण्डले । वतन्त भवता विश्व-विवानन्दनन नेतुर्नः पूरयिष्यन्ते, नूनमेतैर्मनोरधाः ॥ 29 ॥ मत्तद्वियकयोला हि, मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य, नाऽऽलेख्यकरिणां HTTORG कटाः ॥ 30 ॥ जगत्यामेकधानुप्कै-रागत्य मह मू नुभिः । स्वयंवरं भुवो भर्तु-स्तदलंकर्तुमर्हसि ॥ 31 ॥ मतमादाय गाङ्गेय-प्रभृतीनां कुरूद्वहः । दूनस्य भारतीमेता-momiti pratyapadyata // 32 / / rtn-kunnddl-keyuur-kngknnaadyairnekshH| काममानन्ध तं दूत, विससर्ज विशापतिः ॥ 33 ॥ ____ अब प्रतस्थे काम्पील्यं, पृतनाभिः प्रकम्पयन् । मेदिनीमण्डलं पाण्डु-भुनभोगीन्द्रधारितम् ॥ 34 ॥ ग्रस्थानमाल तस्य, सहितस्य तनूरुहैः । विदधे कुलश्रद्धाभि-भूर्ताभिरिव सिद्धिभिः ॥ 35 ॥ तत्कालोन्मीलदानील-दानाम्माश्रु(खु) विभिभुवि । द्वैतीयिकी वितन्वन्तं, कलिन्दतनयामिव ॥ 36 ॥ गर्जाभिः स्निग्धमन्द्रामिः, शिखण्डिकुलताण्डवम् । कुर्वाण वारणाधीश-मारुरोह महीपतिः । / 37 ॥ ( युग्मम् ) दुकूले कलयामास, स प्रयाणक्षणोचिते । दधश्चन्द्रातपाश्लिष्ट-गिरीशगिरिविभ्रमम् ॥ 38 ॥ नामौ मदुपजीव्यस्य, खेस्तेजः क्षमिप्यते । इति छत्रच्छलान्मन्ये, तस्येन्दुरुपरि स्थितः । / 39 / / युधिष्ठरादयः पञ्च, शतं दुर्योधनादयः । विविधं यानमारूढाः, परिवत्रुस्तमात्मजाः ॥ 40 ॥ हयौपहेपितैर्दन्ति-बृहितैरुपहितः 1 आवित्रभूव गम्भीरः, प्रमाणपटहध्वनिः ॥ 41 ॥ वाहिनी हास्तिका-श्वीय-स्थ्या-पादातमेदुरा । तमन्वगच्छदवाय, जाह्नवीव भगीरथम् । / 42 ॥ निस्वाननिस्वनस्तस्य, दारयन् गिरिकन्दरान् । उच्चचार स्वमाधार-मम्बरं कारयन्निद । / 43 / / 1 अम्माकं नेतुः-दुपदनृपस्य । 2 भुनः-अवनतः । 3 गिरीशस्य-महादेवस्य गिरिः-कैलासपर्वतः । 4 अर्व चचार ।
Page #115
--------------------------------------------------------------------------
________________ पाण्डवकौरवाणां काम्पीयं प्रति गमनम् ॥ श्रीपाण्डव 6] अनुकूलानिलोजूताः, स्वयंवरदिदृक्षया । पुरो गन्तुमिवेन्छन्स्यो, वैजयन्यो विरेजिरे । / 44 ॥ अनुपातःस मामन्नः, समपरित्रम् ॥ |न्तात् परमर्द्धिभिः । साक्षात् सुरैरिव हरिः, परीवो ददृशे जनः ॥ 45 ॥ असौ कुन्या च माया च, याप्ययानाविरुदया । सर्गः 4 ॥ बभौ गङ्गा-मृडानीभ्यां, चन्द्रचूड इवान्वित्ः॥46॥ धृतराष्ट्रादिभिःमः, म्बस्वशुद्धान्तशालिभिः । स बभौ बल्लभाबद्ध सङ्गैङ्करिब द्रुमः ॥ 47 ॥ सैन्धवोदृतधृलीभिः, पिदधे धमदीधितिः । तद्यशश्चन्द्रमाः काम, जगन्यामधुनत् पुनः ॥ 48 ॥ नेत्र: ॥ 54 ॥ सेन्दीचरा वक्त्रैः, सेन्दचोऽङ्गः स्वीरुध्ः। नद्दिद्दामृगाक्षीणां, विरेजुः पुरवीथयः ॥ 49 ॥ अभिगमगुणग्राम-गरीयान् नगरश्रियम् । अवेक्षमाणः स प्राप, प्र्तोलीम्तुल्द्युतिः॥50॥ अन्योन्यजङ्घासंघट्ट-सीदनिखिलमादिका । दूरवस्तजनोजम्बिआर्जत्तुङ्गमतङ्गजा ॥ 51 ॥ जाह्ववीव तुपारादि-उपाइदोइरादा निभाय चमः पाडोः, शनकैः पुरगोपुरात् ॥ 52 / / (युग्मम् । कुरूणां प्रवरइऽछाया-प्रवाल-फल-कुलैः । प्रथयामासुरातिथ्य, जाहवीतीरभृरुहः ॥ 53 ॥ मनिकानां नगोत्तुङ्ग-वीचिसंचारमन्थरैः । स्वेदाम्बुततिरामे, माङ्गेयैः पवनोमिभिः ॥ 54 ॥ हइय्न्ग्गीन्गोमुख्यइ-आमीन्नोपाय्न्र्सौ। मुमुदे मेदिनीपालः, कालः प्रत्यार्थिनां पथि ॥ 55 ॥ रथा-श्वे-मादिभिः सीम-सामन्तानभ्युपस्थितान् । स पश्यन्नन्दयामास, प्रसादस्निग्धया दशा ॥ 56 / / मनोहरसर शैल-केलिदुर्ललिता क्रमात् । कौरवी दूरमध्यान-मतिचक्राम सा चमूः ॥ 57 / / काम्पील्यस्याथ सीमान-माससाद कुरूद्धहः । प्रमोदस्तु विवेशान्त-रुत्फुल्लजनसूचितः ॥ 58 | तमभ्यगच्छदुत्स- | पिण्-clormitumulairdishH| द्रुपद्रो बधिरीकुर्वन् , मृगाङ्गमिव नीरधिः ॥ 59॥ अम्भोदरवगम्भीरः, प्र्स्प्र्च्मूच्रैः। दूरमाक 1 गङ्गापार्वतीभ्याम् । 6 शिवः । 3 कुडल:-पुष्पकलिका । ॥ 56 ॥ मनोहरसस्या सीमान-माससान, मृगाङ्गमिव । ॥ 54 ॥
Page #116
--------------------------------------------------------------------------
________________ 108 र्णयामाहे, वाहिनीतुमुलध्वनिः ॥ 60 / / तुरङ्गमखुरक्षुण्णः, क्षोणिरेणुः परस्परम् । सस्वजे प्रणयेनेव, सैन्ययोरुभयोरपि ॥ 61 ॥ द्वयोरपि वरूथिन्यो-दुन्दुभिध्वनिभिस्तयोः । स्वैर दिगन्तविश्रान्तः, प्रतिशब्दायितं मिथः ॥ 62 ॥ बलौषः पाण्डुजन्मा च, द्रौपदी च पताकिनी । अयुध्येतां तदा ताव-दाव्यर्थपिशुनाविव । / 63 ॥ ते वाहिन्यौ तदाऽन्योन्य-मेकीभावमुपागते । चकासामासतुर्गङ्गा-पतङ्गतनये इच ॥ 64 ॥ पदातो दुपदे जाते, संत्यज्य जयकुञ्जरम् । उज्झांचकार करटि-प्रकाण्डं । पाण्डुभृपतिः ॥ 65 ॥ तो वितत्य भजौ प्रीत्या. सम्बजाते यशस्विनौ । अन्योन्यं विकटं वक्षो, मिमानाविव वक्षसा ॥ 66 ॥ बालवायज-नीलाश्म-कुरुविन्दकरम्बितम् । विडोजमा जितेनेव, प्रतापैरुपदीकृतम् ॥ 67 / / रथं पवनजङ्घालो-तालकाम्बो-IN जवाजिनम् । उपानिनाय काम्पील्य-काश्यपीनाथसारथिः ॥ 68 ॥ ( युग्मम् ) / / दत्तहस्तावलम्बस्त, स्वयं काम्पील्यभूभुजा । पुरः प्रेङ्गुल्पताकाङ्क-मारुरोह कुरूद्वहः ॥ 69 ॥ क्रान्तविश्वस्य तेजोभि-russnnrshmerivaarunnH| चकार कुरुनाथस्य, सारथ्य पृथिवीपतिः ॥ 70 ॥ प्रियालापमिवान्योन्यं, प्रीत्या झातेयजातया । कुर्वाणे किङ्किणीकाणइ-स्तयोश्छत्रे विरेजतुः । / 71 / / दुन्दुभिध्वनिभिस्तारै-विश्यमुभयैरभूत् । ब्रह्माण्डमाण्डनिमेंद-गकी पढेरुहासनः ॥ 72 / / ईशानभूत्र काम्पील्य-मावासैरखनीभुजाम् । परीतं परितः श्रीत्या, पाण्डः शाखापुरैरिख । / 73 / / तरङ्गाहस्तविन्यस्त-विकस्वरसरोरुहा । मुदाऽर्धमुत्क्षिपन्तीच, दरशे तेन जाह्नवी ॥ 74 ॥ उदारमञ्जरीसार-सहकारप्रियंकरे । विकासिबकुले फुल्ल-मल्लिकामोदमालिनि । / 75 ॥ कदम्ब 1 दुपदनृपसंबन्धिनी । 2 ' तदाऽतीवभाव्य ' प्रतिद्वयः । 3 पतङ्गतनया-सूर्यपुत्री-यमुना इत्यर्थः । 5 बालबायजःबहर्यमणिः । / कुरुविन्दः-रत्नविशेषः । 6 ज्ञातित्वेन. जातया । 7 प्र्मा। पाण्डः शाखाकानदनकी पाकिष्क्षिणीकाणे-मार करुनाथस्य, सारण
Page #117
--------------------------------------------------------------------------
________________ भीपाण्डव- परित्रम् सर्गः // पाण्डवकौरवाणी काम्पील्ये निवास्ः॥ जम्बू-जम्बीर-निकुरुम्बकरविते / विपाकपिङ्गनारङ्ग-पिशङ्गितदिगन्तरे / / 76 / / असङ्गभृङ्गसंगीत-मुभमंभावुकढुमे / रमा- लाकरवाचाल-कोकिलालापशालिनि // 77 / / द्रुपदस्य गिराऽगृहा-निवासान् भृमिवामकः / वसन्त इच कुत्रापि, स्वासरिचीरकानने / / 78 // (कुलकम् ) ___ तस्मिन् विलासवापीषु, स्वायं स्नायमनेकशः / विनिन्ये सैनिकदर-मार्गचक्रमणक्लमः // 79 // हित्वा हिरण्यकोटीरान्, कुरुविन्दाकुराङ्कितान् / चक्रुः सकिंशुकैः केचि-चम्पकैरवतंसकान् // 80॥ नित्यमेकधुरीणानि, पूर्णेन्दुकरकन्दलैः / केचिन्मृ जालनालानि, मुक्ताहारपदे दधुः / / 81 // नवसस्तरमास्तीर्य, कि( क )ङ्केल्लिद्रुमपल्लवः / केपि कछायासु सान्द्रामु, पथिश्रान्ता विशश्रमुः / / 82 // पीयूपरसगण्हप-मदभोपीणि हपुलैः / नालिकेरीफलाम्भांसि, कैश्चिदापपिरे भृशम् / / 83 // मृमारिकरजाकारान्, धीक्ष्य किसुकौरकान् / वारणेन्द्राः प्रणश्यन्तः, कथंचित्तत्र धारिताः // 84 // सैकने कुसुमभ्रश्यत्परागपरिपिञ्जरे / वाहीकान् वेल्लशंचक्र-क्रमेण तुरङ्गिणः / / 85॥ भारावरोहणायान्यैः, कृतयन्नशतैरपि / नाक्षम्यतीक्षक नेतुं, सारणीतृणलोलुपम् / / 86 / / क्षुद्रेतरः परिक्षित, कदलीकेलिकाननैः / आदर्शदर्शितानङ्क-मृगाङ्गमणिकुट्टिमे / / 87 / / सारणीशीकरासार-लघुसंचारमारुते / उन्मीलन्मुकुलामोद-मदिरामोदितालिनि / / 88 / सान्द्रशीतनरच्छाये, बकुलो/रुहस्तले / द्रुपदादेशिनस्तेनुः, पाण्डवं पटमण्डपम् / / 8 / / (त्रिभिर्विशेषकम् ) स्थलेभ्योऽभ्यधिकं देवा-सहजास्तरणा व्यधुः / | प्रमोदमवरोधाना-मतिमुक्तकमण्डपाः // 90 / / स्मेरयन्तोऽधिकं दर्प, श्रियः साक्षादिवर्तवः / महीरहः श्रयन्ति स्म, सामन्ताः 1 कन्दलं-नवाकरः / 2 अश्वान ( 'बाहीक' इत्यमरकोषे ) / 3 वृषयूथम् / 4 दूर्वा एव स्वाभाविकम् आस्तरणं येषु te / Hel // 55 //
Page #118
--------------------------------------------------------------------------
________________ केपि कानपि । / 91 ॥ वस्मिन् युधिष्ठिरप्रष्ठ-कुमारकुलकैतवात् । कानने विहरन् रेजे-'नेकमृतिरिव स्मरः ॥ 92 ॥ ____काम्पील्यनाथः कल्याणी-भक्तिः प्रीतेन पाण्डुना । अनुन्नातोऽथ सानन्द-मन्तनगरमाविशत् ॥ 93 ॥ सो'. प्रीणयत् तथा पाण्डो-रुपचारैश्वमूचरान् । निजस्य न यथा काम, स्मरन्ति स्म पुरस्य ते ॥ 94 ॥ शिल्पिभिः कलयामास, srvsvairvishvkrmnnH| सधर्माणं सुधर्मायाः, स स्वयंवरमण्डपम् ॥ 95 ॥ महानीलमयी तप, भार तलमेदिनी । प्रतिच्छायाच्छलादन्त-द्वितीयमिव मण्डपम् ॥ 96 ॥ नीलाश्मकुट्टिमे तस्मिन् , श्वेतसोपानभूमौ । कालिन्दीशङ्कयोद्वीचि-रारोहन्तीव जाहवी ॥ 97 ॥ स्तम्भाः स्वर्णमयास्तस्मि-नश्मगर्भमयक्षितौ । वातोत्थयमुनापन-पांसुदण्डहिमा 198 ॥ राशिमान पंपोक-कौतुकाखिदिवाङ्गनाः । प्रतिस्तम्भमुपारूढाः, शालभञ्जीनिभा वभुः । / 99 ॥ नीलवेदीपरिक्षिप्ता, क्वचिदिन्दपलक्षितिः । बनीवलयितक्षीर-नीरधिश्रियमश्नुते ॥ 100 / / तस्मिन् हरिन्मणिस्तम्भाः, पद्मरागप्रभाश्रिताः । लीना(ला)नीलत्विषः कापि, तन्वते पीतवाससः ॥ 101 / / क्वचित् कार्तस्त्ररस्तम्भा-स्तस्मिन्नीलाश्मकन्दलेः । मेरं विडम्बयामासु-र्जम्बृराजिविराजितम् ॥ 1.2 ॥ कचिनीलमणिक्षोणी-परितोऽकाश्मवेदिका । / दभ्रेऽम्भोधितटालिट-निष्टाम्भोदविभ्रमम् । / 1.3 ॥ कर्केतना-माणिक्य-वज-वैडूर्यकान्तिभिः । तस्य च्छन्नः करामर्शावारदेशोऽभ्यगम्यत ॥ 104 / / नीलाश्मद्वारशाखांशु-श्रेणिरुत्पलकोमला । तत्र शाश्चतिकं दधे, कदलीस्तम्भविभ्रमम् ॥ 105 ॥ | संभ्याम्भोदसनामीनि, तत्प्रदेशेष्वनेकशः । शिल्पिनः पञ्चरूपाणि, वितानानि वितेनिरे । / 106 / / तस्मिन् मुक्तावलेषु, स्थान 1 कालिन्दी-यमुना । 2 कृष्णस्य ।
Page #119
--------------------------------------------------------------------------
________________ 199 // विश्वकर्माणपणामयः ॥ 108 ॥ कुर्वतः नः ॥ 107 तस्मिन् भानि श्रीपाण्डव- स्थानावलम्विषु । पेतुर्मधुववनाताः, पुष्पस्तवकशङ्किनः ॥ 107 ॥ नस्मिन् भान्ति स्म स्ण्क्रान्त्-कान्त्पाल्म्ब्मउक्तिकाः। पुप्पो. स्वयंवरचरित्रम् ॥ | पहारहारिण्यः, सदैव मणिभूमयः ॥ 108 ॥ कुर्वतः मर्वतः स्वगि-विमानश्री विमाननाम् । नृपस्तं परितो मना-नुच्चकैनिरमापयन् । mnnddpsrgH4॥ // 109 // विश्वकर्माऽपि निर्माण-नैपुण्यमवलोकयन् । मन्ये तच्छिल्पिनामच्छ-दन्तेवासित्वमात्मनः ॥ 11 ॥ नानारत्रमयंरचना । तेषा-मेकैकमपि पश्यतः द्रपदे स्वर्गलुण्टाक-वासना कस्य नामवत् । / 111॥ तानालोक्यात्मनः sNp-llopaashngkaapishaackii| | भूमौ लुठन् रसत्युच्चै-रद्यापि ध्रुवमर्णवः । / 112 ॥ सुदुस्तपतपः क्वेश-प्राप्त नूनमवेक्ष्य तान् । अनिन्द्यत गतानन्दैः, सुरैः स्वयंसबैसम् ॥ 113 / / स्तम्भमुत्तम्भयामास, हैम मध्येवयंवरम् । पश्चालभूपतिर्जम्बू-द्वीपान्तर्मेरुविभ्रमम् । / 114 ॥ रेजुर्धमन्ति चत्वारि, वामं चत्वारि दक्षिणम् । रत्नचक्राणि नक्षत्र-चक्राणीवास्य मूर्धनि ॥ 115 ॥ भाति स्म रत्नपाबाली, मूभि नेपामवारमुखी बद्रमोग्रजयालोक-कौतुकनेव निश्चला ॥ 116 ॥ अधः स्तम्भस्य दम्भोलि-सरिरिव विनिर्मितम् । राजाऽमुश्चन् क्रमायात, देवताऽधिष्ठितं धनुः ॥ 117 / / अथ मौहतिकादिष्टे, दष्टे पूर्णशुभग्रहः । उच्चस्थेचास्थिते लये, प्रीतिनिर्मयमानमः ॥118॥प्न्य्चाल्पृथिवीपाला, सायमर्वाचि बासरे । प्रातराहूतये दूतान् , प्राहिणोत प्रतिपार्थिवम् । / 119 ॥ (युग्मम् ) तदा रविरलंकर्तु-मित्र द्रुपदनन्दिनीम् । रत्नसारमुपादातु-माशु रत्नाकरेऽविशत् ॥ 120 ॥ वयं देवीयोवास्तव्याः, स्वयंवरकुतूहलम् । न द्रक्ष्याम इतीराशा-स्तम: 1 वैझसं-त्रिनः । 2 प्रथमे । 3 दूरनरनिवासिन्यः ।
Page #120
--------------------------------------------------------------------------
________________ 112 श्यामास्यतां दधुः ॥ 121 ॥ कला काऽप्यस्ति भूपानां द्रौपदीप्रामिकारणम् । इति ज्ञातुमना मन्ये, कलानां निविरुद्ययौ । / 122 / / पाञ्चाली नयनौपम्य - महमेव लभे परम् । इत्यवश्यमिदं हर्षा - दुन्मिमील महोत्पलम् । / 123 / / पाञ्चालीस्पृहयातूनां भ्रूभुजामथ मन्मथः । मुमोच मार्गणश्रेणि-मीयेयेव समं हृदि ॥ 124 ॥ अनल्पसंकल्प-यूनुसंतापशान्तये । रचयांचक्रिरे केचि - जाह्नवीमसरोरुहाम् । / 125 / / द्रौपदीवदनाम्भोज-प्रतिस्पर्धितथा स्फुटम् । अभूत् केषांचिदानन्द- भिन्दुरप्यास्पदं रुपाम् । / 126 / / प्रेङ्खोलयद्धिरत्युष्ण- निःश्वासपवनोर्मिभिः । शातितः शीतिमा कैचित् कदलीदलमारुतैः । / 127 / / भ्रातर्जानीहि जातेयमस्मदुत्सङ्गसङ्गिनी । सुहृदं केचिदित्यूचुः कार्मुकाम्यासकर्मठाः ॥ 128 ॥ अङ्गारयति हारोऽयं, हिमांशुस्तपनीयति । तमस्तोमीयति ज्योत्स्ना, स्वगुप्तीयति पङ्कजम् । / 129 / / नाडिका यामकल्पाऽद्य यामोऽभूद्यामिनीसभः । यामिनी वर्षदेश्या च धिकेयं विपरीतता ॥ 130 ॥ द्वीपान्तरेऽपि कस्याथित् स्वयंवरमहोत्सवम् । रविरालोकयत्यद्य, नाभ्युदेति किमन्यथा 1 ॥ 132 / / इति द्रुपदकन्याङ्ग - संगमोत्सवमिच्छताम् । बभूव सर्वभूवानां, कोटियामेव यामिनी । / 132 ॥ ( चतुर्भिः कलापकम् । ) अन्तर्विचिन्त्य पाण्डुस्तु, दोर्दण्डानात्मजन्मनाम् । अपास्तचिन्तासंतापः, सुखी सुष्वाप निर्भरम् ॥ 133 ॥ कुरुवंशाङ्कराणां तद्विलोक्य ललितं वपुः । पणं पञ्चालभूपालः स्वं निनिन्द मुहुर्मुहुः ॥ 134 ॥ इत्थं पृथ्वीभुजां नाना - विकल्पाचान्तचेतसाम् । कृच्छ्रलब्धाल्पनिद्राणां विरराम विभावरी ॥ 135॥ दिगुद्भूतारुणोद्भेदा, बभासे शार्तमन्यवी उच्छद्भिः । 3 नाशितः ध्वस्त इत्यर्थः । 4 चन्द्रः । 5 स्वगुमा लताविशेषः सामणी इत्यर्थः । 1 सङ्कल्पसूनुः - कामः । इति भाषायाम् । 6 ऐन्द्री - पूर्वा
Page #121
--------------------------------------------------------------------------
________________ svyNvr| श्रीपाण्डवसखिम सर्गः ॥ ॥ 57 ॥ 13 सकाश्मीराङ्गनागेव, पत्यौ भास्वत्युपेष्यति ॥ 136 / / राजाऽस्मि निर्वसुः पात-लजिध्ये राजमण्डले । इत्यालोच्येव पीपूषयुनिर्देशान्तरं ययौ । / 137 / मुक्ताकणभ्रमादुच्चैः, पाञ्चालीहारहेतवे । उच्चितानीच केनापि, नक्षत्राणि क्स्स्न्नाद्य्युः॥ 138 ॥ कलङ्कयपि ममोच्छेद-कारीन्दुः किमु निर्मल: कृष्णास्वेन्दुविधातेति, भियेर विभिदे त्म्ः॥ 139 / / संमुखं सर्वभूपालमनोमिरभिभावितैः । रचिः करेवियाकृष्य, पूर्वाद्रिमधिरोपितः ॥ 140 ॥राज्ञ्य्मुख्राजीव्-स्रोराजीव्कान्ने । तुल्यमुल्लासयन् भानु-नभोङ्गणमगाहत । / 141 ॥ ___अथ काम्यतमाकल्प-कल्पनाल्येतरश्रियः । मचानारोदुमौत्सुक्या-द्वावन्ति स्म धराभुजः । / 142 / / mnjulaimngglaatocai-iindikolaahlairpi| विहाय विकसच्चक्षुः, शनैनिंद्रा मुखासिकाम् ॥ 143 ॥ विधाय विधिवत्सर्व-प्रातःकृत्यानि कृत्यवित् । प्रतिपाल्य मिलसैन्य-सामन्तामात्यमण्डलम् । / 144 / / औचित्यरचिताकल्पान्, कल्पवृक्षारानिव । कुमारान स्वान् पुरस्कृत्य, नित्यदोर्दण्डमण्डनान् । / 145 ॥ ययौ स्वयंवरं पाण्ड-खण्डमहिमोदयः । रम्यं च मञ्चमारोहन, काम्पील्यपतिदर्शितम् ॥ 146 ॥ (चतुर्भिः कलापकम् ) सिंहासने स नीलाश्म-मयुखपरिवेपिणि । स्वरक्षार्थमयःशाल-शालिनीव न्यविक्षत ॥ 147 / / बद्धकायानिव न्याया-नुन्साहानिय देहिनः । वपुष्मन्तीव तेजांसि, मूर्तान् कीनिचयानिव ॥ 148 ॥ कुमारान् मारक्षेत्रांस्तान् , पश्यतां काश्यपीभुजाम् । राज्येऽप्यभवदाच्छेद-शङ्कापकाविलं मनः ॥ 149 / / (युग्मम् ) साक्षादिव धनुर्वेद, वीर रसमिवाङ्गिनम् । ज्योतिर्विवर्नमुत्तीर्ण-मादिपुंस इबावनौ । / 150 ॥ तेपामपि विशेपेण, vilokya kpiketnm| 1 इष्टतमभूषणानां रचनयाऽनल्पशोभावन्तः । 2 ज्योतिषां समूहः । 3 arjunam । W // 57 //
Page #122
--------------------------------------------------------------------------
________________ 14 नात्मानमपि के नाम, विस्मरन्ति स्म भूभुजः । / 151 ॥ ( युग्मम् ) तनूरुहपरीवार-स्तस्मिन् रेजे स राजके । पाण्डुर्वद्धफलः कल्प-शिखरीवावकैशिषु । / 152 / / ___अथ स्वयंवरागार-मानेतुं नित्ययौवनाम् । साधु प्रसाद(घ)यामासुः, प्रीतिप्रवाः प्र्साधिकाः॥153॥ अलक्तकरसस्तस्याः, पादयोनिहितो बभौ । जितैः pngkeruhai। zake, स्वकान्तिरूपदीकृता ॥ 154 ॥ तस्याः स्वभिमत्यच्छ-चन्दनच्छुरितं वपुः । विभर्ति स्माभ्रकच्छन्न-प्रदीपकलिकोपमाम् ॥ 155 / / तस्या बिम्बोष्ठयोर्व्यक्त-मलक्तकरमच्छलात् । आदधे रागसर्वस्व-निधानं कुमुमायुधः ॥ 156 / / अगलनीलभ्रवल्लि-प्रतिबिम्बविडम्बिनी । बभौ कपोलयोस्तस्याः, कस्तूरीपत्रबल्लरी ॥ 157 ॥ तस्याः शङ्के दृशौ पुष्प-धन्वनः केलिदाधिके । लावण्यजलजेम्बाल-मजलं कञ्जलं पुनः ॥ 158 ॥ तस्याः स्म भासते भाले, मुंगनाभिललाटिका । कृताक्रान्तिरित्र क्रुद्धो, विधुबुद्ध्या विधुतुद्ः॥ 159 / धम्मिल्लो मल्लिदामाङ्क-स्तस्या मूर्धन्यधारयत् । मुक्तवैरमिथःश्लिष्ट-शशिवर्मानुविभ्रमम् ॥ 16 ॥ असौ विशदकौशेय-संवीतवपुराबभौ । तपस्यासमये गङ्गा-वीचिश्लिप्पैच पार्वती ॥ 161 ॥ तस्याश्चकासे माणिक्य-किरीटकिरणोत्करः । उदेष्यत इवानङ्ग-तरोररुणोदयः ॥ 162 / / निर्मल: संपदे सद्यः, श्रितानामिति नान्यथा । द्विरुक्तिमीयतुस्तस्याः, कुण्डलं तेन गण्डयोः ॥ 163 ॥ कोसमणिव्याजा-देत्य देवः स्वयं स्मरः । तस्याः कटाक्षविक्षेप-निदेनाकाडया स्थित्ः॥ 164॥ज्ग्जिगीस्सोः कामस्य, तस्या वक्षःस्थलाश्रमे । तपस्यतोऽक्षमालेब, भाति स्मैकावलिच्छलात् । / 165 ॥ परितो रत्नकेयूर-मरीचिपटलच्छलात् । / - - -
Page #123
--------------------------------------------------------------------------
________________ स्वयंवर 115 भीपाडवा रागोऽन्तर्मानसं तस्याः, प्रविविक्षुरिक्ष्यत । / 166 / / लक्ष्म्यादिललनाकीनि-मावत्येव विनिर्मिते । करयोः करणे मुक्ताचरित्रम् ॥ मये तस्या विरेजतुः । / 167 ॥ तस्याश्रकासे जपने, र्स्नागुन्न्निस्व्न्ः। तुमुलः काममन्यस्य, निवासानिव गृहतः ॥ srgH4॥ 168 / / सकारमुखरौ तस्याः, पादयोमणिनू पुरौ । विभ्राजेने म सर्वाङ्ग-लक्ष्मीवैतालिकाविध ॥ 169 ॥ इति प्रसाधिता - साऽभू-दतिमात्रमनोहरा । काम रम्या हि वामन्ती, वसन्तश्रीवतंमिता । / 170 ॥ अथ बन्धुपुरंध्रीणा-मुलूलुवनिवन्धुरे । स्फुरत्यम्भोधिगम्भीरे, विश्वतस्तूयनिःस्वने ॥ 171 ॥ उन्मीलत्यभितो वैतालिककोलाहले मुहुः । वेत्रियां बद्धतुमुले, मूर्छन्युस्सारणाघनौ ॥ 172 ॥ किंकिणीकाणनिर्वाण-पुष्पोचलालिनिक्कणम् । तपनीयपताकान्त-मर्छन्मार्तण्डदीधिति ॥ 173 ॥ विमानरनमारुह्य, नरवाह्य नृपान्मजा । व्योमाङ्कमिन्दुलेखेव, स्वयंवरमवातरत् ॥ 174 ॥ (चतुर्भिः कलापकम् ) ____तां भवानीभ्रमात्रै-रेकहेलानिपातिभिः । भूपाः मौभाग्यभाग्याय, भेजुरिन्दीचरैखि ॥ 175 ॥ तम्मिशिल्पाद्धने । विश्व-शिल्पिनः कन्यकामये । (दौ)त्यायेर मनः सर्वे, प्राहिण्यन्नवनीभुजः ॥ 176 ॥ तां पश्यन्तोऽतिनिर्वन्धान , मर्वेऽप्युवीभुजस्तदा । स्वनेत्रायापि तेऽकुप्य-निमेपमधिकुर्वते । / 177 ॥ नां दृशामुत्सवज्योत्स्ना-मेवमेवापि पश्यने । ईर्ष्यामासुर्मुहुः प्राण-प्रियाय सुहृदेऽपि ते ॥ 178 ॥ समस्तकरणस्नोम-स्तैस्तदा निखिलेरपि । व्यापार लोचनस्यैव, कलयनभ्यलक्ष्यत ॥ 179 ॥ तेवामनीवमाणस्य, मृगाक्षी तां shtkrtoH। निन्दास्पदं तदा नेत्र-सहस्रतयमप्यभून ॥ 180 / / 1 'निक्षणः' प्रतिद्वय । 2 कितिणीशब्देन शान्तः पुष्पमयध्वजपटस्थभ्रमराणां शव्दः यस्मिन् तन् । 3 'र्मूच्र्छ' प्रतिद्वयः । ॥ 58 ॥
Page #124
--------------------------------------------------------------------------
________________ / प्रलोभनाय तञ्चेतो-मृगस्य स्वैरचारिणः । रोमहर्षमिषादेते, दधुर्दांडरोत्करान् ॥ 181 ॥ जगन्नयनपीयूष-नवकादम्बिनी। मिमाम् । पश्यन्तश्चिन्तयामासु-रन्तः सर्वेऽपि भूभुजः ॥ 182 ॥ भुवनस्य य एवास्य, निर्माताऽस्याः स एव न । तदीयशिल्यसीमा हि, स्थिता गौरी-न्दिरादिषु ॥ 183 / / यद्वा तस्यापि यः कश्चि-दाचार्यः शिल्यकमणि । त्रिलोकीमण्डनं नूनमियं तेनैव निर्ममे ॥ 18 ॥ पुरोन्दू कमरया, नित्यर. कामयी महीम् । जडप्रकृतिरेवाय-मुद्गन्छन्मृगलाञ्छनः ॥ 185 ॥ चक्षुर्निमादेतस्था, लाव्न्न्य्क्स्सीर्साग्रे। उरोज्ञ्तरीपमासाध, निर्वृतिं लभते यदि । / 186 ॥ इत्यादीन् कोटिशस्तकास्तन्वन्तः स्मेरितस्मराम् । विलोकयन्तः पाश्चाली-मचेष्टन्तेति भूभृत्ः॥ 187 ॥ तस्याः किमिह वास्तव्या, लक्ष्मीरम्येति तुल्यताम् । इतीवालोकांचक्रे, कश्चिल्लीलासरोरुहम् ॥ 188 / / अन्यस्य करमारूढा-मप्याच्छेत्तुमलतमाम् । इमामहमितीवांम, मुहुः कश्चिदवैक्षत ॥ 189 ॥ निषतन्ति मयि स्वैर, कुतोऽमी स्मरमार्गणाः? / इतीव पार्श्वतः कश्चित् , पश्यति स्म मुहर्मुः ॥ 190 / / कश्चिदैक्षिष्ट कस्तूरी-तिलकं रलकणे । भालाक्षरलिपीस्तस्या, लाभायेव निमालयन् ॥ 191 ॥ राधावेधे तवैवास्मिन् , मुखमीक्षामहे वयम् । इतीच भुजमस्पृथत् , कोऽपि केयूरकैसवात् ॥ 192 ॥ कश्चित् कुपितपुष्पेषु-भरपातमयादिव । प्रावास्वाससा चक्रे, सर्वाङ्गमवगुण्ठनम् ॥ 193 ॥ ऋश्विनागरवण्डानि, खण्डयन् । dshnaaraiH। प्रकुष्यत्तः स्मरस्याने, क्षिपतीच मुखेजुलीः॥194॥ बहिर्विभाव्यमानाऽपि, योगिनीवेयमीक्ष्यते । कथमन्तरितीवान्यो, हदयं मुहुरैवत । / 195 ॥ परिभ्रष्टमिव कापि, निजमालोकयन्मनः । लिलेख कश्चिदानम्रः, पादाकृष्ठेन पीठिकाम् ॥ 196 ॥ 1 मुखेन्दो प्रतिद्वय । 2 उर एव द्वीपम । 3. स्मारित' प्रतिद्वय । 4 पृथ्वीम् ।
Page #125
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ द्रौप्दीस्व्य्ण्व्र्ः॥ हम् स्तम्भस्मस I शोक समतामुभाकर्णि, सर्वेऽप्या ॥ 59 ॥ __इत्याविर्भूतभावेपु, तेषु सर्वेषु राजसु । चिक्षेपक्षोणिभृत्कन्या, स्वभावसरलां दृशम् ॥197आपान्न्द्दोः पुत्रांस्तु पश्चापि,विभाव्य मधुराकृतीन् |धृति वबन्ध तचक्षुः, पणमुद्रीक्ष्य चावृतिम् ॥ 198 ॥ विमानादय रम्मेव, देवभूमीभृनस्तले । हेममूर्तरधो राधास्त्म्भ्स्येय्म्वात्स्त्॥199॥ तस्मिनलमधस्तिय-संक्रान्तप्रतिशतना । पाञ्चाली काममेकापि, बभार बहुरूपताम् ॥ 20 ॥ ऊकुल गुर्ज होक-तुटल प्रविषिष्य च । धृष्टद्युम्नस्ततो वाच-मुवाच दुपदात्मजः ॥ 201 ॥ दोर्दण्डचण्डिमाक्रान्त-जगतो ज्ग्तीभृत्ः। गिरमेतामुभाकर्णि, सर्वेऽप्याकर्णयन्तु मे ॥ 202 ॥ साक्षीकृत्य वियत्यर्क-सिद्ध-गन्धर्व-खेचरान् । क्षितौ च ललना-बाल-गोपालप्रमुखं जनम् । / 203 ॥ इदमस्मत्कुलोतंस, देवताशतसेवितम् । चापमारोप्य यः कोऽपि, राधावेधं विधास्यति ॥ 204 / / भुवनाद्भुतसौभाग्य-भागिनी भगिनी मम । शौण्डीर्यवेतनं तस्मै, कृष्णेयं कल्पयिष्यते ॥ 205 ॥ (त्रिभिर्विशेषकम् ) अथाम्युत्तिष्ठतो भूपान् , कार्मुकारोपकर्मणि । प्रगल्भवाक्प्रतीहारी, याज्ञसेन्यै व्यजिज्ञपत् ॥ 206 ॥ भूपतिर्दमदन्तो. 'यं, रिपुदन्तिमदान्तकृत् । चापारोपार्थमुत्तस्थौ, देवि ! त्वामभिलाषुकः ॥ 207 ॥ थियो विहितविश्रान्ते-र्यस्य दोर्दण्डमण्डपे । भाति वैडूर्यपर्यङ्क, इव ज्याकिणपद्धतिः । / 208 / / संमुखीनक्षुतेनाय-मागच्छन् विनिवारित्ः। आसने पुनरप्रास-तेजोहानिरूपाविशत् ॥ 209 ॥ उत्तिष्ठत्येष वामाक्षि:, धरो नाम धराधवः । नवालवाल (लो) यत्कीर्ति-धीरुधो मथुरापुरी ॥ 21 ॥ यच्छुद्धान्त1. मेरुपर्वतस्य । प्रतियातना-प्रतिमा । 2 . वेतने' इति वा पाठः । 3 द्रौपचै ।
Page #126
--------------------------------------------------------------------------
________________ Jig वधूनेत्र - कजलैर्जलकेलिषु । / हृतैरिव बभूवेयं, कालिन्दी कालिमास्पदम् ॥ 211 ॥ यमुनाया इवासत्तेः प्रकामश्यामलत्विषः । तन्वते तन्वि ! यत्रा-नन्दं वृन्दावनद्रुमाः ॥ 212 ॥ उपत्यकावने यस्य, क्रीडतः प्रेयेसीजुषः । विलासवेश्मतां यान्ति, गोवर्धनगिरेर्गुहाः ॥ 213 ॥ किमेष पर्पदं राज्ञा-मवज्ञायोपहामिनीम् । अवतीर्याथनौ मञ्चं पुनरप्यधिरोहति ॥ 294 ॥ विराटाभिपतिः सोऽय-मासनादुश्चलभित्र । लक्ष्यते मृगशावाक्षि !, वीरलक्ष्मीस्वयंवरः ॥ 215 ॥ काङ्क्षन्ती कीर्तिसंहर्षोत् यामारोदुमिवोच्चकैः । देवि ! यस्यांसशैलाग्र - मथान्तं श्रीरशिश्रियत् ॥ 216 ॥ करसंपर्कमासाद्य, यस्य ते धनुलता । शरश्रेणी च कीर्तिं च युगपद्वैरिदुःसहाम् ॥ 217 ॥ भूमि भूमि-नागत्य कियतीमपि । जातस्तम्भ दवाकस्मा - तस्थौ चित्र इवार्पितः । / 218 / / असौ वैरिमनःशल्यं, शल्यो नाम सुमध्यमे । / उजिहीते जगनेत्रा - नन्दी नन्दिपुरेश्वरः ॥ 219 ॥ आरोहति परां कोटिं, गुणश्चापस्य चास्य च । परेभ्यः शरणायाता - नरातीनपि रक्षतः । / 220 / / यत्खतदण्डे निःश्वास - पवनं पीवैयत्यपि । स्फुरन्ति चित्र शत्रूणां भाले वर्मोदविन्दवः ॥ 221 ॥ उल्लदैवत ज्योतिः पराहतविलोचनः । चापमप्येतदब्जाक्षि 1, क्षमते नायमीक्षितुम् । / / 222 ॥ कुमारः सहदेवोऽयं देवि ! देवसमाकृतिः । दूरादुपहमन्नेनं, झगित्यासनमत्यज ॥ 223 ॥ अस्ति दोर्विक्रमाक्रान्त-त्रिखण्डक्षितिमण्डलः । जैत्रकीर्तिर्जरासन्धो, राजा राजगृहेश्वरः । / 224 ॥ आडुतीकृत्य भूदेवो यचक्रोदपि द्विषः । 1 प्रेयमीयुज: ' प्रतिद्वय । 2 संहर्षा प्रतिद्वयः । 3 षर्धयति । 4 चक्राग्नौ ।
Page #127
--------------------------------------------------------------------------
________________ श्रीपाण्डवः चरित्रम् ॥ सर्गः ॥ II ॥ 5देग् " ॥ | प्रतापं वर्धयामास, यशश्रागमयद्दिनम् ॥ 225 ॥ नमभूषालमालेषु, राजेति लिपिमुल्चगाम् । असूपयेव लुम्पन्ति, यस्य पादरजःकणाः ॥ 226 ॥ आस्थानीमास्थिते यस्मि-निदेशकाभिलाषिणः । अश्रान्तमेव निष्ठन्नि, देवा अप्यौपंजानुकाः ॥ स्वयंवरा ॥ 227 ॥ तस्मादसौ महातेजाः, प्रदीप इव पावकात् । अजायत जगजेत्रो, जयन्त इव वामवात् । / 228 ॥ शुचिर्यद्विक्रमस्तालु-बारीणि रिपुयोषिताम् । भालव्योमाकमारोप्य, वपत्यश्रुकणच्छलात् ॥ 229 / आत्मनेकधुगणेऽस्मिन् , न्यस्तविशंभरामरः । अपरां विषयग्राम-चिन्तां बितनुते पिता ॥ 220 / कोदण्डमिदमादाय, कान्तिदायादचन्द्रिके! | पुनर्विमुञ्चरपानम्प, सोऽयमप्युल्लसत्रपः । / 231 / / शाकि शिशुपालोऽयं, चेदीनामधिदैवतम् । आन्धवैरुपरुद्धोऽपि, राधावेधाय धावति ॥ 232 / / खड्गेनाम्मुभूना सिक्ताः, प्रतापग्रीष्मतापिते । हृदये नोदगुः कस्य, यस्य विक्रान्तिवीरुध्ः॥ 233 ॥ शौण्डीर्याहंकती कामं, निर्वास्य चिरवासिनी (नी) तेनिरे येन वास्तव्या, विद्विषां हृदये मियः । / 234 / क्षणं बाणावलीवपन् , जिहीर्षोः किल रुक्मिणीम् । चक्रे पश्चक्रिणोऽप्यन्तः, शङ्कापकाकुलं मनः । / 235 / / अरिकीर्तीः क्षिपस्ताराः, पोल्लासं दिशन् युधि । प्राक्सन्ध्या करिसिन्दूरे-पस्य कालः करोत्यसिः । / 236 ॥ कार्मुकं नमयन् पाहु-सारसर्वाभिमारतः । अयमप्यवनीपालैः, सस्मितैरवलोक्यते ॥ 237 / / ____ देवि ! दर्पादनुस्थास्तु-रपि मित्रोपरोधतः । नृपः कर्णोऽयमभ्यर्ण-मभ्येति धनुषः शनैः ॥ 238 ॥ धनुर्वेद-17 1 जानुसमीपे स्थायिनः । 2 भोगसमूहचिन्ताम् । 3 कान्तिविभागमाहिणि ! चन्द्रिकावत् आनन्ददायिनि ! / 4 shishupaalsy| 5 'कृती' प्रतित्रयपादो न सम्यग् भाति । 6 'वासिनी' प्रतिचतुष्टयपाठो न सम्यग् भाति ।
Page #128
--------------------------------------------------------------------------
________________ कृतं शान-पशुस्वागवस्थितम् । प्रयोगे पुनरेतस्थ, ततोऽपि पुरतोऽगमत् ॥ 239 ॥ समरे येन निर्माप, मन्डपं काहपडिमिः । पाणी चके परास्ना, द्विषां श्रीरपि रक्षिता ॥ 240 ॥ मार्गणाः संगरे यस्य, पश्चान्मुनन्ति कार्मुकम् । द्विषां प्राणास्तु तद्भेद-मियेव पुरतो ययुः ॥ 241 / / संयुगे यस्य पश्यनि-रिवासाम्यासलाघवम् । स्ववीर H कृतकृत्येक, मम्यते निनिमेषता । / 242 / / दरो लक्ष्यमसौ प्राणा-नप्यस्य रिपर्वः पुनः । तत्कै स्तुम इतीवावा-ड्मुखा यन्मार्गणा रणे ॥ 24 ॥ बयास्यामिति जल्पाक्या-मुन्मीलेत्स्वेदमेदुरा । श्यामीभवन्मुखाम्भोजा, पाञ्चालीदमचिन्तयत् ॥ 244 ॥ सूर्तसूतिरिति ख्यातो, जगत्येकधनुर्धरः । अस्मिश्च रमते इन्त, मनो मे न मनागपि ॥ 245 ॥ रति त्वेतेङ्गजन्मानः, पाण्डोस्तामहवयन्ति मे । विडम्बयितुमारन्धा, तत्किं नामास्मि वेघसा ? ॥ 246 ॥ मया बद्धोञ्जलि ढ-मयं वः कुलदेवताः! / रक्षणीयः पतिः पाण्डो-रात्मजेम्यो ममापरः । / 247 / / इति पृथ्वीपतेः पुत्री-मन्तचिन्तां वितन्वतीम् । व्याजहार प्रतीहारी, पुनःओत्रामृतं वचः । / 248 ॥ हेलया पापमारोप्य, ह्त्थाह्तूह्ली। राधावेधीन राधेयो, जनन्या नामसाम्पतः ॥ 249 ॥ परं त्वत्कृलदेवीनां, प्रमावहतौजसः । न हि स्वयंवरधोमे, कस्यापि प्रभविष्णुता । / 250 ॥bl-prdyumn-साम्पायैः, प्रवीरैः प्रिवारित्ः। अचाप्यासीन एवास्ते, कृष्णः केनापि हेतुना । / 251 ॥ बन्धसासरूपेण, कीनाथं भोजयिष्यता । चाणूराद्याः कुता 1. श्रीरपरिक्षता' प्रतित्रचपाठः । वत्र + परिक्षता नष्टाऽखण्डितेति यावत् । 2 देवैः । 3 ' लक्ष ' प्रतित्रयपाठः । 1. 'रिपवस्तु नः' प्रतिवय - रिपवस्तु न ' इत्येका प्रप्तिः । 5 'लखेद ' प्रतित्रयः । 6 सूतपुत्र:-कर्णः । 7 खोदनेन ।
Page #129
--------------------------------------------------------------------------
________________ पाण्डव-17 येन, तेफलाः फैलिकापदे । / 252 / / कंसंक्षेत्रेषु भावान् यत् , प्रतापः प्त्र्व्ल्ल्रीः। अशोपयत्तथा भूपः, प्ररोहन्ति स्म नो। द्रौपदीमाविमा यथा । / 253 / / द्वैराज्यस्य द्विषन् कंचित् , स्वदायादमवेक्षितुम् । विवेश हृदि नो कस्य, यद्रजस्तम्भविक्रमः? ॥ 254 ॥ IYsvayaMvarA बैरिनारीयो यस्य, ददतीवाश्रुकैतवात् । प्रियस्यास्तमुपेतस्य, विलासस्य जलाञ्जलिम् ॥ 255 ॥ वक्षोऽक्तिं द्विपदन्ति-दन्ता पातकिआर्बुदैः । यस्य श्रीराश्रयदुर्ग-मिवानेकोऽद्रिदुर्ग्रहम् ॥ 256 / / असौ लोलेधणे ! सर्व-कर्मीणभुजवैभवान् । कर्मणीह ॥ 6 ॥ | हतोत्साहान् , मुतानपि निषेधति ॥ 257 ॥ धृतराष्ट्राङ्गभूर्योध-लक्षयोधी सुयोधनः । स एप मातुगान्धार्या, रोमाञ्चन सहोत्थितः । / 258 ॥ यस्यांसप्रैलमालम्ब्य, घनपल्लवितश्रियम् । कुरुवंशः परां कांचि-दुसयति संपदम् ॥ 259 ॥ आकृष्य प्रीतिलुण्टाकी, सुहवेतोनिकेतनात् । योऽसूत्रयद्भियः शत्रु-मनःकाराकुटुम्बिनीः ॥ 260 ॥ केचित्तत्कालमानम्राः, क्षणात् केऽपि पलायिताः । नास्यं यस्या- | भ्यमित्रस्या-प्यपश्यन् वैरियो रयो । / 261 ॥ त्राणाय शत्रुभिर्यस्य, बृहत्कटकशालिनः । उभयेऽपि निषेव्यन्ते, महीयांसो महीभुजः । / 262 ॥ दर्पादिवासमादातुं, नम्रीभूतोऽपि भामिनि ! हेतोः कुतोऽप्यसौ काम, नमस्यति महाभुजः । / 263 ॥ अन्येऽपि धृतराष्ट्रस्य, सुता दुःशासनादयः । दोर्वेभवावधि वीक्ष्य, निषीदन्ति विपादिनः ॥ 264 ॥ एते तु भगदत्ताश्व-स्थाम-भूरिभ्रवः-शलाः । जयद्रथ-महासेन-चारुदेष्णादयोऽपि च । / 265 / / तथैव तस्थुर्दोःस्थाम, निजमालोच्य झाकस्थाने । 2 कसभार्यासु । पक्षे सुगमार्थः 1 3 चन्दनादिलेपान् । 4 अर्बुदः-पर्वतविशेषः । अम्बुदैः 'ऽआयुधैः' इति प्रतिपाठो न अभ्यम् भाति । 5 'नेकारि0' इति pr0|6 पर्वताः राजानश्च । ॥ 61 ॥
Page #130
--------------------------------------------------------------------------
________________ 122 चेतसि । सतामात्मज्ञता नाम, महर्द्धिमहिमास्पदम् ॥ 266 ॥ ( युग्मम् ) देवि ! संज्ञया हरेः । विस्मयस्मेरराजन्य-नेत्रनीराजिताननाः ॥ 267 ॥ कटाकोटिभिः प्रत्युधाताः कस्याश्चिदादरात् । स्मरेपव इवोचण्डाः पाण्डोः पश्चापि सूनवः ॥ 268 ॥ ( युग्मम् ) देवि । पञ्चभिरप्येतैः कुलं कुरुनरेशितुः । पाण्डवैर्महयां चक्रे, शरीरं करणैरिव । / 269 / / रसौ वीरच शान्तश्च व्योम्नीत्रार्कनिशाकरौ । तितो यत्र किं नाम, तस्याजातरिपोः स्तुवे ? ॥ 270 ॥ भुजैर्युद्धेष्वरिस्तोम-यमयोर्यमेयोरपि । स्त्रः कुरङ्गदशां मर्द - सुभिक्षं निर्ममे - तमाम् ॥ 271 / / रिपुमं युधि नामापि भीम-फाल्गुनयोः पुनः । हेरेवित्रासयत्येव, प्रतिशब्दोऽपि दन्तिनः ॥ 272 ॥ व्योम्नि त्रस्तसुरखैणे, प्रहितैः कलितैः पुनः । युधि क्रीडति भीमोऽयं, कुञ्जरैः कन्दुकैरिव ॥ 273 ॥ अर्जुनस्य पुनर्वाणाः, शत्रुप्राणापहारिणः । अमुक्ता अपि चापेन, विविशुः कस्य नो हृदि ? ॥ 274 ॥ शरैर्यस्यारिनारीणां लूनाः पत्रलतास्तथा । यथा सह व्यलीयन्त कटाक्षसुमनोलिहः ॥ 275 ॥ इदमस्थास्नु कल्पान्त स्थायिन्येषां तु भूरिति । मन्ये यन्मार्गणा लक्ष्यमादायाणि श्रयन्ति ताम् ॥ 276 ॥ यस्य बाणा रणे वक्षो, मश्नन्ति प्रतिपन्थिनाम् । तच्छुद्धान्तवधूनां तु संसन्ते हारवल्लयः ॥ 277 ॥ केयमात्तविमुक्तीना मपि नः कर्मनिभता ? / इत्यादित्यमित्र प्रष्टुं द्यां ययुर्यच्छरा रणे ॥ 278 ॥ धनुर्वेदोपनिपदं, पश्यन् यत्रात्मनोऽधिकाम् । गुरुदणोऽपि नियतं यं गुरुं कर्तुमिच्छति ॥ 279 ॥ इत्यस्यां वेत्रधारिण्यां, धात्रीशदुद्दितुः पुरः । निगदन्त्यां qhudA प्राप, चामसामीप्यमर्जुनः । / 280 ॥ 1 इन्द्रियैः । 2 युगलयोः सहदेवनकुलयोः । 2 देवीनाम् । 4 सिंहस्य । 5 हस्ते गृहीतैः । 6 लभ्यम् ।
Page #131
--------------------------------------------------------------------------
________________ श्रीषाण्डव चरित्रम् । / सर्चः 4 ॥ ॥ 62 ॥ 123 कस्यापि विस्मयस्मेराः कस्याप्युत्प्रांसपांशुराः । क्रोधताम्राथ कस्यापि दृशः पेतुः किरीटिनि ॥ 281 ॥ क्षणात् प्रदक्षिणीकृत्य, प्रणिपत्य च कार्मुक ज्येष्ठबन्धोस्यादेशा-दुचिक्षेप कपिध्वजः । / 282 / / साइंकारस्ततस्तार- बुजगार कोवरः । एतदत्यद्भुतं कर्म कुर्वाणे कपिकेतने ॥ 283 ॥ दोर्मृतो यस्य कस्यापि शिरःशूलमुदेष्यति । गदेयमगदंकारः, तस्य जागर्ति मामकी ॥ 284 ॥ ( युग्मम् ) पार्थोऽप्यनमयचापं, समं मानैर्महीभृताम् । निनाय शिञ्जिनीकोटिमात्मना सह धन्विषु ॥ 285 ॥ तदानीमासदन् कान्ति, सुहृदां वदनेन्दवः ॥ तत्प्रणुन्न इव ध्वान्तो, मुखमाशिश्रियद्विपाम् ॥ 286 ॥ अमुञ्चदङ्करान् कुन्ती, मनस्यानन्दकन्देलान् । गान्धारी हृदि तु स्वैर-मप्रीतिविषवल्लेरीम् ॥ 287 ॥ आसन् युधिष्ठिरादीनां प्रमोदविशदा दृशः । तदा दुर्योधनादीनां पुनर्दोषकपायिताः ॥ 288 ॥ अभूत् कर्मेदमेतावत्, पुरो भवतु देवता । इत्याशंसारसाजे, द्रौपदी विवंशां दशाम् ॥ 289 ॥ पाण्डुं च धृतराष्ट्रं च भीष्मं च गुरुरमवीत् । अर्जुनस्य जोर्जित्य - मितः पश्यत पश्यत ॥ 290 ॥ शनकैराकृषेर्वत्स !, चापमेतश्चिरंतनम् । सहिष्यते न ते सार -मिति मासति ॥ 291 ॥ आसनाइभसोचाल - वाचालवदनोदरे । पश्यति द्रुतमुत्थाय, पृथिवीपालमण्डले ॥ 292 ॥ कुतूहलान्मिलन्तीनां, सिद्धगन्धर्वयोषिताम् । व्योग्नि वक्त्रैर्विमानान्त-लक्षितैः शतन्द्रिते ॥ 293 / / सुपुषि रोमाञ्चः, प्रस्वेदो द्वेषिवर्ष्मणि । काण्डः कोदण्डदण्डे च, संदधे सव्यसाचिना । / 294 ॥ ( चतुर्भिः कलापकम् ) अथान्तस्तैल 1 उपहासेन पापिष्ठाः । 2. प्रत्यवायम् । 3 ' दल: ' प्रतित्रयपाठः । 4 'बल्लरी ' प्रतित्रयपाठः । 5 विशदां शं 'दिवशां शाम् ' pra0 / 6 शतचन्द्रवति कृते सति । 7 शरः । द्रौपदीस्वयंवर में । ॥ 62 ॥
Page #132
--------------------------------------------------------------------------
________________ kuNDasya, prtivimbvtaamdhH| javena भ्राम्यतां तेषा, चक्रकाणामरान्तरे । / 295 ॥ लक्ष्यीकुर्वन् नमद्वक्त्रो, राधाया वाममीक्षणम् । ऊर्वीकृत्य दृशं पूर्वा, वक्षोऽन्तमपरां नयन् ॥ 296 ॥ कटाक्षैः सह कृष्णायाः, कुन्त्याः प्रस्रवनिझरैः । | पितुरानन्दवाप्पैश्च, चकर्ष धनुरर्जुनः । / 297 / / (त्रिभिर्विशेषकम् ) तथाभृतः स भाति म्म, हन्तुं देवानिवोद्यतः । दीनं बीच तन्मुखाम्भोज-मनीक्षितुमना इव ॥ 298 ॥ अदभ्रसंभ्रमैः कैश्चि-दासनात् पतयालुभिः । स्थगयद्धिः श्रुती पाणि-पल्लवायां |च कैश्चन । / 299 / / उद्बुद्धसाध्वसैः कैश्चित् , परिभ्रष्टोत्तरीयकैः । अतिभूरिभयोद्धान्त-पमानश्च कैश्चन ॥ 300 ॥ भिन्दानोद्रितटीस्तन्वन , शब्दाढेतमयं जगत । फाल्गुनाकृष्टकोदण्ड-लेकारः अयते स्म सः ॥ 301 ॥ (त्रिमिर्विशेषकम् ) मन्ये तस्माद्धनुर्वानात् , त्रस्तैरश्वैर्विवस्वतः । एकचनो स्थश्चक्रे, मेरोरास्फाल्य सानुषु । / 302 ॥ भुजैः सह महीशाना, मार्गणो गुणमत्यजत् । विभेद महक्षु लक्ष्यं च, तदीयहृदयैः समम् । / 303 ॥ क्षणार्ध्व शरः प्राप, शरव्यं सव्यसाचिनः । | लोकाग्रं पुनरासेदु-मुंजविस्फतिकीर्तयः । / 304 ॥ पुष्पवर्ष मरुत्पर्ष-दुपरिष्टात किरीटिनः । दिवोऽकादमुचत् प्राप्त मानन्दमिव मुर्तताम् । / 305 / / विलेसुर्दिनि गीर्वाण-दुन्दुभिच्चनयोधिकम । धनंजयधनुर्वान-प्रतिध्वानमनाभयः ॥ 306 ॥ मुदा लोकस्य सर्वस्या-प्युल्ललास जयध्वनिः । मूत्रयन्मातृकां देवीं, वर्णद्वयमयीमिव । / 307 / / आनन्दैकमयं संप-न्मय स्फीतयशोमयम् । तदा कुन्न्याश्च पाण्डोश्च, बभूव निखिलं जगत् । / 308 ॥ साकालमथ पश्यन्ती, दृशः कोणेन कोटिशः । सुतान् पश्चापि पाञ्चाली, पाण्डोरुदण्डविक्रमान् ॥ 309 ॥ रोमहर्षमिषा1'रई 'प्र्तित्र्य्ः। बाणः । 3 लक्ष्यम् ।
Page #133
--------------------------------------------------------------------------
________________ svyNvraa|| bhavya-स्मराहरकरम्बितम् । वपुर्लीलावनं भूना, सिश्चन्ती स्वेद्वारिभिः॥310 / / स्वैरमुज्जृम्भितस्तम्मा, पृथुप्र्थित्वेप्थुः। चरित्रम् ॥ मदौ-सुक्य-त्रपा-हर्ष-साध्वसस्फारचारिमा ॥ 391 / / वरीतुकामा पश्चापि, लोकनिर्वादशङ्किता । दौवारिकीकराब्जाम्या, सर्गः कण्ठपीठे किरीटिनः । / 312 ॥ वरमाला निचिक्षेप, सा तु दिव्यानुभावतः । लोकैः प्रत्येकमेकाऽपि, तेषां कण्ठेवरश्यत N ॥ 313 ॥ ( पञ्चभिः कुलकम् ) उच्चचार ततस्तारा, व्योम्नि वागशरीरिणी । साधु साधु वृतं राज-कन्यया मा स्म shngkc॥63॥ ताम् ॥ 314 ॥ चिन्ता चतुर्णामन्येषा-मनुरूपा स्नुषाऽस्तु मे। इदानीमपयातेय-मिति कुन्ती मुदं दधौ ॥ 315 ॥ किमेषामपि भाग्येन, दत्तभूयिष्ठसौष्ठवः । कर्मेदमादधे जिष्णु-रिति पाण्डुर्विसिध्मिये ॥ 316 ॥ परिवेत्ता भविष्यामि, नाहमुद्दाहशालिनि । तपःसुते च भीमे चे-त्यप्रीयत कपिध्वजः ॥ 317 ॥ पञ्चभ्यस्तनयामेकां, नामीम्यो दातुमुत्सहे । ददानो हि गमिष्यामि, साधूनामुपहास्यताम् ॥ 318॥ वरमाला च पञ्चाना-मपि कण्टे लुलोठ । सा दिव्यवाद केयमुत्तस्थौ ?, तत् किं नाम भविष्यति ? ॥ 319 ॥ इति चिन्तातुरो याव-दभूद्रुपदभूपतिः । चारणश्रमणः कश्चि-चावदागादिवोऽध्वना ॥ 32 ॥ (त्रिभिर्विशेषकम् ) दिशः काश्चनकान्तामि-दिहानं देह्कान्तिभिः। परमज्योतिषः प्रास, विवर्तमिव मूर्तताम् । / 321 ॥ तमम्युदस्थुः पाञ्चालविश्वक्सेनादयो नृपाः । स्फुरदम्भोरुहाराम-पर्वमानमिवालिनः । / 322 ॥ (युग्मम् ) तमासयित्वा सर्वेऽपि, रत्न 1 करम्वितं-सहितम् । 2 प्राप्त्स्त्ब्ध्ता। 3 चारिमा सुन्द्र्ता। 4 महती । 5 " परिवेत्ताऽनुजोऽनुढे, ज्येष्टे दारपरिमहात्" इत्यमरः । 6 लिम्पन्तम् । 7 पवमानः-वायुः । ॥ 63 ॥
Page #134
--------------------------------------------------------------------------
________________ सिंहासने मुनिम् । धात्रीलठितमूर्धानः, पदः पृथिवीक्षतः ॥ 323 ॥ ____ अथावसरमासाद्य, देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पानाल्या, इत्यपृच्छजनार्दनः । / 324 ॥ सोऽब्रवीदेतया पूर्व-जन्मोपात्तनिदानया । वृताः पञ्च धवास्तद्धोः । , कृतं मीमांसयाऽनया ॥ 325 ॥ पुरा हि पुरि चम्पायां, भूमिदेवाखयोऽभवन् । सोमदेव-सोमभूति-सोमदत्ताः महोदराः । / 326 / / तेषामासन् क्रमात्तिस्रः, प्रेमजन्मभुवः प्रियाः। नागश्रीरथ भूतश्री-यक्षश्रीश्चेति नाम्त्ः॥ 327 ॥ मिथः स्निग्धतया तेषा-मियभासीयवस्थितिः । यन् पर्यायेण भोकव्यं, सर्वैरेकस्य वेश्मनि ॥ 328 / / अथ क्रमात् सभायाते, भुक्तिवार्क्वास्रे। नागश्रीराश्रितानेक-रसा रसवतीं व्यधात् ॥ 329 ॥ कटुतुम्बीफलं तस्या-मनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत् , पाकान्ते च कथंचन । / 330 ॥ नानावस्तुभ्ययोद्भूतं, कार्यण्येन न साऽत्यजत् । केबलं कचिदेकान्ते, निधाय तदधास्यत् ॥ 331 / / तदन्यैर्विविधैर्भोज्यैः, स्वादुभिः पति-देवरान् । भोजयामास सा प्रीता, क्षणात् नेऽपि वहिर्ययुः ॥ 332 / / तदा सुभूभिभागाख्ये, पुरोद्याने म्हाम्नाः। धर्मघोषाभिषः मूरिनिवान् समवासरत् । / 333 !! तस्य धर्ममचिः शिष्यो, मासक्षपणपारणे । किरात्या इव कल्पद्रु-हं नागधियो ययौ ॥ 334 ॥ वृथा मा भृदिदं ताच-द्भवेदेषोऽपि तोपितः । इत्यालोच्य तया तस्मै, तत्तुम्बीव्यञ्जनं ददं । / 335 : अपूर्वमिति संचिन्त्य, तधानुग्रहेच्छया । असौ वसतिमागत्य, गुरूणां तददर्शयत् ॥ 336 ॥ तेऽपि तद्न्धमाघाय, वात्सल्यादिदमुचिरं । यदीदं मोक्ष्यसे वत्स :, सद्यो मृत्युमवाप्स्यसि ॥ 337 ॥ विशुद्ध स्थण्डिले माक्षु, तत् परिष्ठापय कचित् । इत्यादेशाद्गुरोः 1 . सर्वेषामेव पेश्मनि ' इत्वेकप्रतिपाठः । व्ययोतका0' प्रतित्रयपाठः । 3 प्रहः-आमहः ।
Page #135
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 4 ॥ ॥ 64 ॥ सोस्पि, जगाम नगरादहिः ॥ 338 ॥ बिन्दौ निपतिते तस्य कथंचित् तत्र पात्रतः । सक्ताः स मुनिरद्राक्षी - त्रियमाणाः पिषीलिकाः ॥ 339 ॥ दृष्यों व बद्धसंवेगो, बिन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता, तत्सर्व किं करिष्यति 1 ॥ 340 ॥ वरमेकस्य मे मृत्युः कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाश्च-स्तदसौ बुभुजे स्वयम् ॥ 341 ॥ सिद्धप्रत्यक्षमालोच्य, समाधिनः । सर्वार्थमा न्युक्तिः सान् विहाय सः ॥ 342॥ बहिर्धर्मरुचेः कस्मा-द्विलम्व ? इति वेदितुम् । गुरुः श्रीधर्मघोषोऽथ, निदिदेश परान् मुनीन् ॥ 343 ॥ तं परासुं बहिर्वीक्ष्य, तद्रजोहरणादिकम् । आदाय गुरुपादानां, तेऽपि सर्वं न्यवेदयन् ॥ 344 ॥ विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् । सवं मुनीनां नागश्री-वृत्तान्तं तेऽप्यचीकथन् ॥ 345 ॥ ज्ञात्वा कथंचिल्लोकानां वाक्परम्परया जनाः । सोमदेवादिविप्राणां, तस्या दुथेष्टितं जगुः ॥ 346 ॥ काममाक्रुश्य विप्रास्ते, तां गृहान्निरवासयन् । लोकधिक्रियमाणा च साऽपि बभ्राम सर्वतः ॥ 347 ॥ कास-श्वास-ज्वरो त्कम्पकुष्टाद्यैः क्रान्तविग्रहा । रोगैः पोडशभिर्लेमे, साचैव नरकव्यथाम् ॥ 348 ॥ क्षुत्पिपासार्दिता लोके - र्निन्द्यमाना पदे पदे । दुःखं भ्रमन्ती सा मृत्वा, पष्ठं नरकमासदत् ॥ 349 ॥ तस्मादुत्पद्य मीनेषु सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य तस्मि नेव जगाम सा ॥ 350 ॥ द्विद्विरेवं सिषेयेऽसौ नरकान् सकलानपि । पृथ्वीकायादिषूत्पेदे, तदुद्वृत्ता च भूरिशः । / 351 / / चम्पायामथ सा कर्म - लाघवात् सुकुमारिका । सुता सागरदत्तस्य सुभद्राकुक्षिभूरभूत् ॥ 352 ॥ जिनदत्तात्मजस्तत्र, भद्राजञ्चास्ति सागरः । वेश्मस्थां तत्पिताऽन्येद्यु- ददर्श सुकुमारिकाम् ॥ 353 ॥ तनयस्य मदीयस्य, योग्वेयमिति चिन्तयन् । सह बन्धुभिरभ्येत्य पितरं तामयाचत । / 354 ॥ सोऽप्यूचेऽतिप्रिया मेऽसौ न भवाम्यनया चिना । ममास्तु गृहजा द्रौपदीपूर्वभवः ॥ ॥ 64 ॥
Page #136
--------------------------------------------------------------------------
________________ माता, सागरस्तत् तवात्मजः ॥ 355 ॥ सुतमालोचयामीति, जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्यच, मौनमालम्ब्य स स्थितः ॥ 356 / / अनिषिद्धं अनुमत-मिति न्यायेन तत्पिता । मेने सागरदत्ताय, गृहजामातर सुतम् ॥ 357 ॥ आश्वर्यकृत्तयोर्जत्रे, पाणिग्रहमहोत्सवः । नक्तं शिश्रियतुस्तौ च पल्यङ्कं वासवेश्मनि ॥ 358 ॥ पूर्वकर्मवशात्तस्याः, स्पर्शमङ्गारसोदरम् । आसाद्य सागरस्तस्थौ क्षणं तत्र कथंचन । / 359॥ तस्यां सुखप्रसुतायां स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्त - मपश्यन्ती च सा भृशम् ॥ 360॥ अधादिष्टा तयोर्दन्त-शौचहेतोः सुभद्रया । प्रातरेक्षिष्ट तां चेटी, रुदन्तीं बल्लभोज्झिताम् ॥ 361 / / सा गत्वाऽऽख्यत् सुभद्रायै, साऽपि स्वप्रेयसे क्षणात् । पितुरेषोऽपि जामातु-रुपालम्भं ददौ स्वयम् ॥ 362 ॥ सोऽप्याह तनयं वत्स !, न युक्तं विदधे त्वया । गच्छाधुनाऽपि तत् तत्र, माऽन्यथा मद्वचः कृथाः ॥ 363॥ सागरोऽप्यचिवानया~, वरं झम्पां तनोम्यहम् । न पुनस्तात ! गन्तास्मि वेश्म तस्याः कदाचन । / 364 ॥ इदं सागरदत्तोऽपि, तत्कुष्यान्तरितोऽशृणोत् । जगाद च गृहं गत्वा, निराशः सुकुमारिकाम् ॥ 365 / / कथंचित् सर्वथा वत्से !, विरक्तः सागरस्त्वयि । तन्मा विद्यस्व कोऽप्यन्यः, पतिस्तव विधास्यते ॥ 366 ॥ कौपीनाम्बरमात्रैक-कर्परं मक्षिकावृतम् । भिक्षुकं कंचिदद्राक्षीत् स गवाक्षस्थितोऽन्यदा ॥ 367 ॥ आहूय तेन सोऽम्भोमिः स्नपयित्वा सुगन्धिभिः । विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च ॥ 368 ॥ ऊबे तुभ्यं मया दत्ता, पुत्रीर्य सुकुमारिका । मदीयां विलसन् लक्ष्मी, सुखमास्स्व सहानया । / 369 / / (युग्मम् ) इत्युक्तः सोऽविशद्वास- वेश्म सार्क तथा निशि । मेने च तद्वपुःश्लेष-मग्निप्लोषमिवात्मनः ॥ 370 ॥ 5 अभिदाहम ।
Page #137
--------------------------------------------------------------------------
________________ 124 श्रीपाण्डवपरित्रम् । वः । द्रौप्दीपूर्व्म्व्ः॥ - सहसोत्थाय वेपं स्व-मादाय स पलायितः । तथैव रूदती नां घ, विलोक्य जनकोऽब्रवीत् ॥ 371 ॥सोऽय्ण् प्राकर्मणां वत्से, विपाकोऽन्यन्न कारणम् । तदात्र दर्दती दान, शान्तात्मा मम वेश्मनि ॥ 372 / / तथैव कुर्वती तस्थौ, मा घमैकपरायणा । प्रापुस्तद्गहमन्येयुः, सान्यो गोपालिका इति ॥ 37 ॥ शुद्वैरशनपानाद्यैः, सा मस्या प्रतिलाम्य च । सन्मुखाद्धर्ममाकी, विरका व्रतमाहीत् । / 374 ॥ तपोऽय कुर्वती नित्यं, तुर्य-पष्ठा-टमादिकम् । आर्यिकाभिः सहताभि-विहारमकरोदियम् ॥ 375 ॥ आर्यास्ताः सा कदाऽप्यने, तनोम्यानापनामहम् । सुभृमिभागोद्यानस्था, दत्तदृष्टिविवस्वति ॥ 376 ॥ सा प्रत्यभिधे ताभि-रिति ह स्मागमोक्तयः । आतापना न साध्वीना, कल्पते वसतेरहिः ॥ 377 ॥ अनाकर्ण्य च तद्वाचं, वने तस्मिन्नुपेत्य सा । यावदारभते क्षिप्त-चक्षुरानापनां रखी । / 378 ॥ तावदुन्सङ्गमेकस्य, श्रयन्तीमपरस्य तु । अझे न्यस्ताड्मिन्येन, बध्यमानावतंसकाम् ॥ 379 / / परेण विकृतच्छवां, वीजितामितरेण च । गणिकामागतां तत्र, देवदत्तां ददर्श सा ॥ 38 ॥ (त्रिभिर्विशेषकर) तां वीक्ष्यापूर्णभोगेच्छा, निदानमिति माऽकरोत् । भवेयं तपसाऽनेन, पञ्चप्रेयस्यसाविव । / 381 ॥ तन्वती देहशौचाद्य-मभ्युक्षन्ती क्षणे क्षणे । वार्यमाणेयमार्गभि-मनसीदमधारयन् ॥ 382 ॥ पुरा बहुमताऽभूव-मार्यिकाणामगारिणी । तिमकुर्वन्ति मामेठा, भिक्षुकीमधुना पुनः ॥ 383 / / इत्यालोच्य विनिर्गत्य, विभिन्नवसतिस्थिता । व्रतं सा पालयामास, चिरं स्वच्छन्दवर्तिनी ॥ 384 ॥ मासान् संलेखनामष्टी, कृत्वाऽनालोच्य संस्थिता । नवपल्योपमायुष्का, सौधर्मे देव्यभृदियम् ॥ 385 ॥ च्युताऽभवच्च कृष्णेयं, प्राचीनाच निदानतः । भर्तारो जज्ञिरेऽमुष्याः, 1 मृता। ॥ 65 ॥
Page #138
--------------------------------------------------------------------------
________________ 130 पढते कोच विस्मयः ॥ 386 ॥ इत्येतां गिरमुद्गीर्य, जमाम नमसा मुनिः। कुर्वते चिरमेकत्रा-पस्थिति न हि तादृशाः ॥ 387 / / पाण्डवानां वधूलामे, दधुः स्वजनभूभृतः । विकासमुदये भानो-ररविन्दाकरा इव । / 388 ॥ अथ वैवाहिकं कर्म, प्रारभेते स्म तत्क्षणात् । पाण्डः पाचालभूपश्च, लक्ष्मीसंभारभासुरम् । / 389 ॥ प्रमोदोत्फुल्लनेत्राभिः, सौधमानीय मादरम् । पाञ्चाली कुलश्रद्धाभिः, स्नानपीटे न्यदेश्यत ॥ 39 ॥ उहिरन्ती बहिः स्नेह, पाण्डुपुत्रविवाऽऽन्तरम् । कृष्णा सुगन्धिभिस्तैलैः, कृताम्यङ्गा स्म भामते । / 391 ॥ तस्याः पिष्टातकक्षोद-क्षरद्वर्तनीमिपात् । विक्षिआ यौवनेनाङ्गात, खण्डयित्वेत्र शैशवम् ॥ 392 ॥ रतेरिव निधानानि, श्रीखण्डतिलकानव । तस्याः सहपमहंषु, चक्रिरे कुलयोपितः ॥ 393 ॥ navInayA~banAvAsa-हेतोरिव तदङ्गाके । तर्कुसूत्रमिषाद सूत्र, स्वगोत्राविधवा द्धुः॥ 394 / / जृम्भने म्म भृशं विश्व-श्रोत्रपीयपर्पिणः । कुललीलावतीवर्ग-मालध्वनयस्तदा ॥ 395 ॥ चिक्षिपुः कुलवामाक्ष्यो. द्रौपदीमिति वर्णके । तथैव तस्याः सानन्द-मुद्वर्णकमपि व्यधुः ॥ 396 ॥ अथान्तःक्षिप्तकपूर-कस्तूरी-कुङमैरिमाः । वागिभः स्नपयांच:, कत्रोष्णनिंत्ययौवनाम् । / 397 ॥ मार्जितं गन्धकाषाय्या, पावाल्याः शुशुभे वपुः । नवमाणिक्यपाश्चाल्या, इब तन्कालसंस्कृतम् । / 398 ॥ आचार इति तास्तैस्तै-भूषणैस्तामभूषयन् । न हि प्रकृतिरम्याणा-माहायैः काऽप्यलंकृतिः । / 390 लावण्यवारिधागभि-वर्षन्तीव दशामिषात् । पारिणेत्रदुलानि, सा तदा पर्यधाप्यत । / 4.0 ॥ उत्पाट्य योपितो हर्षा-दिमा mAnugRha'nayan । आमयंश्च स्मरस्मेर-लोचना काश्चनासने ॥ 401 ॥ पाण्डवा अपि निवृत्-व्र्न्न्को-दूर्न्न्क्क्रियाः। निर्माय मङ्गलम्नान-मामुक्तोचितभूषणाः 1 क्म्लाक्राः। 2 कृत्रिमैः ।
Page #139
--------------------------------------------------------------------------
________________ द्रौपदी विवाह ॥ 402 ॥ औपवासानथारुहा, वारणेन्द्रान पृथक् पृथ्वछ । समं पश्चापि पावाली, परिणेतुं प्रतस्थिरे ॥ 403 / / (युग्मम् ) चरित्रम् ॥ N मौलिनीलमणिज्योति-भानुज्योतिःपराहतम् । मूईन पिण्डितं तेषां, मावरच्छत्रमावभौ ॥ 404 ॥ रेणुर्मङ्गलतूर्याणि, purstesrgH4॥ पामनेकशः । तारैराकारयन्तीव, दिशामीशान प्रतिस्वनैः ॥ 405 / / पश्चादुचेरुद्रीन्द्र-कन्दरादारणोल्यणाः । शात्रवावस्थिति क्रोधा-दिव निस्वाननिस्वनाः । / 406 ॥ सर्वकषेषु तेजस्वि-तेजसा पाण्डसूनुषु । पतन्ति नित्यमेतस्य, जगत्यां किममी कराः ॥ 407 ॥ मिलत्स्वजनभूपाल-तुरङ्गमसुरोतः । इतीव स्थगयामास, पांशुरथुमतो वपुः ॥ 408 ॥ ( युग्मम् ) अध्यासितुं मदश्रोतो, भूषाकुसुमदाम च । सामन्तसामजेन्द्राणां, द्विरेफाः समशेरत । / 409 / स्वजनोर्वीपतिश्वेत-छत्रैश्छनं नमो बभौ । विवाहमीक्षितुं सर्व-राकेन्दुभिरिवागतैः ॥ 410 ॥ ध्वजइविरेजे वेल्लङ्गि-रनुकलेन वायुना । द्रौपदीकौतुकागारवर्तनीदेशकैरिव । / 411 / नारीमङ्गलसंगीत-श्रवणप्रवणाश्विरम् । सादिनं खेदयामासु-स्ते प्त्न्ग्ग्तुर्न्ग्ग्माः॥ 412 / / तदा कुन्ती च माद्री च, गान्धारीप्रमुखा अपि । शृङ्गारेरद्भुतैः प्रापु-देवानामप्यवेक्ष्यताम् ॥ 413 ॥ श्रुतीमत्सरिणां तूर्यः, स्फोटयद्भिः स्फुटारवैः । आलोकनाय लोकं च, विकर्षद्भिरितस्ततः ॥ 414 ॥ सर्वतः स्तूयमाने च, बन्दिभिर्भुजवैभवे । अथ क्रमात् समाजग्मु-मण्डषद्वारि पाण्डवाः ॥ 415 / / ( युग्मम् ) कृतं प्रतीक्ष्य श्वश्रुभि-वतारणमङ्गलम् । मात्गेहमुपाजग्मुस्तेऽथ तिग्मांशुतेजसः । / 416 ॥ पाश्चास्या दक्षिणः पाणि-स्तदीयैदक्षिणेः करैः । तत्र संगमयांनके, वेधसेव पुरोधसा । / 417 ॥ वृद्धावचोभिः पाञ्चाली, त्रपातरलितां दृशम् । कथंचिन्मिश्रयामास, दृशा पाण्डुतनूरुहाम् ॥ 418 ॥ ततो दधन्ति 1 दध्वनुः । 2 वाजिबञ्चनयः । 3 सूर्यस्य । 5 सूर्यस्य । पाञ्चाल्या दास युग्मम् ) कृतं प्रतीक्ष्य ॥ सर्वतः स्त्यमाने च. ॥ 66 ॥
Page #140
--------------------------------------------------------------------------
________________ 132 वद्या जातवेदसम् , विकीपञ्चमनिहदि-क रथमारा कात्मजन्मभिः । अनुहृतः प्रनुपरम् ॥ 425 ॥ मानतत्वमानकम् । का पञ्चाङ्ग-मत्राङ्गाणीव मृर्वताम् । साधालक्ष्म्येव काम्पील्य्-नाथ्न्न्द्न्यान्विताः॥419॥ वैवाहिकीर्कचोऽवीत्य, हुतं हव्यैद्विजन्मना । दक्षाः प्रदक्षिणीचक्र-स्ते वेद्यां जातवेदसम् ॥ 420 ॥ (युग्मम् ) द्रुपदोऽप्युपदीचक्रे, पाणिमोचनपर्वणि । पाण्डवानां विना दारान्, गृहसर्वस्वमात्मनः ॥ 421 ॥ पिकीपञ्चमनिर्हाद-कलमङ्गलगीतयः । दुन्दुभिध्वनिभिस्तारैराहूतपुरयोषितः । / 422 ॥ राजलक्ष्मीमिवाध्यक्षा-मादा द्रुषवात्मनाम् । पाया रथमारय, निजावासमुपागमन् । ॥ 423 ॥ (युग्मम् ) कृष्णादिमिर्नुपरासैः, सदारैः स्वात्म्ज्ञ्म्मिः। अनुदुतः प्रतस्थेऽथ, पाण्डुर्निजपुरं प्रति । / 424 ॥ अनुगच्छन्तमा। क्रम्प, कियतीमपि मेदिनीम् । बलाभिवर्तयामास, पाण्डु पदभूपतिम् ॥ 425 ॥ अथ प्रत्यालयोन्मील-नीलवन्दनमालिकम् । सर्वराजपथोत्थित-पताकापीतपुष्करम् । / 426 / / स्थानस्थानोल्लसन्मञ्च-विमानितविमानकम् । ककुप्कुक्षिभरिक्षुम्य-बादकम्पितमानकम् । / 427 ॥ प्रेक्स्साकौतूह्लाह्त्-नारीन्य्न्प्न्ग्किमिः। नवेन्दीवरकेदार-करम्बितमिवाभितः । / 428 / / अनुयातः सहायात-स्वजनोर्वीशमण्डलैः । वैः सदारैः कुमारैश्च, पाण्डः स्वपुरमाविशत् ॥ 429 / / (चतुर्भिः कलापकम् ) विहाय कृष्णं सत्कृत्य, हास्तिका-धीय-काबनैः । विससर्ज स्वदेशेभ्यः, सर्व राजाऽथ राजकम् ॥ 430 ॥ लीलार्शलोच्चयोधान-केलिवापीषु पान्न्द्द्वाः। दिनान्यतीयुः क्रीडन्तः, समं कृष्णेन यामवत् ॥ 431 ॥ अथालोच्यायति स्नेहाद , कृष्णः शुमफलोदयाम् । समाहूप रहः किंचि-यावद्वदति पाण्डवान् । / 432 ॥ तावन्योना महापुञ्ज-धौतादिकुमकालिमा । 1 पुष्करम्-आकाशम् । रहः किंचि-या क्रीडन्तः, समं कृष्णेन यामत राजाऽथ राजकम् ॥ 430 ॥ लालकलापकम् ) 12
Page #141
--------------------------------------------------------------------------
________________ श्रीपान्हवी आययौ नेत्रपीयूष-नीरदो नारदो मुनिः ॥ 433 ॥ प्रीतान्तःकरणः काम-मभ्युत्थानासनादिभिः । पाण्डवेभ्योऽनुनिष्ट पाण्डवाना चरित्रम् ॥ स, विततार हरेगिरा । 434 ॥ नार्दोस्र्प्ः4॥ आकर्ण्य कर्णपीयूषं, युष्मद्वाहमङ्गलम् । प्राप्तोऽस्मि परमब्रह्म-तयादप्यधिका मुदम् ॥ 435 / / वत्साः! किं तेकजा- है। pdeshH॥ नित्वं, किंचिदन्तर्दुनोति वः । बैरवारिधरोल्लास-प्रावृषः खलु योषितः । / 436 / / आरूढस्य परां प्रौदि, बन्धुम्नेहमहीरुहः । ॥ 67 इन्त दावानलज्वाला-माहुर्मुगविलोचनाम् ॥ 437 / / स्रोतस्विनीप्रवाहाणा-मिव बान्धवचेतसाम् । द्वैधीभावकरी शैल-तटीव तरलेषणा ॥ 438 ॥ वत्साः ! कुटुम्बसंहार-कारणं हरिणेक्षणा । यथा समभवत् पूर्व-माकर्णयत तां कथाम् ॥ 439 ॥ अस्ति रत्नपुरं नाम, पुरं भरतभूषणम् । न यत्रार्थिजनाभावात् , कोऽपि त्यागीति विश्रुतः । / 440 / / तत्र श्रीषेण इत्यासी-दासीभूत्रिपुर्न्प्ः। न्यायविक्रमयोर्येन, धर्मः संधिकरः कृत्ः॥441॥ तस्याभिनन्दितेत्याचा, द्वितीया शिखि- न्न्दिता। प्रिये बभूवतुः प्रीति-रती इव मनोभुवः ॥ 442 / / सतीललाम सूते स्म, नन्दनावभिनन्दिता । जगदुद्दयोतनौ प्राची, मूर्याचन्द्रमसाविव 11443 ॥ इन्दुषेण itiindushrii-राद्योऽभूत्व्य्नोत्स्व्ः। स्मरलीलालताकन्दो, बिन्दुषेणस्ततोऽपरः । / 444 ॥ कुमारयोस्तयोः शङ्के, शास्त्रस्पर्धाऽनुवन्धतः । शवमप्यभवत् सर्व-जगतो मात्रयाधिकम् । / 445 / / क्रमान्मदसरस्तीर-सान्द्रदुर्विनयदुमम् । तौ स्मरानेकपक्रीडा-वनं यौवनमीयतुः ॥ 46 ॥ गुरुस्ताम्यां गुणाराम-राजिनी राज्क्न्य्काः। अनेकरसपीयूष-वाहिनीरुदवाहयन् ॥ 447 ॥ तस्मिन्नेव पुरे सर्व-कलानां पारदृश्वरी । गणिकाऽनङ्गसेनेति, गुणानां जन्म1 दाता । 2 अनेकपः-हस्ती । Ha ॥ 67 ॥
Page #142
--------------------------------------------------------------------------
________________ भूरभूत् । / 448 ॥ तस्यां लावण्यपीयूष-सरस्यां रागिणां दृशः । मान्त्यः प्राप्य वक्षोज-कुम्भौ प्रीति ययुः पराम् ॥ 449 ॥ यूनां सदीयवैदय लाभुरावति गारः । स्वच्छन्दमदनन्याध-विद्धं न पदमप्यगात् ॥ 450 / / द्वावप्युर्वीपतेः पुत्री, तस्यामासक्तमानसौ ! तौ मिथः कलहायेतां, करिण्या करिणाविव ॥ 451॥ कुर्वाणो कलह नित्य-मत्यन्तोत्रासितत्रपौ । खेदादन्येचुराहय, तौ महीपतिरन्वशात् ॥ 452 ॥ वत्सौ ! किमिदमारब्धं, मलीमसकुलोचितम् । कलहायेत नान्योऽपि, वेश्यार्थे । किमु गन्धवौ ? ॥ 453 / / स्वल्पाऽप्युज्जृम्भते यासु, न प्रेमसलिलार्द्रता । सुखशाखिप्ररोहोऽस्तु, कस्तास्वद्रिशिलास्विन: ॥ 454 ॥ बिलोकन्तेऽन्यमन्यस्य, कण्ठाश्शेष वितन्वते । चित्ते दधति याश्चान्यं, तासु वेश्यासु का रतिः ॥ 455!! यासा काऽप्याता ताव्-याब्द्दानाम्बुवृस्स्त्त्य्ः। वेश्यासु मरुदेश्यासु, तासु रज्येत कः सुधीः ॥ 456 ॥ निर्धनत्वादिपुष्पस्य, नरकादिफलस्य च । मुलं वेश्यैव जानीतं, mhaanysnshaakhinH|| 457 // नित्यमित्यादिभिर्वाक्य-भूभृता बोषितावपि । तौ नितान्तमयुध्येता-मत्यन्तोसिक्तमत्सरौ ॥ 458 ॥ तयोः संरब्धयोरेवं, द्रष्टुं मृत्युमनीश्वरः । विषम विषमास्वाद्य, परलोकं ययौ नृपः ॥ 459 ॥ यत्युर्विपत्तिलोकेन, विक्लवे ते अपि द्रुतम् । विपेदाते तथैवाभि-मन्दिता-शिखिनन्दिते ॥ 460 ॥ बद्धानुरामावत्यन्तं, तस्यां तदपि निखयो । मिथः क्रोधोद्धतौ युद्धा, मृत्यु तावप्यवायतुः । / 461 ॥ इत्थं कुटुम्बसंहारः, स्त्रीनिमित्तोऽभवत् पुरा । अनर्थबीजं राजीव-चक्षुषो हि प्रचक्षते ॥ 462 ॥ वत्सास्तद्वो सिंमना-मेकामेव मृगीरशम् । क्षेमं खलु न पश्यामि, तत एवागतोऽस्म्यहम् ॥ 463 ॥ तत्सर्वैरपि युष्माभि2 अनिनिर्ली। : कुपिनयोः । 3 कमन्दनेत्राः श्रियः ।
Page #143
--------------------------------------------------------------------------
________________ 138 zrIpANDava- caritram // srgH4|| रात्मनः शिवतातिभिः । अनेन समयेनैव, चर्तितव्यमहर्दियम् ॥ 464 ॥ यदा युष्माकमेकस्य, द्रौपदी वासवेश्मनि । कार्य- पाण्डवा तोऽपि तदाऽन्येन, न गन्तव्यं कथंचन ॥ 465 ॥ कथंचिदथ यः कोऽपि, भिनति समयं यदि । वनवासाय गन्तव्य, INI नारदोतेन द्वादशवत्सरीम् ॥ 466 ॥ भुनेमिरमिमा काम-मायतिक्षेमकारिणीम् । अनुमेने मुकुन्दोऽपि, कौन्तेयानां pdeshH। हितेच्छया ॥ 467 ॥ तां वाचमुररीचकु-चिंयमपतेर्मुदा । पाण्डवा अपि को नाम, नात्मनीनाय घावति ॥ 468 ॥ मुनीन्द्रोऽपि यथार्थाभि-राशीमिरभिनन्ध तान् । विकस्तरमनाः स्वैर-मुत्पपात विहायसा ॥ 469 ॥ कामं दृष्यन् हृषीकेशोऽप्युपचारैरनेकशः । पाण्डं पाण्डुतनूजान-प्यापृच्छय द्वारकां ययौ ॥ 470 / / इति समयनिरुद्धकामचाराः, प्रणयप्रवधियः परस्परेण । सैविहितसमस्तकेलिरम्य, गमयन्ति स्म दिनानि पाण्डवेयाः । / 471 / / इति मलधारिश्रीदेवप्रभसूरिरचिते पाण्डवचरिते महाकाव्ये द्रौपदीस्वयंवरवर्णनो नाम चतुर्थः सर्गः ॥ 4 ॥ 1 मालश्रेणिभिः । 2 प्रतिज्ञया । 3 आत्महिताय ।
Page #144
--------------------------------------------------------------------------
________________ atha paJcamaH srgH| अथानुजग्मुषां तेषा-मन्वहं समयं मुनेः । परस्परमभूत् प्रीति-रखण्डा पाण्डुजन्मनाम् ॥ 1 ॥ मनोमिः पञ्चमिस्तेषां, कृतमेकं महन्मनः । तेनैव नियतं ख्याता, महामनस इत्यमी ॥ 2 ॥ अवश्यमेक एवात्मा, तासु मृत्तिषु पञ्चसु । न खल्वेकैव पत्नी स्या-झूयसां पतिदेवता ॥ 3 ॥ अविशेषकृतोपास्तिः, शशिलेखेव शूलिनाम् । निष्कलङ्कच पाञ्चाली, तेपामासीदतिप्रिया ॥ 4 ॥ पतिव्रता न गङ्गाऽपि, हरादम्भोधिमीयुषी । श्रयन्ती हन्त पञ्चापि, द्रौपदी तु पतिव्रता ॥ 5 ॥ पञ्चभ्योऽपि क्रमात् तेम्यः, प्रियेम्यखिजगत्प्रियान् । लोकपालोपमान पञ्च, पाञ्चाली प्रापदात्मजान् ॥ 6 ॥ पाञ्चालीलब्धजन्मत्वात् , पृथग्भिन्नाभिघा अपि । एते पश्चापि पानाला, इति पप्रथिरे भुवि ॥ 7 ॥ सौभ्रात्रं पाण्डपुत्राणां, द्रौपद्याश्च सतीव्रतम् । अवलोकितुकामेव, ततः शरदुपागमत् ॥ 8 ॥ भेजे विप्रोषितप्रावृत्भुजङ्गीविषवल्गिः । औषधीशकरामर्श-दिव वैशद्यमम्बुदैः ॥ 9 ॥ धनोपरोपनिमुनो, ध्वस्तध्वान्तरिपुः shshii। भाति स्म दिग्वधूधिस-नक्षत्रैरवतैरिव ॥ 10 ॥ ननीभूतशिरःपक-मालिकेदारकं बभौ । जनकस्येव जीमूत-कालस्य विरहासहम् ॥ 11 ॥ जिगीषनृपसैन्याच-जोमलिनमम्बरम् । अहसाबमलाः स्मेरा-मोजव्याजाजलाशयाः ॥ 12 ॥ दिशः शरदमायाता, चिरात् 1 चन्द्रकिरणसात् ।
Page #145
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 5 ॥ ॥ 69 ॥ 137 प्रियसखीमिव । आलपन्त्य इवैक्ष्यन्त, सरसैः सारसारवैः ॥ 13 ॥ मेरालैः कमलोचंसाः, सरस्यः पुनराश्रिताः । सेव्यते हि प्रभुः प्रायो, विशदैरपि संपदि ॥ 14 ॥ सससच्छदामोदा, विरेजुर्वनभूमयः । क्रीडत्कामेभसंभूत-दानाम्भः सौरमा इव । / 15 / / संपन्नसर्वसस्यौध-मण्डितां पाण्डुसूनवः । शरदं निर्विशन्ति स्म, शश्वदुद्यानकेलिभिः ॥ 16 ॥ गोचरेऽपैररात्रस्य, निर्गतं बहिरन्यदा । समस्तमभ्यपाहारि, तस्करैः पुरवैनुकम् ॥ 17 ॥ तत्क्षणार्दक्षिणेर्माण- स्तस्करश्रेणिमार्गणैः । भ्रूशक्रस्यैत्य पूचक्र - मन्दिरद्वारि वल्लवाः ॥ 18 ॥ तदीयध्वनिमाकर्ण्य, कर्णयोः क्रकचोपमम् । उज्झांचकार वीभत्सु - निंद्रातन्द्रालुतां क्षणात् ॥ 19 ॥ ततो जीवधनं दस्यु हृतं विज्ञाय तन्मुखात् । शौण्डीरचूडामाणिक्य-मन्तर्जज्वाल फाल्गुनः ॥ 20 ॥ अर्जुनेन प्रजाकार्ये, प्राणानपि जिहासता । तदा समयभेदोऽपि, सानन्दमुररीकृतः ॥ 21 ॥ ततो धनुः सतूणीर-मादातुं फाल्गुनोऽविशत् । वासवेश्मनि कृष्णायाः, क्रोडक्रीडयुधिष्ठिरे ॥ 22 ॥ आदाय विजयस्तस्मा-त्रिजतूणीरकार्मुके । तस्करानुपदं वीरः क्रोधावेशादधावत ॥ 23 ॥ स वीरग्रामणीर्बाणइ रणे निर्जित्य तस्करान् । प्रीत्याऽभिनन्दितः पौर, पुरस्कृत्याऽऽनिनाय गाः ॥24॥ विगाहते स्म गायद्भिस्तद्भुजस्फूर्तिचर्चरीः । गोषैरेत्य वृतः प्रीत्या, नरो नारायणोपैमाम् ॥ 25 ॥ पार्थस्येव यशः साक्षात्, क्षरन्स्यः क्षीरमुज्वलम् । स्वस्ववत्सोत्सुका गावः स्वं स्वं धामोपतस्थिरे ॥ 26 ॥ कश्चिदभ्येत्य बीभत्सो-रादेशादथ पार्थिवम् । कुन्ती - युधिष्ठिरप्रेष्ठ-कुटुम्बोपेतमभ्यधात् ॥ 27 ॥ दिष्ट्या त्वं वर्धसे 1 ईसैः । 2 रात्रिचरमसमये । 3 पारधिना दक्षिणपार्श्वे विद्धो मृगो दक्षिणेर्मोच्यते स प्राणधारणे निराशो भवति तत्सदृशा इमे वलवा: गोपाः । 4 अर्जुनः । 5 प्रतिज्ञाभङ्गः । 6 पमः पमा, पमम् इति प्रतिपाठाः 7 प्रष्ठः मुख्यः । पञ्चपाच लजन्म 1 तस्करह पुरधैनुकं अर्जुनेन प्र्त्याहृत्म्। ॥ 69 ॥
Page #146
--------------------------------------------------------------------------
________________ | देव !, सुजैः पार्थस्य यैस्तव । पुरजीवधनत्राणात् , कीर्तयः सुरमीकृताः ॥ 28 / / पुरद्वारि स्थितो मूले, सहकारमहीरुहः । किं तु विज्ञापयत्येवं, देव ! त्वां कपिकेतनः । / 29 / / अभिधत मुनेरद्य, प्रजार्थे समयो मया । विवेचयन्ति नो किंचित् , कुरुवंश्या हि तत्कृते ॥ 30 ॥ करिष्ये तीर्थयात्रां त-दने द्वादशहायनीम् । ताः प्रमाणीभवन्त्वद्य, गरीयस्यो मुनेगिर्ः॥ 31 / / तन्मे तीर्थाद्रिकान्तार-विहाराय प्रसीदत । अविघ्नं च करिष्यन्ति, युष्मत्पादाः स्थिता हृदि । / 32 ॥ तामाकर्ण्य गिरं दुःख-जननीमवनीपतिः । सपरीवार एव द्रा-जगामोपकपिध्वजम् ॥ 33 ॥ स्वेदमेदस्विनिःश्वासः, करे धृत्वा किरीटिनम् । सोऽवशात् किं त्वयाऽऽरब्धं, वत्स ! विश्वैकवत्सल ! 1 ॥ 34॥ नवे वयसि कोऽयं ते, तीर्थारण्यमनोरथः ? / सुतोपहितभारा हेइ, कुरवो वनवासिनः । / 35 / / तदस्मस्कृत्यमेवैत-जैव त्वं कर्तुमर्हसि । मारे महोशवाझे हि, किमु देम्यो नियम्यते ॥ 36 ॥ सर्वतोऽस्मत्प्रतापाने-वैरिवंशान् दिक्षितः प्रेभञ्जनायते वत्स!, तवैव भुज्विक्र्म्ः॥ 37 ॥ मा गास्ततः क्वचिद्देहि, नेत्रानन्दं चिराय मे । इति जल्पति भृशाले, कुन्ती सावरबोचत ॥ 38 ॥ पितु चमिमां वत्स !, नान्यथाकर्तुमर्हसि । प्रायश्चित्तं गुरूणां हि, वचांसि निखिलैनसाम् ॥ 39 ॥ मामुदश्रुमुखीमेवं, त्यक्तमुत्सहसे कथम् । हा! मम त्वां बिना वत्स!, वत्सरीयति वास्र्ः॥40॥ दाधिकैरथ सार्पिष्का, पायसैरपि पोषितम् । कवं वर्तिप्यते वत्स!, बन्याहापुस्तव ॥ 41 ॥ रुद्धस्पर्शः पुरा छत्रै-नुः seW इवाधुना । तापसर्वामिसारेण, पथि त्वां व्यथयिष्यति ॥ 42 ॥ नवानुरागकल्लोला, स्नुषामिन्दुमुखीमिमाम् । पर्यश्रुलोचनां वत्स ! विहातुं कथमीहसे ॥ 43 ॥ 1 अकथयन् । 2 दमनयोग्यो वत्सत्तरः । / वायुरिवाचरति । 4 देहि ' प्रतिद्वय ।
Page #147
--------------------------------------------------------------------------
________________ भीपाण्डव परित्रम् ॥ सर्मः 5 ॥ ॥ 70 ॥ प्रतिवाभङ्गेऽर्जुनस्य बने । गमनाय प्रार्थनम् । / जनन्यामिति वादिन्या, बन्धुज्येष्ठो युधिष्ठिरः । स्फुरदस्तोकशोकोमि-पीतप्रीतिरभाषत । / 44 / / त्वद्वियोगासही वीर, र पितरौ मावमानय । नातिक्रान्तगुरूणां हि, क्रिया कापि फलेग्रहिः । / 45 ॥ समयोपि मुनेरव, त्वया कोऽयमभिद्यत । अत्याहिते हि साधूना-मतिभूमिर्न पिता ॥ 46 ॥ भिन्न एचायवा तस्य, प्रायश्चित्तमपि स्वया । एताः पौरमवीः किं नु, न प्रत्याहरता कृतम् ॥ 47 ॥ मनसेव न मन्येऽह-मन्तरं वपुषाऽपि ते । आत्मन्यन्त:स्थिते मेदः, समयस्य न चात्मनः ॥ 48 ॥ प्रतिच्चान इवैतां च, वाचमाजातशात्रवीम् । अनुगम्य गिरं दीना, निजगाद वृकोदरः ॥ 49 ॥ गन्तुकामोऽपि मां भ्रातचस्थानाय मानय । हृदयं स्फुटतीवेदं भवद्विरहकातरम् ॥ 50 ॥ यमावप्यूचतुर्भ्रातः, कान्ताराय गते त्वयि । नित्यं विविधकेलीभिः, को हि नौ लालयिष्यति ॥ 51 ॥ अथ स्फुटमषष्टम्य, धैर्य धीमानवोचत । स्वप्रतिश्रुतनिर्वाह-बद्धबुद्धिर्धनंजयः । / 52 ॥ पृथग्जनोचिता हन्त !, केयं कातरताऽध नः 1 / भवन्मनस एवाय-मन्तेवासी पचिर्न तु । / 53 ॥ ममाङ्गीकतनिर्वाह-व्रतचर्यावकीर्णिनः । युष्मानेवायशः कामं, नन्विदं लजयिष्यति ॥ 54 ॥ तदलादनुमन्यध्व-मरण्यगमनाय माम् । सत्याः सन्तु मुनेर्वाचो, ममापि पुरुषव्रतम् । / 55 / / इति सस्नेहमापृच्छच, बीभत्सौ गन्तुमिच्छति । तमस्तान् व्यानशे सर्वान् , दिक्कुआनिव भास्वति । / 56 ॥ अधानम्य कमान्मन्यु-गद्गदाशीगिरो गुरुन् । प्रीत्याऽऽलिङ्गयानुगच्छन्ती, कनीयांसौ न्यवर्तयत् ॥ 57 ॥ अमङ्गल्यधिया वाप-विन्दुपातं निरुन्धती । प्रस्थितं पार्थमभ्येत्य, जगाद दुपदात्मजा ॥ 58 ॥ पुंसां मतीः क्वचि1 अविभयजनके कार्ये । 2 prtishrutN-प्र्तिहा। 3 अवकीर्णी-भङ्गकारकः । 4 मन्युः-शोकः । / 70 /
Page #148
--------------------------------------------------------------------------
________________ धोषि - न्मतयो नातिशेरते । तदप्युदीर्यसे नाथ !, स्वथाऽऽरब्धं न साध्विदम् ॥ 59 ॥ यदियं मन्मनः प्रीतिः, प्रस्थिता पुरतस्तव । गणनाभिर्दिनानां तु धरिष्ये यदि जीवितम् । / 60 / / पन्थानस्तीर्थशैलानां, शिवाः सन्तु तथापि ते । निष्प्रत्युइं वितन्वन्तु सर्वतः कुलदेवताः । / 61 / / अमन् कान्तारमेकाकी, मा भूत् (भूः) कापि प्रमद्वरः । मलीमसानि चेतांसि, साधुष्वपि हि पाप्मनाम् । / 62 / / संचरन् पुरुषान् पश्यत् प्रतिस्थानं नागान्। विद्या: कीर्तीच लक्ष्मीथ, नूतनाः काश्विदर्जये: / / 63 / / तथा किमपि मा कार्षी- श्रमन् देशाननेकशः । यथा नाथ वयं स्याम, वैमनस्य वशंवदाः ॥ 64 ॥ पावितं सुकृतैर्नाना - तीर्थाभिगमजन्मभिः । स्वाम्मुपागतमालिङ्गय, मयाऽऽत्मा पावयिष्यते ॥ 65 ॥ मया ते स्खलितस्वैर-संचारस्य पदे पदे । मा भूत् पुण्यक्रियाविघ्न, इत्यागच्छामि नो समम् ॥ 66 ॥ इति ब्रुवाणां प्रणय-प्रहीभूतान्तराशयाम् । आलिङ्गन्य मुहुरालप्य, वचोभिः स्नेहनिर्भरैः ॥ 67 ॥ अनुव्रजन्तीं दयितामवस्थाप्य कथंचन । प्रतस्थे पुरतः पार्थः, सतूणधृतकार्मुकः ॥ 68 ॥ ( युग्मम् ) आ लोचनपथात् पार्थ, पथिकं सा पौ दृशा । प्रेम्णा सोऽप्यचलन्मन्द मन्दं वलितकंधरः । / 69 / / मन्द्रारघट्टनिर्घोष - शिखण्डिकृतताण्डवान् । माद्यन्मधुत्रतत्रात - झङ्कारमुखरोदरान् ॥70॥ सान्द्रनैकद्रुमच्छाया-निपीततपनातपान् । पश्यन् परिसरारामान् स जगाम शनैः शनैः ॥ 71 ॥ ( युग्मम् ) तीरप्ररोहसानन्द - माकन्दप्रायपादपम् । कूजत्कुररद्दारीत - कपिञ्जलजलाद्विकम् ॥ 72 ॥ तारुण्ये तरणेः क्षोणिमतीत्य कियतीमपि । पार्थः क्षीरोददायाद - माससाद महासर: ॥73 ॥ ( युग्मम् ) तत्राङ्गशौचमाधाय, प्रणिधाय जिनेश्वरम् । 1 मन्द्रः - गम्भीरध्वनिः । 2 द्विकः काकः । 3 क्षीराब्धिसदृशम् ।
Page #149
--------------------------------------------------------------------------
________________ arjunaspa vnvaasH|| pAndama- paritram srvH5|| // 1 // स्या बारकपः केषां, मदे नापाकालसंगीत-निस्तरङ्गा मृगा आहारं सरसस्तैस्तैः, फलौषैः फाल्गुनो व्यधात् ॥ 74 ॥ असङ्गभृङ्गसंगीत-मतिमुक्तकमण्डपम् । सपुष्पतत्पमच्यास्य, स मध्यदिनमस्पगात् । / 75 ॥ इति कामन् क्रमाविष्णु-र्चहुकौतूहला महीम् । विवेश भैरवाभोग-दत्तमोहा महाटवीम् ॥ 76 ॥ केलिहुंकारिणः कापि, क्रूरा हरिणवैरिणः । मृमानुपदिकाः कोप-साटोपा द्वीपिनः क्वचित् । / 77 ॥ काप्यन्योन्यरणारम्भ-प्रहपोत्राश्च पोत्रिणः । तस्यां किमपि न क्षोभ, कुर्वते स्म किरीत्तिन्ः॥ 78 ॥ (युग्मम् ) स्वैरमस्यां च बीभत्सु-रभीगच्छन् पुरः पुरः । गिरि धात्रीशिरोरत्न, रत्नसानुमुदैवत ॥ 79 ॥ यस्य निर्झरझात्कारशब्दाद्वैतैकतार्किकी । हुमैरभ्रंकषैः केषां, मटे नाभपत्यका ? ॥ 80 !! अध्यास्यन्ते स्म तिग्मांशु-मस्तीनामसंस्तुताः । यस्य विद्याधरैविद्या-सिद्धिक्षेत्राणि क्न्द्राः॥ 81 ॥ किंनरीकैलिसंगीत-निस्तरङ्गा मृगा अपि । यस्मिन्नैक्ष्यन्त मोक्षाय, प्राणायामोल्वणा इव ॥82 / / मैः कुसुमितेस्तैस्तै-विलोभितविलोचनः । सब्यसाची गिरौ तस्मि-बारोह कुतूहलात् ॥ 8 ॥ इन्द्रनीलावितद्वारं, शोणसोपानपद्धतिम् । शातकुम्भमयस्तम्भ-कुम्भसंभारभासुरम् । / 84 / / नीरैरनुक्षपं चन्द्र-करण्यतिकरोनवैः । अदेवमातकोन्माद्य-दुद्यानजगतीरहम् ॥ 85 ॥ तत्रोत्फालप्रभाजाल-निपीताहर्पतिद्युति । चन्द्राश्ममयमद्राक्षीदर्जुनो जिनमन्दिरम् । / 86 / / (त्रिभिर्विशेषकर ) शालिनानजदुद्यान-दीपिशाम्भसि र्ह्सा। मेदुरामोदमादाय, तदीयकमलोत्करम् । / 87 / / तस्मिन्नमरनिर्मुक्त-पुष्पप्रकरदन्तुरे । अविक्षत् कौतुकाक्षिप्त-चक्षुः क्षितिपनन्दनः । / 88 ॥ ( युग्मम् ) 1 पोर-किरिमुखाप्रम् । 2 किरयः वराहा इनि यावत् । 3 तर्कशास्त्रसंबन्धिनी । 4 पर्वतस्यासमा भूमिः। 5 सूर्यकिरणानाम् । 6 निस्त्र्न्ग्गा-nishclaaH। शातकुम्भ-सुवर्णम् । 8 अनुरात्रम् । बारोह कुतूहलात् ॥ 8 ॥ 7 ॥
Page #150
--------------------------------------------------------------------------
________________ 142 तत्र प्रदक्षिणीकृत्य, त्रियुगादिजिनेश्वरम् । बद्धरोमाश्चमभ्यर्च्य, म तुष्टावेति तुष्टिमान् । / 89 ॥ जय नाभिकुल्क्स्सीर्-niiraakrnishaakr| जयाशेषजगदुःख-निदाघजलदागम ! 1 ॥ 9 ॥ देव ! संसारकान्तार-पर्यन्तपुरपादपाः । पादास्तव भवक्लान्तिबिच्छेदाय भवन्तु मे । / 9 / / इत्यभिष्टुत्य नामेयं, निकेतं परितोऽपि तत् । विलोक्य कलयामास, बीभत्सुनयनोत्सवम् ॥ 921 ॥ गिरेरधित्यकाराम-रामणीयकलोलुपम् । चक्षुर्विनोदयन् यावत् , पार्थः प्रस्थान्तरं ययौ ॥ 93 / / तावन्मुहुर्मुहुर्मीलिं, खेलयन्त्या पदाम्बुजैः । अङ्गुलीवंदने दैन्यात् , प्रक्षिपन्या मुहुर्मुहुः ॥ 94 ॥ मुहुर्मुर्वितन्त्रत्या, प्रीत्या चाटूनि kottishH। उत्तरीयपटप्रान्त-मारूपन्त्या मुहुर्मुहुः ॥ 95 / / कयाचिद्योषिता रुद्ध-स्वैरचारं पदं पदे । युवानमेकमैत्रिष्ट, गत्वाऽभाषिष्ट चादरात् ॥ 96 ॥ (त्रिमिर्विशेषकम् ) तब प्रसादनप्रवा-मिमामत्यन्तदुःस्विताम् । किं नाम भद्र! कल्याणी, त्वमेत्रमवम- | न्यसे । / 97 ॥ प्ररूदप्रणयं सन्तो, नान्यमप्यवजानते । किं पुनः प्रेमसर्वस्व-विक्लेवामबलां कचित् । / 98 / / एतस्यामाकृतौ शके, न व्यलीकलवं कचिन् । कभ्यता यदि नाकथ्य, तदस्यां कोपकारणम् । / 99 ॥ पाणिसंपुटमावध्य, सोऽभ्यधस धनंजपम् । महती खलु वार्तेयं, पुरस्तात् कस्य कथ्यते ! ॥ 100 ॥ परं विश्वविश्वास्य-मूतः किं गोप्यमस्ति ते । किं तु त्वां कर्तुमिच्छामि, न दुःखौघविमागिनम् ॥ 101 ॥ वीभत्सुरभ्यधाद्भवः, स्खलितव्यं न हि त्व्या। परिज्ञाय कुरून् विश्व-दुःखवायैकदीक्षितान् ॥ 102 ॥ ससौष्ठवं तदाकर्ण्य, वचःस पुनरब्रवीत् । वैतादये दक्षिणण्या-मस्ति रत्नपुरं पुरम ॥ 103 ॥ वैरिदोर्दण्डकण्डति1 अन्यशिखरम् । 2 विक्लवा-व्याकुलाम् ।
Page #151
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 53 ॥ ॥ 72 ॥ वैद्यो विद्याधरेश्वरः । ख्यातश्चन्द्रावतंसारूप-स्तत्र धात्रीभवोऽभवत् । / 104 ॥ पतिव्रतामयं ज्योतिः, सौभाग्यत्रतदेवता । सूर्चेव श्रीरभूत् तस्य, प्रिया कनकसुन्दरी ॥ 105 ॥ वात्सल्यवाहिनीसिन्धु-मणिचूडस्तयोः सुतः । आसीत् कन्दलितानन्दा, नन्दना च प्रभावती ॥ 106 ॥ कुमारः केलिलीलाभिः सोऽतिवाहितशैशवः । पितृभ्यां ग्राहयामास, गुरुभ्यः सकलाः कलाः ॥ 107 ॥ lAvaya'sarasIM पुण्य- तारुण्यवनसानुमान् । चन्द्राननामुपायंस्त चन्द्रापीडसुतामसौ ॥ 108 ॥ दुता प्रभावती साऽपि, कलाकुलनिकेतनम् । हिरण्यपुरनाथाय हेमाङ्गद महीभुजे ॥ 109 ॥ कुलकमागताः सर्वाः पिता विद्याः परेद्यवि । मणिचूडकुमाराय विततार तरस्विने ॥ 110 ॥ तस्मिन्नसिद्धविद्येऽपि साधनकमवेदिनि । सद्यो माद्यैद्रदावेगः, पिता लोकान्तरं ययौ ॥ 111 ॥ कृताभिषेकसंभारः, प्रेक्षमाणः शुभं क्षणम् । न यावत् पदमात्मीयं सोऽध्यासामास पैट्कम् । / 112 / / तावदागत्य दायादः, खेचरानीकिनीवृतः । विद्युद्वेगस्तमाक्रम्य, नगरान्निरवासयत् ॥ 113 ॥ दायादहृतसाम्राज्यं, त्याज्यमेतद्वर्मया । इत्यन्तचिन्तयन् दुःखा-देकाङ्गः सोऽचलत् ततः ॥ 114 ॥ तमन्वगाद्विसृष्टाऽपि प्रसा पितृवेश्मनि । चन्द्रानना प्रिया तस्य, कुलस्त्रीणां व्रतं वदः ॥115 ॥ सोऽस्मिन् पदाभ्यामभ्येत्य, रत्नसानुगिरौ क्रमात् । संसारमरुकल्पद्रु-मद्राक्षीद्वृषभध्वजम् ॥ 116 ॥ पुण्यपाथेयमादाय, नाभिनन्दनदर्शनात् । सांप्रतं सोऽहमिच्छामि, स्वर्लोकपथपान्थताम् ॥ 117 ॥ इयं तु मे प्रिया चन्द्रा-नना प्रणयकातरा । प्राणत्यागाय गच्छन्तं मां रुणद्धि पुनः पुनः ॥ 118 ॥ असौ मन्मृत्युमत्यन्त-मनलंभूष्णुरीक्षितुम् । विहातुमीहते प्राणान् हन्त प्रथममेव हि ॥ 119 ॥ दयां मयि 1 निर्गमितबाल्यावस्थ: / 2 ' लावण्यसारणी ( NIM ) ' प्रतित्रयपाठः तत्र प्रथमा विभक्तिश्चिन्त्या । 3 गदः -याधिः । अर्जुनस्व वनवासः ॥ ॥ 72 ॥
Page #152
--------------------------------------------------------------------------
________________ 44 तदाधाय, पन्धो! संबोध्यतामियम् । येनाखूनाशु मुश्वामि, प्रस्वेऽस्मिन् सार्वकामिके ॥ 12 ॥ ____ अयोजगार गाण्डीवी, भाले ताण्डवयन् ध्रुवौ । कोऽयं मरणनिर्बन्धो, बान्धवे मयि सत्यपि ? / / 121 ॥ अपि देवेन्द्रदेशीय-मागणवैरिणं रणे । निहत्य वितराम्येप, पैतृकी ते पुनः श्रियम् ॥ 122 / / अवैधव्याध्वरे नित्य-दीक्षितेयं मृगेक्स्स्न्ना। चिरं त्वदासङ्गेन, दत्तानन्दा च नन्दतु ॥ 123 / / बभाण मणिचूडोऽथ, भ्रातरस्यास्तवाकृतेः । असाध्य नाम नास्त्येव, स्वाराज्यमपि तेऽन्तिके ॥ 124 ॥ किं तु व्योमाङ्गणस्वैर-संचाराः खेचराः खलु । अक्यन्ते ते पराजेतुं, न विद्यैश्वर्यवजितैः ॥ 125 ॥ ततोऽनवद्य ! मे विद्यास्त्वं गृहाण यथाविधि । साधिताशेषविद्यस्य, द्विषनीषजयः स ते । / 126 ॥ तासां सत्वैकसाध्याना, विद्यानां च त्वमास्पदम् । वाहिनीनां हि सर्वासा-माघारो वारिधिः परम् । / 127 ॥ विलुमसत्वतत्त्वस्य, शात्रवैः समराङ्गणे । नाधुना साधने तासां, मम तु क्रमते मतिः । / 128 ॥ सोभिधायेति निर्बन्धा-दाक्षिण्यक्षीरनीरः । अनिच्छतोऽपि बीभत्सो-विद्यास्तास्ताः प्रदत्तवान् । / 129 / / विज्ञायाध विधि विज्ञ-प्रामणीर्मणिचूडतः । तासां क्रमादुपास्त, साधनाय धनंजयः । / 130 ॥ स्नानक्रियां वितन्वानः, शश्वत् कासारवारिणि । विघाय विधिवत् सर्वां, पूर्व सेवां महामनाः । / 131 ॥ वशी निविविशे सोऽथ, पश्यन् सिद्धिं करस्थिताम् । तस्यैव भूभृतः कापि, कन्दरामन्दिरोदरे ॥ 132 / / (युग्मम् ) बभूव सर्वकर्माणः, स एवोसरसाधकः । विद्याधरकुमारोऽस्य, दूरावस्थापितप्रियः । / 133 / / बद्धपद्मासनो नासा-पान्तविश्रान्तलोचनः । पार्थः पाण्मासिकं जाप्य-विधि1 'देवेन्द्रदेशीय' इति प्रनित्रयपाठः साधुः देवेन्द्रसदृशं वैरिणमिति योगः । 2 स्वर्गराज्यम् । 3 आरभत । 4 सर्वकर्मममर्थः ।
Page #153
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ सर्गः 5 ॥ / / 73 / / मारब्धवान् सुवीः ॥ 134 ॥ तस्मिन मनागसंपूर्ण निर्माणे जायकर्मणि । आविर्वभूवुः क्रव्यादा, व्यादाय मुखमुल्बणम् ॥ 135 ॥ मांसखण्डानि वन्तः स्वादयन्तोऽगासवम् । सागृहासमटीकेन्त, साटोपाः केऽपि तत्पुरः ॥ 136 ॥ कर्तिकामिः पुरस्तस्य, दारं दारं शवोदरम् । चित्राभिरन्त्रमालाभिः केऽपि हारं वितेनिरे ॥ 137 ॥ केचित्तुङ्गमातङ्ग-रूपाः कोपान्चचेतसः । तत्संमुखमधादन्त, दन्तक्रीडाविधित्सया ॥ 138 ॥ केऽपि कण्ठीरवीभूय, भूयोभूयस्तलं भुवः घोरक्ष्वेडारवा रौद्रैः, पुच्छाघातैरताडयन् ॥ 139 ॥ विसङ्कटस्फुटाभोगा, भुजङ्गमवपुर्भुतः । भोगैरावेष्टयामासु-राविष्टाः केऽपि तद्वपुः ॥ 140 ॥ कदाऽप्यागत्य केऽप्यूचु-स्वानयनहेतवे । कुरूणामग्रणीर्देवः, स्नेहेन प्रजिघाय नः ॥ 141 ॥ केचिदम्यधुरम्येत्य त्वदीयविरहातुरा । नित्यमभ्रूणि मुञ्चन्ती, कुन्ती निर्मम । ताम्यति । / 142 ॥ ऊचुः केचिदपि स्वमे, त्वदालिङ्गनमङ्गलम् । प्राप्य पश्चादपश्यन्ती, कृष्णा व विद्यतेतमाम् ॥ 142 ॥ इत्याद्युपद्रवैस्तैस्तैः कोटिशः पिशिताशिनाम् । प्रतीपैरप्रतीयैश्व, चकम्पे न कपिध्वजः ॥ 144 ॥ विधौ पाण्मासिके तस्मिन् परिपूर्तिमुपेयुधि । ध्यानासीनस्य तस्थाविरासीत् काऽपि सुराङ्गना ॥ 145 ॥ साऽब्रवीन्नन्वितो दृष्टि - विष्टपाश्रय ! दीयनाम् । देव्यो विज्ञापयन्त्यष्टौ त्वां प्रज्ञप्तिपुरःसराः ॥ 146 ॥ लोकाद्भुतैर्भवत्सन्ध-चेष्टितैस्तो पिता वयम् । अन्तर्विचिन्त्य तद् ब्रूहि किं नाम तव कुर्महे ? ॥ 147 ॥ अयोन्मील्य दशौ सत्यं, तदे (द) बेत्यार्जुनोऽभ्यधात् । कुमारमणिचूडोऽयं, भगवत्यनुगृह्यताम् ॥ 148 ॥ सा विहस्य पुनः ग्राह, परोपकृतिकर्मठ ! / नन्देतदेव ते सच्वं देवतावोषहेतवे । / 149 / / किं तु क्रमोऽयमस्माक माराध्यति य एव नः । कामं तस्यैव तुभ्यामो, 1 रुधिरमथम् । 2 अचरन् । 3 मांसाशिनां राक्षसानाम् । अर्जुनस्य विद्या साधनम् ॥ ॥ 73 ॥
Page #154
--------------------------------------------------------------------------
________________ नापरस्य कदाचन ॥ 150 ॥ तवास्मिन्नपि चेतश्चे-दुपकारतरङ्गितम् । तदस्य तोषमेष्यामः, सकदाराधनादपि ॥ 151 ॥ ततः किरीटिना काम, भवत्वेवमितीरिते । सानीर्माणमृगीचच-न्तर्धानभुपागमत् । / 152 ॥ चाचं जय जयेत्यु-कचरन्ती कृतानतिः । क्षणादाविरभूत् तस्य, त्रियेचरचम पुरः ॥ 153 ॥ नेत्रकोणेन कौन्तेय !, सप्रसादमुदीक्ष्यताम् । स्मृतिमात्रादुपस्थेयं, भूयोऽपीति विसृष्टवान् ॥ 154 ॥ मणिचूडस्तदालोक्य, कलितोत्साहसाहसः । विद्याः सापयितुं जिष्णो-निदेशादुपचक्रमे ॥ 155 / / स्वल्पैरेव दिनैः पार्थे, स्वयम्मुत्तरसाधके । विद्यास्तस्यामवन् सर्वा, निर्विघ्नं निवृत्तयः ॥ 156 ॥ ___अथोद्यत्किङ्किणीकाण-झणत्कारिदिगन्तरम् । मूर्छितार्कच्छविस्वर्ण-पताकाशतभूषितम् ॥ 157 ॥ विद्युदुद्दथोतसध्रीचीमैरीचीः परितः किरत् । विमानद्वयमाकासा-मणीमयमत्रातरत् ॥ 158 ॥ (युग्मम् ) ततोऽवतीय पर्याय-वर्जमूर्जस्वलद्युतः । पार्थ च मणिचूड च, प्रणेमुव्योमचारिणः ॥ 159 ॥ तदात्वमङ्गमर्त्य, दिव्यैरुद्वर्तनस्तयोः । सपांचक्रिरे केचित्, कबोष्णैर्गन्धवारिभिः ॥ 16 ॥ गोशीर्षचन्दनक्षोदै-विलिप्यानंवलेपिनः । वावुमौ रभसा केचि-दिव्यवासांस्यवासयन् ॥ 16 ॥ हार्कुन्न्द्द्ल्केयूर्-किरीत्त्क्त्त्कादिभिः। माणिक्यखचितैः केचि-दूषणैस्तावभूषयन् ॥ 162 ॥ कैश्चिद्वारिमराभुन-नूतनाम्भोदसोदरम् । तयोरुपरि मायूर-मातपत्रमधार्यत ॥ 163 ॥ अनेकप्रहतातोद्य-वेणुवीणालयानुगम् । पुरः सङ्गीतमातेनुस्तयोविद्याधराङ्गनाः । / 164 ॥ तयोनिःसीमसवश्री-प्रशस्तिश्शिदावरम् । अकठोरगिरः पेतुः, पुरः खेच्र्ब्न्दिन्ः॥165॥ 1 देवाना। 2 विद्याधरसेना । 3 आगन्तव्यम् । 4 वशवर्तिन्यः । 5 अनुक्रमं वर्जयित्वा । 6 तदात्वं-तत्कालम् । | - अगर्विष्ठा नम्रा इति यावन ।
Page #155
--------------------------------------------------------------------------
________________ भीपाण्डव चरित्रम् ॥ सर्गः 5 ॥ ॥ 74 / 147' चन्द्राननामथादाय, भेरीभाकारडम्बरैः । हयौपहेषितेदन्ति-वृहितैर्भटगर्जितः ॥ 166 ॥ नमो विभिन्मुना सेन्य-सं- मणिचूटभारेण नभःसदाम् । तावुभौ द्राक् प्रतस्थाते, विजयागिरि प्रति ॥ 167 / / (युग्मम् ) प्रभापल्लवितैः क्षुद्र-विमानैः परिवा |स्य विद्यारिते । चक्रतुस्तद्विमाने द्या-मपरार्केन्दुतारकाम् । / 168 ॥ तो बाहुवीर्याद्वैतादयौ, वैतात्यगिरिमूर्धनि । बलोमिदुर्घरौ साध्न्म्। रत्न-पुरद्वारमुपेयतुः ॥ 169 / / तत्रात्रासमावासान् , परिगृय ध्न्ण्ज्य्ः। क्षणेन प्राहिणोद् दूत, विद्युद्वेगाय वाग्मिनम् IN विद्युद्धेमो॥ 170 ॥ स विद्युद्वेगमभ्येत्य, कृतावष्टम्भमभ्यधान् । जल्पति त्वामनल्पउजा, मध्यमः पान्न्द्द्वोऽर्जुन्ः॥171॥ मदीय परि द्वयोर्गसुहृदश्चन्द्रा-वतंसतनुजन्मनः । अपय श्रियमागत्य, मार्गणा मार्गयन्ति मे ॥ 172 ॥ नो चेदमी पुरस्तावत्, कलान्तरपदे शिरः । भवदीयं ग्रहीष्यन्ति, ततोऽनु सुहृदः श्रियम् । / 173 / लनिशम्य मनः गगाह स. कोपागमविष्णुधीः । भूमिगो मनम् ॥ चरकीटोऽय-मरे ! को नाम सोर्जुनः ? ॥ 174 ॥ द्रुममेवाजुनं विनः, सचेत् kshcidihaagtH। तस्योच्छेदाय जागर्ति, सैष कौक्षेयको मम ॥ 175 ॥ महोऊर्यानलस्याद्य, मणिचूडं दिक्स्सित्ः। भविष्यति ध्रुवं सोऽय-मर्जुनः प्रथमेन्धनम् । ॥ 176 ॥ तदरे ! सत्वरं गत्वा, बेहि त्वं निजमर्जुनम् । अयमायात एवास्मि, रणाय प्रगुणो भव ॥ 177 ॥ इत्युदीर्य स दोर्वीर्य-गर्वचरितमानसः । अनभिन्नातदैन्यानि, सैन्यानि समवर्मयत् ॥ 178 / / दूनोऽपि वाग्निकारं त-मागत्याऽऽख्यत् किरीत्तेने। रिपोरनात्मनीनेन, तेनाभूत सोऽपि म्स्मित्ः॥179॥ पार्थोऽपि नातिसंरम्भा-दनीकं समनीनहत् । / मृगोच्छेदेऽपि कि कामं, सिंहः संरम्मते क्वचित् ॥ 180 ॥ विद्युद्वेगोज्य निर्गत्य, नगरात् पृतनाभरैः । क्षणादरौत्सीहीभत्सु, 1 भयरहितं यथा तथा । 2 वाणाः । 3 वाचाऽपमानम् । 4 आत्मनोऽहितेन । / / 74 ॥
Page #156
--------------------------------------------------------------------------
________________ 148 घनैरिव रविं नभः । / 181 / / साक्षेपः प्रतिचिक्षेप, पार्थाकस्तान् सुदुःसहैः । आदायेर्षमिवेष्वासं मार्गणैः किरणैरिव ॥ 182 ॥ ततः कार्मुकमारोप्य, रोषात् कोपारुणेक्षणः । खेचरः स्वयमारेभे, बीभत्सुममिवर्षितुम् ॥ 183 ॥ ववर्ष शरधाराभि-रब्दवत् स यथा यथा । प्रकर्षमगमल्लक्ष्मी - रर्जुनस्य तथा तथा ॥ 184 ॥ पाण्डवेयस्य दोर्दण्ड - चण्डिमानं विलोकयन् । भीतचेतास्ततः सोऽभूदितिकर्तव्यविक्लवः ॥ 185 ॥ काममुन्धातुकामोऽपि मणिचूडो रणाङ्गणे । जिष्णोः सर्वरिपूञ्जिष्णोर्न लेवरं कचित् ॥ 186 / / वीरव्रतविपर्यास-संपतृणलाघत्रः । पक्षवातैरित्र क्षिप्तः, कापि कौन्तेयपत्रिणाम् । / 187 ॥ विशुद्वेगो रणक्षणैः पलायामास रंहसा । संवर्तमारुतावर्ते कियद्दीयः प्रदीप्यते ॥ 188 ॥ प्राणत्राणाय संभूय, बीभत्सुमभयंकरम् । आगत्य विगलन्द व मानेचच ॥ 189 ॥ मणिचूडं पुरस्कृत्य, विजयो विजयोजितः । पुरं विवेश पौराणां, मनश्चानन्दमेदुरम् ॥ 190 ॥ प्रविश्य तत्र धात्रीश घानि सत्यप्रतिश्रवः । मणिचूडं पदे सद्यः सोऽभ्यषिञ्चत पैतृके ॥ 191 / / स प्राप्य पुनरात्मीयां, संपदं संमदप्रपाम् । चकाशेऽधिकमम्भोद-मुक्तरांकामृगाङ्कवत् ॥ 192 ॥ तैस्तैस्तद्भक्तिकल्लोलैः, प्रथमानैः पृथासुतः । बहून्मुहूर्तवत् तत्र, त्रासरानत्यवाहयत् ॥ 193 / / मणिचूडमथान्येद्यु- र्मन्युवधर्भुलोचनम् । आपपृच्छेऽप्यनिच्छन्तं पार्थस्तीर्थदिदृक्षया ॥ 194 ॥ ततो विमानमारुझ, रोगणुधर्मधीः । एर्न सेनाभिरस्पृष्ट-मष्टापदगिरिं ययौ ॥ 195 ॥ भगवानादितीर्थशो, यत्र पत्रलभूरुहि । चिरं 1 आश्विनमासम् । 2 मानरहितं यथा तथा । 3 हर्षस्य प्रपारूपाम् । 4 राकामृगाङ्कः- पूर्णिमाचन्द्रः । 5 मन्युः शोकः । 6 समूहैः ।
Page #157
--------------------------------------------------------------------------
________________ आण श्रीपाड-N विश्रान्तिमातेने, निर्वाणनगराध्वगः ॥ 196 / / किंनरीः कान्त केलीषु, तमस्तोमाभिलाषिणीः1 खेदयन्ति सदोहयोता, य्स्य्। | विद्युद्वेग चरित्रम् ॥ काचनकन्दराः ॥ 197 ॥ नामेयदर्शिनः काम्य-कन्दरोधानखेलिनः । स्वर्गिवर्गस्य भाग्यानां, जन्मभूर्भोगभृश्च यः जित्वा म्स्र्म्ः5॥ ॥ 198 ॥ तस्मिन् पवितुमात्मान-मायातस्तोयदैरिव । आनीलबहलन्छायः, काननैः परिवेष्टितम् । / 199 ॥ लीलावापी. |णिचूडस्य 75 ॥ bhirmyst-क्स्सीरोद्क्स्सीर्केलिभिः। स्मेरदम्भोजखण्डाभि-मण्डितोपान्तभूतलम् ॥ 10 ॥ ददर्शदनान्मृष्ट-निःशेषजनकन्मपम् । राज्यामिप्रासादमादिनाथस्य, पार्थों भरनकारितम् ॥ 201 ॥ (त्रिभिर्विशेषकम् ) सपरीवार एवायं, राजीववनराजिनि । दीपिका- कस्बा वारिणि स्नान-माततान ततः सुधीः ॥ 202 / / हेमाम्भोजतनीदिव्य-शाविनां कुसुमानि च । अथारचाययांचक्रे, परिवारनभश्चरैः । / 203 ॥ धीमानवस्त पर्यस्त-दुग्धोदलहरीमदे । स धौनवाससी दिव्ये, निज मन इवामले ॥ 204 ॥ सर्वस्वगि 1 पदं gtH॥ गणाकोणे, सर्वाश्चर्यनिकेतने । मर्वरत्नमये तस्मिन् , स रिवेश जिनौकसि ॥ 205 ॥ यथाविधि सुधीस्तिस्रः, कृतपूर्वी प्र्द्क्स्सिन्नाः। समाहितमनाः सोऽय-मानर्च वृषलाग्छनम् ॥ 206 / / मृदङ्गपणवादीनि, रचितोचण्डताण्डवाः । स्वच्छन्द बादयामासु-रातोद्यानि नभश्चराः ॥ 207 ॥ खेचरेषु क्षणानीचैः, कलसंगीतशालिषु । अथाभिष्टोतुमारेभे, नाभेयं जिनमर्जुनः ॥ 208 ॥ देव ! दुःखाग्निनिर्दग्ध-जगन्पीयूषवारिद ! / फलेग्रहि विलोक्य त्वां, नेत्रनिर्माणमध मे ॥ 209 / / तद्भाग्यमपि भूयोमि-र्भाग्यरेवोपलभ्यते । येन त्वं दयसे देव !, शेवधिः शिवसंपदाम् । / 210 ॥ स्वामिन् पुरातनैर्भाग्यै। बभूव तब दर्शनम् । त्वदर्शनभवैर्भावि, यत्तु किं तस्य कथ्यते ॥ 211 ॥ कृतस्तुतिरिति प्रह-चेताः श्वेताश्ववाहनः । 1 उन्मुष्ट्र-ध्वस्तम् । 2 ततिः-श्रेणिः । 3 पर्यदधात् । 5 पर्यस्तः-निरस्तः । 5 अर्जुनः ।
Page #158
--------------------------------------------------------------------------
________________ 5 नमस्पति स्म नाभेय-मवनिन्यस्तमस्तकः ॥ 212 ॥ प्रत्येकं स्वस्वसंस्थान-मानवदिशालिनः । नमश्रकार तीधान् , त्रयोविंशतिमप्यसौ ॥ 213 ॥ भ्रश्यद्भवभ्रमीसादः, प्रासादकमनीयताम् । निर्गत्यालोकयलाषा, kurvan bhrtsNpdH|| 214 // मूर्त धर्ममिव ज्ञानज्योतिर्विश्वतमोपहम् । चारणं मुनिमेकान्त-लीनमेकं ददर्श स्ः॥ 215 ॥ युग्मम् । / सोऽभिवन्द्य तमानन्दा-दुपविश्य तदन्तिके । भवाम्भोधितरीकल्पा-मोषीद्धर्मदेशनाम् । / 216 / / धर्मोऽयं यैः श्रियो रथा-कोविदः सौविदः कृत्ः। चिराय ते भजन्त्येता-मखण्डितसतीव्रताम् । / 217 / / जगद्भयंकरः स्मेर-मुखः संसारकेसरी । धर्मद्रुमाधिरूढाना, यदि न प्रभवत्यसौ ॥ 218 ॥ सिच्यन्ते धर्मकुल्याभि-क्तिशर्ममहीरुहः । तासां तटवणायन्ते, सुरासुरनरश्रियः ॥ 219 / / अयं च निर्ममे धर्मस्तथा प्रारजन्मान त्वया । निःशेषभुवनोर्जस्वी, यथेदानीमजायथाः । / 220 ॥ इदं च जगदाधाप, दोस्तम्भैरकुतोभयम् । भविव्यसि मवेऽत्रैब, मोक्षलक्ष्मीस्वयंवर ॥ 221 ॥ इत्याकर्ण्य गिरं कर्ण-कीर्णपीयूषविग्रुपम् । आनन्दाम्भोधिनिर्मग्न-मन्तरात्मानमुद्वहन् ॥ 222 / / मुनिमानम्य तं मौलि-लालितातिसरोरुहः ( हम् ) / विमानेन ततः पार्थः, प्रतस्थे मरुता पथा ॥ 223 ॥ (युग्मम् ) शिवश्रीदससंकेतः, संमेतप्रभृतिष्वसौ । तीर्थेष्ववन्दत ध्वस्त-समस्तवृजिनाजिनान् ॥ 224 ॥ अतीत्य तीर्थसेवाभिः, सोऽथ द्वादशहायनीम् । प्रत्यचालीचिरोत्कण्ठा-विहस्तो हस्तिनापुरम् ॥ 225 ॥ पृथुकीर्तिः । / पृथासूनुर्गच्छन् गगनवर्मना । आक्रन्दमिश्रमौषी-दघस्तात्तुमुलध्वनिम् ॥ 226 ॥ स वीरः मपदि प्रैषीत , त्दानुप्दिकी। 1 सादः-स्वेदः । 2 अन्तःपुररक्षकः । 3 धर्मकुल्यानाम् । 5 संकेत-संमेत' इति एकप्रतिपाठः साधुः । 5 वृजिनं - म्वम । / /
Page #159
--------------------------------------------------------------------------
________________ श्री पाण्डव चरित्रम् ॥ सर्गः 5 ॥ ॥ 76 ॥ दृशम् । ईक्षांचक्रे च शोकाते - लोकसंकुलितं वनम् ॥ 227 ॥ खेचरं केसरं नाम, तस्योदन्तं स वेदितुम् । प्राहिणोद् करुणावेश्म, गत्वाऽभ्येत्य च सोऽभ्यधात् । / 228 ॥ हिरण्यपुरमित्यस्ति, पुरमिन्द्रपुरोपमम् । स्वामिंस्तस्मिन्नरिग्राम - गदो हेमाङ्गदो नृपः ॥ 229 ॥ प्रेयसी तस्य निःशेप - सतीसीमन्तमौक्तिकम् । देहद्युतिजितस्वर्ण प्रभासंपत् प्रभावती ॥ 230 ॥ तामद्य यामिनीशेषे, चन्द्रशालाऽधिशायिनीम् । कैलविङ्कमिव श्येनः कोऽप्यकस्मादपाहरत् ॥ 231 ॥ आर्यपुत्रार्यपुत्रेति, तदीयकरुणध्वनिः । समं हृदयशोकेन, राजानमजजागरत् ॥ 232 ॥ भ्रुकुटीभीषणः कर्षन्, कृपाणपातयः । दाने सूर ! ति तिष्ठेति विन् ॥ 233॥ अपश्यंथ पुरः किंचिद्वावित्वा किमतीं ध्रुवम् । फालच्युत इव द्वीपी, तस्थौ दोःस्थाम निवेदन् ॥ 234 ॥ ततो रिषुमपाक्रतुं प्रत्याहर्तुं च वल्लभाम् । तेन संवर्मयांचक्रे चक्रं शक्रसमश्रिया । / 235 / / ततः कुतोऽप्यविज्ञान- दयितादस्यु पद्धतिः । किंकर्तव्यविमूढात्मा, स तस्थौ पृथिवीपतिः । / 236 / / स्त्रीजातिस्नेहसंक्रान्त-दुःखेवाथ निशीथिनी । जगाम तां धराधीश- प्रेयसीमनुधाविता ॥ 237 ॥ तत्याज राजलोकस्य, हृदयेष्विव सर्वतः । संक्रान्तः क्षणदाध्वान्तो, रोदसीकन्दरोदरम् ॥ 238 ॥ प्रियापहारिणं हन्तुमुद्यतस्य महीपतेः । प्रतिग्रहमिवाधातु-मघावत पतिस्त्वियाम् ॥ 239 ॥ तस्याः शिथिलधम्मिल्ल-माल्यश्रेणि निपेतुषीम् । करदर्शयन् भास्वान्, कृपयेवादनीपतेः ॥ 240 ॥ चचाल पृथिवीपाल - स्तया कुसुमलेखया । दर्शिताध्या चमूध्यान मह 1 शत्रुसमूहे व्याधिरूपः । 2 चटकाम् । 3 ' निर्विदन् ' - निन्दन् इत्येकप्रतिपाठः साधुः । 4 पद्धतिः मार्गः । 5 स्वीकारंसाहाय्यमिति यावत् । ---*-*-* अर्जुनस्य हस्तिनापुरे गमनम् । मार्गे खेच रस्य मी लनम् । / ॥ 76 ॥
Page #160
--------------------------------------------------------------------------
________________ कुर्विमरिदिशाम् । / 241 / इयती सुवमायातः, म पुष्पश्रेषिमाश्रयन् । अभाग्यस्य निधिश्रीवत् , तस्यादृश्यात्र साऽप्यभूत् । ॥ 24 ॥ तस्मिनस्तोकझोकार्ति-विक्लवे विफलक्रियम् । कान्दिशीकं ततोऽनीक, भ्राम्यतीदमितस्ततः । / 243 ॥ सुदुःश्रवामुपश्रुत्य, केसरस्पेति मारतीम् । कपिकेतुः किमप्यन्त-चिन्तयनिदमनचीत् । / 244 / / हिरण्यपुरभूपालहेमाङ्गदसमिणी । प्रभावती न खल्वेषा, मणिचूडस्य सोदरा ॥ 245 ॥ हन्त स्वसा ममैवेय-मपरा वाऽस्तु साऽपि मे । कपालोननु सोदर्या, वार्या व्यसनवारिधेः ॥ 246 ॥ तद्याहि महि राजानं, मा स्म खेदं वृथा कृथाः । अर्जुनः पाण्डवेयोऽयमाहर्ता तब गेहिनीम् । / 247 ॥ जानीहि हत एवाय-मिदानीमहितस्तव । तिग्मधुतेः परित्रस्त-स्तमास्तोमः कलीयते ! ॥ 248 ॥ क्षणं तद्भवताऽत्रैव, स्थेयमभ्यवसायिना । इत्युदीर्य पुनर्जिष्णुः, प्रेषयामास केसरम् ॥ 249 ॥ सोऽपि प्रियावियोगाति-प्रतप्ताय म्हीभुजे। कथयित्वा यथादिष्ट-सपार्जुनमुपागमत् ॥ 250 ॥ किंवदन्ती प्रभावत्याः, सा~ संविध विधया । व्योमाध्वना दवावेऽथ, क्रोधामातः कपिध्वजः । / 251 ॥ धनुर्धरकधौरेये, विधाविस्फूर्जितोर्जिते । प्रियोपलम्मे संभाव्य, जिष्णो नाग्रेऽममन्नृपः । / 252 ॥ अथ केऽप्यनकान्तारे, गत्वा हदयपीडया । भूवल्लभममाषन्त, प्रत्यागत्य तुरहित्याः ॥ 253 ॥ दिष्टया त्वं वर्षसे देव, समित्यागम्यतां पुरः । अस्ति प्रभावती देवी, कुर्वाणा कुसुमोषयम् । / 254 / / संपमहदयाश्वासः, सोऽथ त्वरितमभ्यमात् । मनोमीटे हि नेदिष्ठे, को न घावति वस्तुनि ॥ 255 ॥ पुरः प्रमावती देवी-मपश्यत् काश्यपीधकः । परं चानन्दसंदोह, 1 थाम् । 2 मात्वा । 3 समीपस्थे ।
Page #161
--------------------------------------------------------------------------
________________ arjunena mIpADava- caritram // srgH5|| shudi| gAite स्मान्तरात्मना ॥ 256 ॥ प्रस्तौति प्रणयालापं, यावदम्येल्प भूपतिः । अकस्माद्दन्दशूकस्ता-मदशनावदुत्तमः ॥ 297 / आर्यपुत्रायधुपाई. या दुधात्मनाऽहिना । इति प्रलापवाचाला. बाला मूलिताममात् । / 258 ॥ ततः क्षितिपतिः क्षोमा दवधीरितधीरिमा । क्रन्दन् विपागदंकारा-अवादाह्वास्त विठ्ठलः । / 259 ॥ यावत् किंचिदुपक्रान्तं, प्रचण्डैराहि। तुन्न्द्दिकैः। तावत् देषामचैतन्यं, पश्यतामेव साऽम्पमात् ॥ 260 ॥ क्षणप्रीतस्य राज्ञोऽथ, शोकः शतगुणोऽभवन् । कृतविन्यातदीपस्य, वमो हि बहुलायते । / 261 ॥ ततो विस्वस्तधम्मिल्लः, धिप्रक्षौमो लुठभुजः । निमीलिताक्षो मुर्छाल:, क्ष्मापालःक्ष्मातलेऽपतत् । / 262 ॥ अथ द्विगुणशोकस्य, कोकस्येव दिनात्य्ये। लोकस्य दूरमुत्तस्थु-राक्रन्दध्वनयोऽधिकाः । ॥ 263 ॥ वीजितः परिवारेण, बनान्तकदलीदलैः । कथंचिद् कलयामास, चैतन्यमवनीपतिः । / 264 / / ततः प्रियतमा प्रीत्या, कुर्वन्नुत्सनसकिनीम् । रोदयनटबीसवान , विललापेति भूपतिः । / 265 ॥ हन्त ! हेमाङ्गदे पातः !, कुतोऽपि कपितोऽसि चेत् । ततः ग्रंथममस्यैव, प्राणान् हरसि किन हि ? ॥ 266 ॥ प्राणेश्वमिमुध्यां वा, सत्या हर्तुमनीश्वरः । मन्ये पूर्व तदेतस्या, जीवितव्यमपाहरः । / 267 / / देवि ! बुध्यस्व बुध्यस्त, दीनो अल्पत्ययं जनः । किंकरं न कदाचिन्मां-ज्वमवज्ञातपूर्विधी । / 268 / / कोपश्चत कोऽपि ते किंचि- समागः स्मराम्यहम् । | पुरावधीस्तिश्चास्मि, नापराधशतैरपि ॥ 269 ॥ किं नाम तदकाण्डेऽपि, न पश्यसि दृशाऽपि माम् । आसतां भवदुद्दाम-प्रेम। पल्लविता गिरः ॥ 270 / / परं निरनुरोधाऽसि, मयि स्वं न कदाचन । किं त्वेतसे हर प्राणान्, देवमेवापराध्यति । / 271 ॥ 1 'प्रीणाति प्रणयालापैः' इत्येकप्रतिपाठः । 2 प्रथममस्या मे' प्रत्यन्तरपाठोऽपि साधुः । 3 अपराधम् । 4 अन्नुकूला। ॥ 77 ॥
Page #162
--------------------------------------------------------------------------
________________ 14 / ममाप्यमीमिः किं प्राम-स्त्वद्वियोगमलीमसैः । वैङ्गिको मृगाहोऽपि, कौमुदीरेचितः सताम् । / 272 ॥ भूपालमतिवाचालमित्यादिपरिदेवितैः । काममुअच्छमानं च, जीवितान्ताय कर्मणे । / 273 ॥ पौरामात्यादयः पाद्-पीत्थाऽऽत्थित्मौल्य्ः। मुहुः प्रसादयामासुः, साश्रुनबममृत्यवे । / 274 / / (युग्मम् ) ततो विदन्निदं भूमि-विडोजस्त्वं विडम्बनाम् । जानञ्जीवितमप्येत-दापदं च पदे पदे । / 275 ॥ प्रेयसीविप्रयोगातः, प्रकाममवमन्य तान् । चितामासूत्रयामास, मेदिनीपतिरात्मने ॥ 276 / / युग्मम् ॥ नतः पताकिनीलोकः, समस्तोऽपि पृथक् । पृथक् । निर्ममेऽनुमहीपालं, देहत्यागोचिताश्चिताः ॥ 277 / / अर्धमुरिक्षप्य धर्माशो-रर्थियोऽर्थ वितीर्य च । प्रदक्षिणयति स्माग्नि, चित्यमौचित्यविन्नृपः । / 278 ॥ चितामध्यं ततो लोके, हाकारमुखरानने । प्रियामुत्सङ्गमारोप्य, विशति स्म विक्षापतिः ॥ 279 ॥ अपरोऽपि म्हीपाल्-prsaadvivshaashyH| अन्तश्चितं चमृलोकः, प्रवेष्टुमुपचक्रमे । / 280 चितासमार्चिषि ज्वाला, यावद्भपस्य नोदगुः । तावत् सह प्रभावत्या, पार्थोऽभ्यागाचमोऽध्वना । / 281 ॥ बिभ्राणं नवसंवर्त-पुष्करावर्तविश्रमम् । व्याप्तान्तरिक्षमद्राक्षी-मस्तोमं कपिध्वजः ॥ 282 / / भुश्राव दुःश्रवाः सैन्य-लोकाक्रन्दगिरोड जुन्ः। विश्राणयन्तीरभूणि, वनान्तर्वयसामपि । / 283 ॥ स्वकीयैरिव विध्याय-मानाः शोकाचवारिभिः । धूमायमानाः सोऽपश्यत् , कोटिशो रचिताश्रिताः ॥ 284 ॥ समयश्रुजलोत्पीडैः, कश्चिदर्याञ्जलिं बनः । वेरुदस्पन्नुत्पश्यः, फाल्गुनेन विलोकितः ॥ 285 ॥ 1 बिरागवान-कान्तिरहित इत्यर्थः । 2 ज्योत्सारहितः । 3 पौरामात्यादीन । 1 सेनाजनः । 5 चितासंचन्धिर्न व्हि। 6 चिताम्नौ। 7 वनमध्यपरिणाम ।
Page #163
--------------------------------------------------------------------------
________________ श्रीपाण्डवचरित्रम् ॥ सर्गः 5 ॥ ॥ 78 ॥ जानन् जलमिव ज्वालां, चितावह्नि कियानपि । लोकः प्रदक्षिणीकुर्वन्, वीक्षितः सितवाजिना । / 286 ॥ देवि । तीर्णासि चेद कृच्छ्रादपहारंमहोदधिम् । किमिदानीं दशेयं ते 1, विधेरहह वामता ॥ 287 ॥ स्वर्लोकपथिकीं देवि !, राजापि त्वामनुव्रजन् । आनृण्यांमच्छाते प्रीतः का कथा मादृशां पुनः 1 ॥ 288 ॥ देवि ! त्वद्विरहे प्राणाः, क्षणं न स्थातुमीशते । ततस्तवैव सार्थेन, प्रार्थयन्ते त्रिविष्टपम् ॥ 289 ॥ एतावतो जनस्यास्य, प्राणान् हर्तुमनाः समम् । कोऽप्यहिच्छधना मन्ये, देवो दैत्योऽथवाऽऽगतः । / 290 / / निशम्येति परीवार - परिदेवितभारतीम् । कौन्तेयस्याभवत् कामं, द्विघेव हृदयं तदा ॥ 299 ॥ तदुद्वीक्ष्य क्षणान्मर्मच्छेदमूच्छलमानसा । इत्यचिन्तयदुद्भूत-दुःखभारा प्रभावती । / 292 ॥ हा विधे ! विदधे किं नु, भवतेयं प्रभावती ? / विहिताऽपीयतः किं वा कृता दुःखस्य भाजनम् 1 ॥ 293 ॥ प्रतारितस्तया दुष्ट-विद्यया तस्य पाप्मनः । कृतज्ञो मत्कृते प्राणान्, प्रियस्तत्याज मे ध्रुवम् । / 294 / / तमनु प्रस्थिता नूनं सर्वेऽप्येतेऽनुजीविनः । शोषिते हि न पाथोधौ, जीवन्ति जलजन्तवः । / 295 ॥ तन्मे प्राणेश्वरः प्राप्तः किंचिदत्याहितं यदि । मञ्जु मोक्ष्यति तन्नूनं, प्रभावत्यपि जीवितम् । / 296 ॥ विकल्पानिति कुर्वन्त्यां तस्यां पर्यश्रुचक्षुपि । विशदाश्वोऽपि निश्वासान् विश्वनित्यचिन्तयत् ॥ 297 ॥ ममाफलित एवायमुपकारमहीरुहः । हा ! किमुन्मूलयचक्रे इतेन विधिदन्तिना 1 / / 298 / / बभूव भूपतेः किंचि-यदि तावदमङ्गलम् । तदसावप्यसून्मुश्चेत्, सत्यो हि दयितानुगाः ॥ 299 ॥ विपत्तिर्दर्शिताऽनेन, भगिन्या भगिनीपतेः । तञ्जीवितेन किं नाम, फाल्गुनोऽपि करिष्यति 1 / / 300 ॥ एवमालोचयन्नुचैरन्तः श्वेतहयो 1 अपहार एव महासमुद्रस्तम् । 2 प्राणत्यागरूपमनर्थम् । 3 विपत्तिदर्शिनाऽनेन प्रतित्रयपाठः । प्रभावतीबिरहे तत्पतेः हेमान्ग्ग्द्स्याव्स्था। ॥ 78 ॥
Page #164
--------------------------------------------------------------------------
________________ 15 ययौ । तत्कालज्वलितोदर्चि-महीपतिचितान्तिकम् ॥ 301 ॥ मत्रपूतैः प्रभावत्याः, paannisNsprshpaavitaiH| भूमिभर्तुचिताम्मोभिः, सिषिचे सव्यसाचिना ॥ 302 ॥ राजलोकस्य सर्वस्य, तत्क्षणोत्थितहेतयः । तेने व्योमचरैरन्याः, सेचयांचक्रिरे चिताः । / 303 ॥ प्रभावत्याश्च जिष्णोच, साकं शोकहविर्भुजा । ततः प्रशान्ति तत्काल-माललम्बे हुताशनः । / 304 ॥ विमुक्तस्फारफेत्कारा, तदोत्सङ्गान्महीपतेः । पलायामास वेगेन, सा प्रपञ्चप्रभावती । / 305 ॥ ततो विश्वंभराभा, विस्मयस्मेरलोचनः । निर्जगाम चितामध्यात्, प्रेयसीविरहादिव ॥ 306 ॥ वियोगार्तिमनु प्राप्तः, भोक एव परामुताम् । न तु प्रभावती देवी, न चान्यः कोऽपि तामनु ॥ 307 ॥ प्रमोदाविष्टया, दृष्ट्या भूयः (पः) संभाव्य वल्लभाम् । पीयूपदनिर्मन-मिवात्मानममन्यत ॥ 308 ॥ कसरश्च पुरोभूय, भूमिवल्लभमभ्यधात् । अर्जुनः पाण्डुपुत्रोऽयमानिनाय तव प्रियाम् ॥ 309 ॥ ततः स सहमाऽभ्येत्य, बीभत्सुमभिषस्वजे । तदीयानपरिष्वङ्गः, स्वमङ्गं पावयभिव । / 310 ॥ वृत्तान्तेन ततस्तेन, प्रेसोलितमनास्तदा । किमेतदिति बीभत्सु-मन्वयुत महीपतिः ॥ 311 ॥ अथास्मै कथयामास, पार्थादेशेन केसरः । वदेपुरवंदानं हि, सन्तो नात्मीयमात्मना । / 312 ॥ ___तदानीं त्वामवस्थाप्य, राजञ्जिष्णोनिदेशतः । पुनस्त्वरितमेतस्स, पादान्तिकमुपागमम् । / 313 ॥ विमानरत्नमारूढो, मनसोऽप्यधिकत्वरम् । किरीटी हेमकूटाख्यं, क्षणादद्रीन्द्रमासदत् । / 314 ॥ तत्रैकच्छत्रसाम्राज्य-सगर्वतिमिरे कचित् । वृक्षलक्षपरिक्षिप्ते, प्रचनः कन्दरेऽविशत् ॥ 315 / / मर्त्य कीटेन ते देवि!, कृतसङ्गसङ्गतेः । मां विधाय घवं धातु-रच 1 हेतिः-अग्निशिखा । 2 अर्जुनेन । 3 पराक्रमम् ।
Page #165
--------------------------------------------------------------------------
________________ केसरे श्रीपादव चरित्रम् स्र्थ्ः5॥ 'र्जुनस्य प्राक्र्मा॥ ॥ 79 ॥ पामा विलुप्यताम् । / 316 / / देवि ! विद्याधरीपाणि-पल्लबोदतवामरम् । वैडूर्यपुरसाम्राज्य-मुपभोक्तुं प्रसीद मे ॥ 317 ॥ सयः कन्दलिते विद्या-भवेन न्व्न्। पादपर्वतोचाने, देवि! क्रीड मया सह । / 318 / देवि! हित्वा प्रतीपत्वं, dviiplaannekshH| व्योमयानेन वीक्षस्त्र, madurasafekasaGginI // 319 // इति प्रभावतीं तत्र, मेघनादः प्रसादयन् । / दहशे खेचरो वैरि-केतुना कपिकेतुना । / 320 / / (पञ्चभिः कुलकम् ) AH पाप! चापलं मुश्न, जीवितं विजहासि किम् । मम पन्युः पुसे इन्त!, पुरुहूतोऽपि कातरः ॥ 32 / / मकान्तराज्ये स्वाराज्य-गर्वसर्वकषे सति । स्तुने विद्याधरादीनां, न पदं राज्यसंपदः ॥ 322 ॥ नानाथर्यमयद्वीप-शैलालोकनकौतुकम् । चिरायुमेणिचूडो मे, सोदरः पूरयिष्यति । / 323 / / निद्राणे मन्प्रिये चौर, माम्हास्त्विम्क्स्स्न्ः। मृगारौ जागरूके हि, का मृगस्य प्रभूष्णुता ? / / 324 ॥ पारदारिक ! चेत् पाणि, मदङ्गे लगयिष्यसि । तेनैव पाप्मना मङ्ग, भस्मसाचं भविष्यसि । ॥ 325 ॥ सिद्धविद्यः स चेद्विद्या-मबन्धुप्रियवान्धवः । पार्थः कथा कुतोऽप्येना, ततस्त्वमसि किं कचित् 1 ॥ 326॥ विद्याधरं तमित्यादि, विब्रुवाणां प्रभावतीम् । निध्याय मुदमध्यान्मं, स्कारयामास फाल्गुन्ः॥327॥ ( सप्तभिः कुलकम् ) कोऽयं हेमाङ्गदो नाम?, कः सोऽपि कपिकेननः । मणिचूडोऽपि कम्तन्वि!, तन्त्राने मयि धन्विताम् ॥ 328 ॥ स्वयं दीर्घाक्षि ! दास्याय, जनोऽयमनुमन्यताम् । पठन् हठकठोरवं, पुनः केन निपेत्स्यते ॥ 329 ॥ इत्यादिभिर्वचोभिस्तं, मीषयन्तं प्रभावतीम् । जगाद जगतां सहद-हरः श्वेतहरिः क्रुधा ॥ 330 / / (त्रिभिर्विशेषकम् ) दरवो भव रे विद्या-घरस 1 पापम् । 2 प्रतिकूलताम् । 3 सामयम् । 5 'पुरः' प्रतित्यपाठः । 5 दुःखहरः । यावतीम् । जमाव जगत नारे एक बातरि । 30 विभवकर ) हरतो र पिया ॥ 79 ॥
Page #166
--------------------------------------------------------------------------
________________ 138 न्तानपसिन । मैतां पतित्रतां वास-पवनैरपवित्रय ॥ 331 ॥ पतिव्रतामयं ज्योति - रिमामपहरिष्यतः । वपुस्तव क्षणादेव, किं बभूव न भस्मसात् 1 ॥332 ॥ बन्धुः पतिर्वा यद्यस्या. गणितौ नावलेपतः । त्वयाऽन्तचिन्तिताः किं न, फाल्गुनस्यापि बाहवः 1 ॥ 333 ॥ सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः । प्रायश्चित्तं विधाता ते, क्षणात् कौक्षेयको मम । / 334 / / तदा प्रमोद कल्लोले - राकुलीकृतमानसा । इत्यन्तश्चिन्तयामास, फुल्लचक्षुः प्रभावती ॥ 335 ॥ चेतस्त्वं वर्धसे दिया, मम भ्रातुः प्रियः सुहृत् । कुतोऽप्यत्र बताऽऽयातः स एवायं धनंजयः ॥ 336 ॥ प्रभावोऽस्ति प्रभावत्याः सत्यं सुकृतसंपदः । सतीबतसरःसेतुः कपिकेतुर्यदागमत् । / 337 ॥ सरलैकस्वभावोऽयं मा स्म मायाविनाऽसुना । खेचरेण रणे शान्तं यद्वा नन्वेप फाल्गुनः ॥ 338 ॥ सर्वाः संभूय बीभत्सो-भवत्यः कुलदेवताः । शरीरमधितिष्ठन्तु यथा स्याद्विजयी सुधि । / 339 ॥ पतिव्रताव्रतस्यास्य, कोऽपि मे महिमाऽस्ति चेत् । किरीटिना दुरात्माऽयं, जीयतां तत्रभवरः ॥ 340 ॥ अस्याममूहशानल्प-विकल्पाकुलचेतसि । उवाच विजयो वाचं, खेचरापसदं पुनः ॥ 349 ॥ गृहाण रे क्षणात् पाणौ, किमप्यायुधमात्मनः । खगोऽयं दुष्ट ! ते रुष्टस्तदेष न भविष्यसि ॥ 342 ॥ ऊबेच फाल्गुनं वल्गु, स वल्गन् समराङ्गणे । रे! मनुष्यक्रमे । नश्य, किमु रोदयसि प्रियाम् 1 ॥ 343 ॥ विद्याधरवधूवर्ग - वैधव्यदीक्षिता । कष्टं कृपाणयष्टिमें पतन्ती त्रपते स्वयि ॥ 344 ॥ बालां को नाम मत्पाणे - रेतामाच्छेतुमिच्छति 1 / को हि कण्ठीरवाक्रान्तां, मृगीमाक्रष्टुमीश्वरः 1 ॥ 345 / / ममामर्षहुताशेऽस्मि - बाहुतीयन्वा ततः । कथं मनुष्यलोकस्य, कौतु 1 पांसनः - अभ्रमः । 2 विद्याधराधमम ।
Page #167
--------------------------------------------------------------------------
________________ मीपाण्डव चरित्रम् ॥ सर्वः 5 ॥ ॥ 8 ॥ केसरेण कपितोऽर्जुनस्य पराक्रमः 159 कान्यपनेष्यसि ? ॥ 346 / / इत्युदीरयति स्वैर, तस्मिन् बक्ति स्म पाण्डवः । रे ! न शौण्डीरिमा वाचि, भुजम्वेवावतिष्ठते ॥ 347 ॥ किं तु दुर्दान्तवृत्तीना, शासनाय भवादृशाम् । उद्यता अपि नो पूर्व, प्रहरन्ति कुरूधाः॥348॥ ततः स्थेमान-| मानीय, मानसं साध्वसाकुलम् । निपातयतु निखिंभ, नृत्रंस : प्रथमं भवान् ॥ 349॥ इत्याक्षेपगिरा सोऽपि, दोजाग्र्पौरुस्स्ः। अपकोशमर्सि कृत्वा, प्रजहार कपिध्वजम् ॥ 350॥ तेन गादप्रहारेण, दक्षिणेर्मा धनंजयः । तमूर्जित भुजं दृष्ट्वा, कष्टजय्य- ममन्यत ॥ 351 ॥ ततः कपिध्वजो धौत-धारेण तरवारिणा । बाह्रोः सर्वाभिमारेण, तं हन्तुमुदतिष्ठत ॥ 352॥ निहतः स तथा शत्रुः, स्कन्धकोटौ किरीटिना । यथा पपात मृच्छालः, शुष्कतालुर्भुवस्तले ॥ 353॥ चेलान्ततालवृन्तेन, तमुपानीय चेतम. सुधीः सत्गम-समाधमंजयः354A हो ! विद्याधराधीश!, दमालम्य दोर्चलम् । पुनः प्रहर निःशवं, मा कलङ्कय पौरुषम् ॥ 355 ॥ इत्यवष्टम्भसंरम्भ, विभाव्य भयभारः । विहाय सहसा खड्ग-मानमत् खेचरोर्जुनम् । / 356 / / नीचैरूचे च तं वीर !, व्यलीक क्षम्यतामिदम् । भूर्भुवःस्वस्त्रयीलोक-प्राणशौण्डा हि पाण्डवाः । / 357 / / शौण्डीरचूडारत्नेन, परखीप्रियवन्धुना । सर्वथैव त्वया नाथ :, विजिग्येऽहमनीदृशः ॥ 358 ॥ चारणेभ्यो भुजस्तम्भ-स्फूर्तयस्ते मुहुः श्रुताः । खलीकृतोऽसि विश्वेश, साक्षात्कर्तुं मयाऽद्य ताः । / 359 / / परं बद्धरणारम्भ-संरम्भे हरिणद्विपि । न द्विपेन्द्रोऽप्यलं स्थातुं, का कथा हरिणस्य तु ॥ 360 ॥ धर्म-न्याय-सदाचार-परोपकृतयस्तव । सहायास्तत्वया वीर!, जगजितमहं तु कः ? ॥ 361 ॥ किं चोपकृतमप्यस्या-मिदं मावि तैवाफलम् । यदि पाइने देव!, संप्रत्येव न धावसि । / 362 / / मुक्ताऽस्ति मार्गकान्तारे, 1 पराक्रमः । 2 भयाकुलम् । (3 दक्षिणे ईमें वणमस्येति । ) 4 अपराधः । 5 'तया' 'तमा' इति प्रत्यन्तरपाठौ न सम्यक् । 80 ॥
Page #168
--------------------------------------------------------------------------
________________ माया मेधाविना मया । विद्या प्रभावतीरूप-धारिणी यत् प्रतारिणी ॥ 36 ॥ सर्वोऽप्यनुपदी लोक-स्तया हन्त प्र्तारित्ः। विनयति क्षणादेव, छपना को न पश्यते 1 ॥ 364 ॥ तदुपादाय दीर्घाक्षी-मेतां गत्वा च सत्वरम् । भ्रातखायस्व विश्वस्च, जन्तुजास्थ जीवितम् ॥ 365॥ अहं तु गन्तुमिच्छामि, भावन! त्वदनुज्ञया । नातः परं तवाप्यस्मि, मुखं दर्शयितुं क्षमः ॥ 366 ॥ ततो विसृज्य तं प्रीत्या, प्रणिपत्य प्रभावतीम् । यानमारोप्य च स्वैरं, दधावे shvetsaindhvH॥367|| भ्व्त्प्रान्न्प्रित्यागा-shngkaatrlitaashyH| देवस्त्व (च! त्व) रितमेवाय-मुद्देशमिममागमत् ॥ 368 ॥ कपिध्वज-प्रभावत्यो-दृष्ट्रितत्तव वैशसम् । भूपाल! यद दुःखं, जानीतस्तदिमौ परम् ॥ 369 ॥ नश्यति स्म ततो देवी-पाणिपूताम्बुसेकतः । विध्यातायाश्चितायास्ते, सेयं विद्या प्रतारिणी । / 370 ॥ परप्रमोदसंभार संभूतपुलकारः । ततो हेमाङ्गदो राजा, व्याजहार कपिध्वजम् ॥ 371 / शङ्क परोपकाराय, वा सृष्टि(वि भवादृशाम् । "निर्माणं हि सहस्रांशो-जगदालोकोतवे" ॥372 ॥ वीरोम ! त्वया देवी-मिमामाहरताऽधुना । इयतो जन्तुजातस्य, संहारः परिरक्षितः ॥ 373 / / कोटिशः श्रुतमद्वैतं, त्वद्धजस्तम्भवैभवम् । साक्षात्कृतमिदानीं तु, देवादेव- | मिदं मया ॥ 374 / / वस्तु नास्त्येव तयेन, तब स्यात् प्रत्युपक्रिया । जनोऽयमनुमन्तव्यः, किंकरत्वाय केवलम् ॥ 375 / / इति व्याहत्य अपन, प्रश्रयेण गरीयसा । अनुनीय तदा निन्ये, हिरण्यपुरमर्जनः ॥ 376 / / उत्सवैकमयं स्मेर-दानन्दलहरीमयम् । सर्वसंपन्मयं स्वर्ग-सर्वाङ्गीणकलामयम् । / 377 ॥ प्रत्याहर्ता प्रभावत्या, बतायमयमर्जुनः । इति निर्दिश्यमानो 1 विघ्नम-हिंसाम् इत्यर्थः । 2 कथयित्वा ।
Page #169
--------------------------------------------------------------------------
________________ arjunasva saka bhIpANDavaparitram srgH5|| 5. तारिमाः श्रियः । गणकभिवापरम् 1 ॥ 382 थ्योमाध्वनाऽऽगमत् । अयोदाहरणं तव । नगरे आगमनम् । नत्र मनिचूडस्यागमनम् ॥ 'सौ, लोकैः प्रीत्याविशत् पुरम् ॥ 378 / / (युग्मम् ) राज्ञा च राजपल्या च, raajvaishmnynudrutH| विवेश विक्रम-श्रीभ्यां मूर्तिममामिवार्जुनः ॥ 379 ॥ तत्र सिंहासने हैमे, निवेश्य विवशो मुदा । जगाद पार्थिवः पार्थ-मिन्ध विनयवामनः ॥ 380 ॥ प्रीतिक्रीतानिमान् प्राणान् , भुजक्रीतीरिमाः श्रियः । गुणक्रीतमिदं राज्य, कृतार्थय यथारुचि ॥ 381 ॥ पार्थोऽब्रवीदसामान्य-सौजन्यस्वजने त्वयि । स्वर्गाधिपत्यमप्येत-ममैर किमिवापरम् ? / / 382 ! प्रौढप्रणयमन्योऽन्य-मिन्युल्लापवतोस्तयोः । क्षणेन मणिचूडोऽपि, तत्र व्योमाधनाऽऽगमत् । / 383 / / प्रणिपत्य यथौचित्यं, तानशेषान् विशेषवित् । स खेचरपतिः पार्थ-मुवाच र्चितान्य्ज्लिः॥384॥ भगिनीहरणोद्भूतं, जयोदाहरणं त्व्। उपगीतमुपश्रुत्य, खेचरैरहमागमम् ॥ 385 / एकैकमवंदानं ते, वागीशस्यापि नेशते । गरीयस्यो गिरो वक्तुं, किं पुनर्मादृशा- मामिलाः ॥ 86 ॥ प्रिमायस्याः, प्रत्यानयनकर्मणि । राज्यदानाधमोऽहं, ब्रवीमि किमतः परम् ? ॥ 387 ॥ तमूचेऽथ पृथासूनु-रहो ! किमिदमुच्यते । आत्मन्येवारमनः किं स्या-दुत्त्माध्म्र्न्न्ता?॥388॥ किं च मामुल्लसत्प्रीतिभगिनीयं प्रभावती । शश्वत्रैलोक्यजैत्राभि-राशीभिरभिनन्दतु ॥ 389 / / ततस्तद्भक्तिसंभार-रज्जुसंदानिताशयः । निनाय दिवसान पाण्डु-पुत्रस्तत्रैव कांश्चन ॥ 39 ॥ कश्चिदप्यन्यदा पूर्व-संस्तुतो हस्तिनापुरात् । अभ्येत्य रभसोकालः, फाल्गुनाय व्यजिवपत् ॥ 391 ॥ कुमार ! चारचक्रेभ्यो, निशम्य त्वामिहागतम् । स्नेहादाहातुमसाय, पिता ते प्रजिघाय माम् ॥ 392 ॥ वार्द्धकार्हाः क्रियाः कत, 1 पराक्रमः । 2 'आत्मनेवा' प्रत्यन्तरम् । 3 सदानित:-पद्धः ।
Page #170
--------------------------------------------------------------------------
________________ . स्वयं राज्ये तपःसुतम् । अभिषेक्तुमनाः काम-मुशिस्त्वामपेक्षते ॥ 393 ॥ प्रतिप्रातरपश्यन्ती, कुन्ती त्वदनं पुनः । वहत्यजसमझाम्बु-जम्बालजटिले दृशौ । / 394 ॥ इत्युपश्रुत्य तद्वाच-माचान्तहृदयो मुदा । पित्रोः स्नेहेन बीभसु-नितरामौत्सुकायत ॥ 395 ॥ ततस्तमाह बीभत्सु-राद्यं शत्रुजये जिनम् । नमस्कृत्याइमायात, एव त्वं तु पुरो बज ॥ 396 / / इति संप्रेष्य तं शश्रृं-जयं प्रति धनंजयः । साधं भूखेचरेन्द्राभ्यां, चलति स्म विहायसा । / 397 ॥ तस्मिन् परमया भत्त्या, वन्दित्वाऽऽदिजिनेश्वरम् द्वारकामगमत कृस्स्न्न्-drshnotknntthito'rjunH||398|| प्रत्युजगामगोविन्द स्तमायान्तं नमोऽध्वना । नीलकण्ठ इवोत्कण्ठा-तरलो नवनीरदम् ॥ 399 / / तौ मिथः परिरेभाते, प्रत्यक्प्रागनिलाविव । शरीरद्वयमुत्सृज्य, विभ्रतावेकनामित्र । / 400 / / पीयमानं तरत्तारैः, पौरनारी विलोचनैः । निन्ये हरिनिज धाम, सपरीवारमर्जुनम् ॥ 401 ॥ फाल्गुनाय मुराराते-रुपचारं चिकीर्पतः । स्वाराज्यमपि निर्जेतु-माचकाइ मनस्तदा ॥ 402 ॥ कृष्णोऽस्य स्वागतीचक्रे, सुभद्रा भगिनी निजाम् । अभीष्टो गतिथिः काम, गृहसर्वस्वमर्हति ॥ 403 ॥ यादवीमङ्गलोद्गीति-नवपीयूषतोयदः । अभून्मुदितगीर्वाण-स्तत्पाणिग्रहणोत्सवः ॥ 404 / / पाणिमोक्षविधौ जिष्णो-र्यधभूयोऽप्यदित्सत । अल्पीय इति कंसारि-स्तेन तेनाप्यलजत ॥ 405 ॥ पित्रोरुत्कण्ठितोऽप्युच्चै-र्जिष्णुः कृष्णानुरोधतः । उत्सवैकमयान् कश्चित् तत्रातीयाय वासरान् ॥ 406 ॥ कृष्णमन्येधुरापृच्छय, समं पन्या सुभ्द्र्या। हस्तिनापुरसोत्कण्ठः, प्रतस्थे कपिकेतनः ॥ 407 ॥ ततः स 1 जम्बाल:-पः सेवालो वा । 2 मयूरः ।
Page #171
--------------------------------------------------------------------------
________________ सरिअगा-राम-पुर-आममा पुष्यन्तं चादवीयस्ताद सीददानन्द, हस्तिनाप भीपाण्डवा खेचरानीक-विमानस्तिरयनमः । चचाल मणिचूडेन, समं हेमानन्देन च ॥ 408 ॥ विमानमनुकामीन-मध्यासीनो द्वारका परित्रम् ॥ विलोकयन् । सर:-सरि-नगा-राम-पुर-ग्राममयी महीम् । / 409 ॥ खेचरेन्द्र-नरेन्द्राम्या, श्रिताभ्यामभितोऽन्तिके । दत्ततालं । ग्त्स्यास्र्ग्ः5॥ मिथस्तास्ताः, कुर्वन् प्रमदसंकथाः । / 410 ॥ पुष्यन्तं चाद्वीय्स्वा-तापैस्तीत्रैर्विव्स्व्त्ः। शुष्यन्तं च दधत्स्वेदं, बही-11 र्जुनस्य योमिनभोऽनिलः ॥ 411 ॥ वहन् हर्षभरोल्लुण्ठ-मुत्कण्ठतरलं मनः । आसीदद सीददानन्द, हस्तिनापुरमर्जुनः । / 412 / / ॥ 82 // सुमद्रया ( चतुर्भिः कलापकम् ) धावन्तः खेचराः काम-महंपूर्विकया ततः । आयान्तं पृथिवीमतुः, पृथासूनुमचीकथन् । / विवाह्ः। | 413 ॥ शोकमानन्दतां निन्ये, मेदिनीशस्य तद्वचः । शुद्धः सिद्धरसः शुल्वं, महारजततामिव । / 414 ॥ हर्षाच- ततोहबिन्दुसंदोहः, स्थाने शोकाश्रुविप्रपाम् । पृथायाः पप्रथे कुत्लो, ज्योत्स्नेत्र तमसा पदे ॥ 415 / / बभूव रभसाच्चतः, सोद-1. स्तिनापुरे राणां विकस्वरम् । भास्वत्युदीयमाने हि, किमु जीवांत नाम्बुजम् ॥ 416 / / आदिश्य पुरि तत्काल-मुत्सवं स्प्रिच्छ्द्ः। गमनम् । / तनूज मनसः पश्चा-टूपतिः प्रत्युदबजत् । / 417 ॥ मेदिनीपतिमा(रा)गत्य, पुरद्वारबनाक्नौ । अनेदीयाममुद्दयोत-संभारंभृशमैक्षत ॥ 418 ॥ मार्तण्डमण्डलैः पूर्ण-तिथैरिव मरुत्पथः । व्याप्यमानो विमानौधै-स्ततः क्षमापन वीक्षितः । / 419 ॥ क्षणादक्ष्यन्त सामन्त-मायूरातपवारणैः । सैन्यानि पितुरुयान-भ्रम पुष्णन्ति जिष्णुना ॥ 420 ॥ महीयोभिर्महापुझे-मुंहुर्मास्यदिशः । विमानमवनम्यैक-माजिहीत महीतलम् । / 421 ॥ नरेन्द्र-खेवरेन्द्राभ्यां, ताभ्यां तस्मादनुद्रुतः । नितान्तमुदितस्वान्तः, कपिकेतुरवातरम् । / 422 ॥ पित्रोः क्रमात् क्रमाम्भोज-माकुलालिकुलायितैः । ममाजावर्जयन्मौलिं, कौन्तेयः । 1 इच्छानुसारि । 2 ताम्रम् । 3 पूगीफलतुल्यैः ।
Page #172
--------------------------------------------------------------------------
________________ 64 तप्रतिवन्यस्येव काम्यया । taanyaanndaashruknnotkraiH| सिध्यमा कुन्तलोचयः ॥ 423 ॥ उत्थाप्य र्म्सात्ताभ्या-maanndaashruknnotkraiH| सिच्यमानतनुः स्वैर-मालिलिङ्गे धनंजयः ॥ 424 ॥ तीर्थतोयामिषकोत्थ-पावित्र्यस्येव काम्यया ! ताभ्यां कपिध्वजो मूर्भि, मुहुर्मुहुरचुम्म्यत । / 425 / / समस्तजाह्नवेयादिगुरुवर्ग समन्ततः । प्रतिपेदे यथौचित्य-माचारः सव्यसाचिना ॥ 426॥ स ननाम क्रमाज्येष्ठ-बान्धवान् vishvbaandhvH। श्लिष्यति स्म च सानन्दं, वन्दमानान् कनीयसः । / 427 ॥ / भूपतिप्रमुखं सर्च, ततः स्वजनमण्डलम् । आरोहयद्विमानं तत् , स्वयमप्यारोह सः । / 428 ॥ क्षणज्झणिति माणिक्यकिङ्किणीमालभारिणा । मार्जनोर्जस्वलस्वर्ण-चैजयन्तीविराजिना । / 429 / सौरभोदारमन्दार-कुसुमोचूलशालिना । अनत्य न्तीनया नीचे-र्गत्या तेनाथ गच्छता ॥ 430॥ प्रमोदविशदैः पौर-त्रैर्नीराजितोर्जुनः । अविशद्दिन्यसर्वाङ्ग-शृङ्गारमधुरं । पुरम् । / 431 / / (त्रिभिर्विशेषकम् ) विस्मयस्मेरनेत्राभिः, खेचराणामितस्ततः । विमानानि मृगाक्षीभि-निरीक्षांचक्रिरेतराम् । / 432 / / ध्यान दुन्दुभिआई, हतो विद्याधरैर्दिवि । तत्संहर्षादिव क्षोणी-पीठे बैण्ठैश्च ताडितः ॥ 433 / / कौडमीनामपामाप्य, पशिवः संगमोत्सवम् । नालमुत्थातुमश्वीय-खुरक्षुण्णा अपि क्षितेः । / 434 ॥ राजवर्मध्वजा रेजु-मरुद्वेल्लिनपल्लवाः । विद्याधरविमानानां, कुर्वन्तो गणनामित्र ॥ 435 / / पश्यन्तः परितः पौर-योपितः possitshriyH|ह्स्तिनापुर्मेव् द्याममन्वत नभश्चराः । / 436 ॥ निध्यायन्तः सरोमाञ्च, मश्चान् ग्ग्न्चारिन्न्ः। विमानेषु मनश्चक्रु-रनास्थाशिथिलं मुहुः॥437॥ __ पार्थमेकमनेकासा, पौरसारङ्गचक्षुषाम् । नेत्रपत्रैः पिबन्तीना, युक्तं यमाशिसंभवः । / 438 ॥ इमालोकभिया भ्रष्ट नीविः 1 अननित्रग्या । साधरः' प्रतिद्वयपाठः 1 (3 भृत्यैः । ) 4 तृप्तिः ।
Page #173
--------------------------------------------------------------------------
________________ श्रीपाण्डव परित्रम् ॥ स्र्व्ः5॥ ॥ 83 ॥ सस्तोतरीयका । काऽप्युर्दर्शयांचके, खेचरैः मस्मितैमियः ॥ 439 ॥ वदनाम्भोजसौरभ्य-प्रमङ्गकलाकुला । नर्तयन्ती अर्जुनस्य । करी काचित् , खेलयामास खेचरान् ॥ 440 ॥ पालोकनलाम्पट्यात् , पणांस्तांस्तान् प्रतिश्रुतान् । गाहालेपमुखान् पत्या, हस्तिनापुरे काचिदस्मार्यताधिकम् ॥ 4 ॥ प्रतिस्थानमथ स्मृत-धूमपल्लवसोयम् । रम्भास्तम्भपरीरम्भ-मीलसरणिदीधिति । / 442 ॥ prveshaa|| प्रतिद्वारमलिन्देषु, मुदा गोत्राङ्गनाजनैः । मौक्तिकस्वस्तिकोदात्त-दत्तकमगोमुखम् । / 443 ॥ कक्षान्तरगवाक्षस्थ-पाञ्चालीलोचनैर्मुहुः । प्रत्युद्यातः शनैर्भजे, राजमन्दिरमर्जुनः । / 444 ॥ (त्रिमिर्विशेषकम् ) सत्कृत्यवित् पुरस्कृत्य, भूपतिप्रभृतीन गुरून् । जगन्मानसमासडो, विमानादवतीर्णवान् ॥ 445 ॥ प्रील्या कुन्स्या कृतं तत्त-दवतारणमङ्गलम् । प्रतिगृह्य प्रतीहारै-दरमुत्सारितप्रजः । / 446 / / सर्वतः खेलदुसाल-बन्दिकोलाहलाकुलम् । मध्यम-1 न्द्रिसोधस्य, विशति स्म ध्न्ण्ज्य्ः॥ 447 !! आस्थानीपीठमास्थाय, पाण्डवण्डांशुतेजसा । स्नेहालापैचिरं तस्थौ, * / भक्तिनप्रेण सूनुना ॥ 448 ॥ तयोरानम्रताभाजोः, सुतस्य प्रिय्मित्र्योः। आवासौ स निजावास-देशीयावदिशन्मुदा । / 449 ॥ ___स्वस्थान मेदिनीभर्तु-रादेशाद्गतयोस्तयोः । प्रणम्य प्रणयप्रवः, पार्थः स्वावसथं ययौ ॥ 450 ॥ आग्रहान् प्रतिजग्राह, | तत्र दाक्षिण्यदीक्षितः । पौर-जानपदा-मात्य-सामन्तोपायनान्यमौ ॥ 451 ॥ हर्षसोत्कर्षमाभाध्य, विसृज्य निखिलं जनम् । द्प्रेमपल्लवितः सोऽथ, सैरंध्रीसौधमाविशत् ॥ 452 / / चेतमा प्रथमं पार्थ-मभ्युत्तस्थौ ततो दृशा । देहेन तदनु स्वेद-रोमाञ्चसचिवेन सा । / 453 / / अनीशापि भृशोन्मील-साध्वमा प्रतिपत्तये । कामं बहुमता जझे, याज्ञसेनी किरीटिनः ॥ 454 ॥ 1 गोमुखं लेपः । 2 निजावासतुल्यौ । 3 द्रौपदीसौधम् । / / 83 ॥
Page #174
--------------------------------------------------------------------------
________________ मलादातन्वतोनेंत्र-प्रवर्तन-निवर्तने । पश्यन्त्यां तं सातम्या-मौत्समय-सपयोरात् ॥ 55 ॥ कृष्णा जिष्णो चिराद्नेहमुपेथुषि ददौ मुदा । कटाक्षपटलव्याजा-दर्यमिन्दीवरैरिव ॥ 456 ॥ क्षेप्तुकाम इवात्यन्त-मन्तदेह कपिध्वजः । मुजोपपीडं प्रक्रीड-प्रीतिरालिङ्गति प्म ताम् ॥ 457 / / तदाश्लेपमुस्खास्वाद-निमीलितविलोचनः । चिरप्रवसनक्लेश-मपनिन्ये धनंजयः ॥ 458 ॥ माऽपि विश्वत्रयीं मेने, तदा तत्संगमोन्यवे ! सुधामयीमिवानन्द-परिस्पन्दमयीमिव ॥ 459 / अध्या। मामाम पल्यवं. तुल्यः कुसुमधन्वना । जिष्णुरध्यासयांचक्रे, नां च प्रतिकृति रतेः । / 460 ॥ प्रेमवार्तास्तया साधं, तास्ताः कुर्वन् कपिध्वजः । तदमन्यन निःशेप-महोरात्रमपि क्षणम् । / 461 / / हेमाङ्गवश्च भूपालो, मणिचूडच खेच्र्ः। चिरं सितहयग्रीन्या, पूरे तस्मिन्ननिष्ठताम् । / 162 ॥ मेदिनीपतिरन्येद्यु-गहूय विजयं रहः । विश्वस्य कुशलोदर्क, वितर्क स्वमचीकथत । / 463 ॥ वत्स ! वीक्षस्व कर्णान्तपलितंकरणी जराम् । इयं प्रनयन्यद्य, धर्मकमणि मां बलान् । / 464 ॥ विषयाः सहवास्तव्याः, श्यामलैरेव कुन्तलैः । सितीभृतः पुनधर्मः, सख्यं हि ममशीलयोः । / 465 ॥ जगम्यपि मनः कुर्व-भरो भोगाभिलाषुकम् । प्राकृतैरपि हस्येत, किं । पुनर्विशदाशयः ? / / 466 ॥ धमपीयूषकूपस्य, पीतपूर्वी ययः पुमान् । मृत्यु मरुमित्रातीत्य, याति मुक्तिपुरी सुखम् ॥ 467 ॥ तनिक्षिप्य क्षमामारं, सर्वज्येष्ठे युधिस्स्त्थिरे। धा एवं क्रियाः काम, कर्तुमिच्छति मे मनः ॥ 468 ॥ ग्रहीभूतस्तथा लोको, गुणौषैर्धर्मजन्मनः । नत्कथाभिर्यथा जन्ने, निन्यमुजागरः पुरे ॥ 469 ॥ गुपैरस्येन्दुदायादै-मनोवेश्मनिवासिभिः । अर्वे. कामदेवेन । : कुशलपरिणामम् । : चन्द्रमदृशैः । 5 मुल्यम ।
Page #175
--------------------------------------------------------------------------
________________ arjunasaM zrIpANDava- caritram // srgH5|| मत्या पुषिष्ठिरराज्याभिषेको प्क्र्म्ः॥ ॥ 84 ॥ क्रय इव प्रीतिः, प्रकृतीनामदीयत ॥ 470 ॥ गाङ्गेय-धृतराष्ट्राया, ज्यायांसोऽपि तपासुते । राज्यधुर्योऽयमेवेति, सर्वे । ममस मन्वते । / 47 :: अस्तु राजन्धती भूमि-स्तदेनेन चिरादियम् । मर्वस्याप्यस्य लोकस्य, पूर्यन्तां च मनोरथाः ॥ 472 / / वस्स ! प्रतीक्षितोऽसि त्व-मेतावन्ति दिनानि तु । मधोरभ्युदयः श्रेयान् , विना न मलयानिलम् ॥ 473 ॥ उभाकीदमाकर्ण्य, वचः प्रीत्या महीपतेः । सव्यमाची नतो वाच-मुवाच विनयान्विताम् । / 471 ॥ इदं तातम्य को नाम, वचो न बहु मन्यते । "कोविदः को हि कुनि, मीमांसामागमोतिषु?" ॥ 475 / / प्रियंकरा च नो कस्य, श्रीसंक्रान्तिस्तपःसुते ? | " श्रयन्तीह सुधारश्मि, न मुदे कस्य कौमुदी ? " ॥ 47 ॥ गिरमेनां च तातस्य, यः प्रमाणयिता न हि । मामकास्तस्य मूनिं, सहिष्यन्ते न मायकाः । / 477 ॥ इत्यात्मजन्मनो वाचा, प्रीनचेताः क्षितीश्वरः । धर्मात्मजाभिषेकाय, तत्कालमुपचक्रमे ॥ 478 / / / कुष्णादीनवनीपालान् , तैराहाययनृपः । दुरात् पुष्पंधयान पुष्प-सौरभरिव भूरुहः ॥ 479 ॥ निवासाः क्ष्माभुजा रेजुः, परितो हस्तिनापुरम् । सर्वतोऽपि तुषारांशु-मालिनं तारणा (का) इव ॥ 480 ॥ तूर्यप्रणादमेदस्त्रि-नारीमङ्गलगीतिभिः । शब्दाद्वैतमयस्तस्मिन् , पुरे प्रावर्ततोत्सवः । / 481 ॥ व्योमलक्ष्मीविनीर्मीय-माणनिर्जिनश्रियः । वैजयन्त्यो जनस्तस्मिन् , समुचिक्षिपिरे पुरे । / 482 ॥ हर्षाकुलचलच्चेटी-कुचसंघट्टचूर्णितः । राजवेश्मभुयो हार-श्चक्रिरे बद्धसैकताः ॥ 483 ॥ तोरणानि जनैः स्वस्व-मन्दिरेषु चिकीभिः । निष्पत्राश्चक्रिरे केलि-काननाम्रवणधियः । / 484 ॥ प्रतिमन्दिरमुत्क्षिप्त-कदलीस्त 1 विचारणाम् । 2 भ्रमरान् । 3 चन्द्रम् । -
Page #176
--------------------------------------------------------------------------
________________ 168 म्भ्कान्तिभिः। नगरं सम्महानील - शिलामयमिवाचभौ ॥ 485 / / राजते स्म जनैर्दिव्य - नेपथ्याभरणोज्वलैः । तत्पुरं सामरेत्र द्यौ - रवतीर्णा महीतलम् ॥ 486 ॥ नानाग्रामागतग्राम्य- स्त्रैणपाणिधमाध्वनि । अपूर्यत पुरे तस्मिन् पौराणां नेत्रकौतुकम् ॥ 487 ॥ मिलमिखिलभूपाल - तुरनखुरखण्डितम् । अभिषेकजलप्लाव - भियेव द्यां ययौ रजः ॥ 488 ॥ गान्धारी-माद्विकामुख्य- मालोक्यान्तःपुरीगणम् । रचितानेकरूपेव, मन्यते स्म शची जनैः ॥ 489 ॥ तपःस्रुताभिषेकाय, माणिक्यमयमद्भुतम् । विमानं मानवेन्द्रेण पर्यकरूप्यत शिल्पिभिः ॥ 490 / / तत्र धात्रीपतिर्विप्रैः, कृतनीराजनाविधिम् । वशी निवेशयामास, भद्रपीठे युधिष्ठिरम् ॥ 491 ॥ पुरोहित पुरस्कृत्य, मंत्रसंस्कारपात्रतैः । पार्थिवस्तीर्थपाथोभि-रम्यषिञ्चत्तपः सुतम् ॥ 492 ॥ सर्वेऽप्युर्वीभृतः स्वर्ण कलशावर्जितैस्ततः । सहर्षमभ्यषिञ्चन्त, वारिभिर्थर्मनन्दनम् ॥ 493 ॥ पतन्तः पयसामोधा - स्तस्य मूर्ध्नि विरेजिरे । प्रावृषेण्यपयोवाह - प्रभवा इव भूभृतः । / 494 ॥ चित्रं तस्यारिभूमीभृ-द्वंशदाहहविर्भुजः । अभिषेकजलैर्लक्ष्मी - मगाइत महः परम् । / 495 / / प्रवाहः पयसां धर्म- पुत्रगात्रपवित्रितः । पूषुरिव तेंत्कालं, पपात स्वःसरिजले । / 496 / / मूर्तेखि यशोवीजै - दर्वाङ्करकरम्बितैः । अवाकिरंस्तमाचार - लाजइ गजीवलोचनाः ॥ 497 ॥ गम्मीरमधुरैस्तूर्यनिनदैरुच्छ्रितोच्छ्रितैः । कल्याणसिमिः प्रीति-रजागर्यत कस्य न 1 / / 498 ॥ गोत्रधात्रीशसंतान- स्तुतिपूतास्तपःसुतः । शुश्राव श्रवणानन्द-स्यन्दिनीर्वन्दिनां गिरः ॥ 499 / / 1 सदेवा चौ:- स्वर्ग व (2 अन्धकाराते) पाणि धमतीति पाणिधमः । 3 अकार्यंत 4 ' तत् कामम् ' इति पाठान्तरे तत्- गङ्गाजलं, कामं अतीव इत्यर्थः कर्तव्यः । b
Page #177
--------------------------------------------------------------------------
________________ श्रीपान्डवपरित्रम् ॥ स्म्:5॥ अथिभ्यः स ददौ ताव-द्रव्यमध्याहताशयः । यावता जज्ञिरे तेपि, शश्वदधिजनाधिनः ॥ 500 ॥ मुश्चन् सत्कृत्य युधिष्ठिरस्य धाराल-वैररात्रिपूनपि । स क्षणादकरोत् कारा-विशोधनमधिद्युतिः ॥ 501 ॥ अधर्मद्रुमसंतान-च्छेदनादभ्रमावहः । दीयते राज्यास्म तदादेशा-दमारिपटहः पुरे । / 502 ॥ दग्धकर्पूरधूमोत्थ-नवमेघालिमालिषु । स पुरेऽकारयज्जैन-मन्दिरेषु महोत्सत्रम् भिस्सेक्ः॥ ॥ 503 / / निधीमनिधिसर्वस्व-भ्रमकारीणि भूभुजाम् । मङ्गलोपायनान्यस्य, प्रविशन्ति स वेश्मनि ॥ 504 ॥ ततस्तमभिषेकान्ते, कक्षान्तरनिदेशिनम् । दिव्यैः प्रसाधिकास्तैस्तै-नेपथ्यैरुपतस्थिरे ॥ 505 / / तास्तस्य भ्रमरश्यामा-: अयद्भिनिविरीसंताम् । केशानुद्वापयामासु-धूमैरगरुजन्मभिः ॥ 506 ॥ तस्य मूर्द्धनि धम्मिल्ल, मल्लिकादाममर्मितम् । मुक्तावलयितोपान्त, रचयन्ति स तास्ततः । / 507 / / छादितादित्यमत्यच्छं, शरदभ्रं जिगीषुभिः । चन्दनैश्च तदीयाङ्गं, व्यलिम्प-10 अम्पकद्युति ॥ 508 ॥ शरज्योत्स्नासमुच्छक छेदच्छकारद्युको : सा. पर्यधापयन, दुकले हंसलक्ष्मणी । / 509 / / उदया। द्विशिरश्चुम्बि-चण्डरोचिविडम्बनम् । कार्तस्वरकिरीटं च, तदीये मूद्धनि न्यधुः । / 510 / / तथ्यगीरथदेश्याऽऽस्य-चक्रद्वयम- | नोरमे । न्यस्यन्ति स तथा तस्य, कर्णयो सन्नकुण्डले ॥ 511 / / माणिक्यनिष्कमधीची-मामुथन् हारवल्लरीम् । कण्ठे चास्य सितां कीर्ति, प्रतापकलितामित्र ॥ 512 ॥ अथोत्थाय ततो वार-स्त्रैणचालितनामरः । मृगाङ्कमण्डलाकार-श्वेतच्छत्रविराजितः ॥ 513 ॥ मुदितैर्वन्दिसंदोहे-कदी-11 | रितजयध्वनिः । धाबद्दौवारिकबात-विहितालोकनिःखनः ॥ 514 ॥ तत्कालं फाल्गुनादेशा-मणिचून निर्मिताम् । सर्मा ( 1 सान्ताम् । ) 2 निष्कम्-वक्षोभूषणविशेषः । ता॥85॥
Page #178
--------------------------------------------------------------------------
________________ रत्नमयीं दिव्या-म्ध्य्तिस्स्त्त्युधिस्स्त्थिर्ः॥ 515 / / (त्रिमिर्विशेषकम् । ) नमःस्फटिकभित्तीना, य्स्याम्विदिवान्त्र्ः। तमः । | सीव krsprshaa-दालोकेऽप्य्च्ल्ज्ज्ञ्ः॥ 516 / / ज्वलन्माणिक्यतेजोमि-लक्षितनतोचताः । यस्थामन्तःपतन्तः के, नागमञ्जन हास्यताम् ॥ 517 ॥ युतिसाक्ष्यदुर्लक्ष्य-जले नीलाश्मकुदिमे । दिव्या यस्थामभृन्मत्त-मधुपालिमृणालिनी । / 518 ॥ इन्द्रनीलक्षितिर्यस्या-मश्मिपरिवारिता । बभौ ज्योत्स्नामिराकृत्य, रुदेव तिमिराबलिः ॥ 519 ॥ नानारत्नान्तरस्तम्मकान्तिसंक्रान्तितो बभुः । यस्यां ज्योतीरसस्तम्भाः, सर्वरत्नमया इव ॥ 520 / / आश्रितानेकवर्णाध-वितानप्रतियातना । सवितानेव भाने स्म, यस्यां भूरभ्यधस्तनी । / 521 ॥ रत्नस्तम्मेषु विश्रान्त-सर्वाङ्गप्रतिमास्तदा । यस्यां वारविलासिन्यः, पाञ्चालीतुलनां दधुः । / 522 ॥ नवः स भूपतिस्तस्या, मणिसिंहासनं महत् । आक्रान्तवान् सुनासीर, सुधर्मायामिवाबभौ ॥ 523 / / प्रणेमे मणिकोटीर-कोटिकुहितकुट्टिमैः । स राजामिनवो भूपै-झामारानतैरिव ॥ 524 ॥ ततः स्चिव्साम्न्त्-पौर्जान्प्दाद्य्ः। ते रत्ना-श्व-करिप्रायै-रुपतस्थुरुपायनैः । / 525 ॥ सेवायातैदिशामीश-रिव सामीप्यवर्तिभिः । बभौ साक्षादिवोपायः, स चतुर्मिः सहोदरैः ॥ 526 ॥ अथ तस्य ययोराशि-रसनायामपि क्षितौ । आझालेखा विनिर्जन्मुः, प्रतापा इव जङ्गमाः । / 527 / / मयि सत्यपि को नाम, जगत्यस्मिन्निनोऽपरः । इतीवाश्वखुरोखात-पांशुपीतार्कमण्डलः ॥ 528 ॥ खेचरा अपि पश्यन्तु, राजपाटीकमं मम । इतीव दन्तिदानाम्भ:-शमिताशेषभ्रजाः । / 529 ॥ मा स्म दिकुञ्जरेन्द्रेम्या, कुप्यन्तु मम दन्तिनः । इतीव सैन्यमापूर-च्छत्रच्छबदिगन्तरः ॥ 530 ॥ 1 प्रतियातमा-प्रतिमा-प्रतिकृतिरित्यर्थः । 2 साम-दाम-दण्जु-भेदाः एते चत्वार पायाः । 3 स्वामी ।
Page #179
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 6 ॥ ॥ 86 ॥ नयनाञ्जलिभिः पौर-नारीभिश्चालिताञ्चलम् । पीयमानो मुहुः प्रीत्या, हास्तिनं सोऽत्यहस्तयत् ॥ 531 ॥ ( चतुर्भिः कलापकम् ) बन्धुप्रीत्या गुरूणां च, पर्यालोचेन तत्क्षणात् । दुर्योधनं स राजान- मिन्द्रमस्थेऽभ्यषिञ्चत ॥ 532 / / अन्येषामपि बन्धूनां धृतराष्ट्रात्मजन्मनाम् । पार्थिवः स यथौचित्यं ददौ देशान् पृथक् पृथक् । / 533 ॥ उत्सर्पदुत्सवमयं स विभुः समाप्य राज्याभिषेक महमिद्धमहः प्ररोहः । सत्कृत्य कैटभरिपुप्रभृतीभरेन्द्रान् रत्नोत्करैर्निजनिजान् प्रजिधाय देशान् ॥ 534 ॥ इति जितपुरुहूतः स्फीतपुण्योपहृतः प्रतिनतनृपतिश्री सेव्यमानाङ्घ्रिपद्मः । ससुरभिगुणमालो मालतीदामकुन्द-स्तकविशदकीर्तिः पूगमकां निनाय । / 535 / / इति पारिश्रदेइषप्रभसूरिविरांचते पाण्डवचरिते महाकाव्ये पार्श्वतीर्थयात्रायुधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥ अथ षष्ठः सर्गः । अथ पाण्डुर्विमुक्तश्री - रात्मारामैकमानसः । मुक्तात्थातुकामोऽपि तत्रैवास्थात् सुताग्रहात् ॥ 1 ॥ धृतराष्ट्रं पुनः नु-र्मक्तमानी सुयोधनः । इन्द्रप्रस्थं व्यवस्थावि-न्निनाय सममात्मना ॥ 2 ॥ युधिष्ठिरगुणग्राम-कामसंदानिताशयाः । 1 ' प्रतिनव 0 ' प्रसित्रयपाठः । 2 समूहम् । 3 ' व्यवस्थायै' प्रतिद्वयः । युधिष्ठिरस्व राज्या भिषेकः । / | ॥ 86 ॥
Page #180
--------------------------------------------------------------------------
________________ गाय विदुर-द्रोणा, हास्तिने व्यवतस्थिरे ॥ 3 ॥ पाण्डोस्तपःसुते bAr3ह, रेजिरे राज्यसंपदः । भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥ 4 ॥ सौम्ये च दुःप्रवर्षे च तस्मिन् पल्लविता भृशम् । वनराजीव राज्यश्रीः शिशिरोष्णे मधाविव ॥ 5 ॥ प्रतापदुःसहे तस्मिन् पुष्णाति स्म तरक्षितः । कीर्तिओलित, वर्तनी ॥6॥ तत्तेजोऽग्निस्तनूर्भूषाः, प्रताप्य विरसा द्विषाम् । तारैर्यशोभिराश्चर्य, पूरयामास रोदसी ॥ 7 ॥ ध्वान्तध्वंसिनि सत्येव, गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मि - अनन्दुरधिकं प्रजाः ॥ 8 ॥ दिग्जगीषाकृतोन्मेषं, तस्य झात्वा मनोऽन्यदा । कनीयांसः समं नत्वा चत्वारोऽपि बभाषिरे ॥ 9 ॥ किं नाम जगदुयोत - हेवाकेषु गभस्तिषु । तमः संभारभेदाय, भानुरुद्यच्छते स्वयम् ? ॥ 10 | देव ! दक्षिणवातेन्दु- वसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय, कामः किं धात्रति स्वयम् 1 ॥ 11 ॥ पुरःसरेषु किं नाम, तरङ्ग-समिरो-र्मिषु । जलाशयः स्वयं पान्थ वेदच्छेदाय सादरः 1 ॥ 12 ॥ सत्सु तत्रिजगज्जैत्र-भुजेषु निजबन्धुषु । दिशां जयाय देवेन न प्रस्थातव्यमात्मना ॥ 13 ॥ इत्याकर्ण्य वचस्तेषां जहर्ष जगतीपतिः । निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ 14 ॥ क्रमाम्भोजनतानीति - चतुरचतुरोऽपि तान् । अंसयोरामृशन् प्रीत्या स दिशो जेतुमादिशत् ॥ 15 ॥ राजाज्ञेत्यन्वमन्यन्त चतुरङ्गां चमूममी । मृगेन्द्रः करिणो हन्ति, किं मृगैः परिवारितः 1 ॥ 16 ॥ कुन्ती माद्यादिभिर्गोत्र- वृद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यैवत्वारोऽपि पृथक पृथक ॥ 17॥ भीमः प्राचीं दिशं जिष्णु-रपाचीं नकुलः पुनः । प्रतीचीं सहदेवस्तु किलोदीचीमशिश्रियत् ॥ 18 ॥ चतुर्भिरप्यनीकैस्तै- गक्रान्तां
Page #181
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH6|| // 87 // परितः क्षितिम् । बभार समभाग्त्वात् , सुखमेव फणीश्वरः ॥ 19 ॥ एभिः प्रमभमारब्धाः, कुर्युः किं नाम भूमिपाः ? / इतीव युधिष्ठिराद्रष्टुसुच्चै-मारोहद्वाहिनीरजः ॥ 20 ॥ निःशेषारिवधूनेत्र-सलिलैः कूलमुद्रुजाः । स्रवन्तीनीभिरुत्तेरु-स्ते गुल्फद्वयसीरपि झया मी ॥ 21 ॥ दिनिकृशेषु मर्छन्त-स्तेषां निखान्निस्व्नाः। भूभृतां दारयामासु-दरीश्च हृदयानि च ॥ 22 ॥ आत्मीयमपि ते । मादीनां बाह्रो कमाणमसाहेष्णवः । केतनालिच्छलान्मन्ये, कदलीवनसेविनः । / 23 ॥ क्षुण्णा हरिखुदन्ति-पादपातैर्मतीताः । | दिग्यात्राभुवस्तत्कीर्तिबीजाना, वापयोग्या इचावभुः । / 24 / / | गमनम् ॥ अथ भीमः क्रमात् काम-रूपान् भीमभुजो ययौ । मैन्यदन्तिमदस्पर्द्धि-कालागुरुरसम्रतीने ॥ 25 ॥ तदीयां श्रियमादाय, स ततार सुरापगाम् । लम्भयन् कुम्भिनां दान-यमुनासंगमोत्सवम् । / 26 / / ततोऽङ्गान् भक्तिनम्राङ्गान् , सुस्माभिहितविक्रमान् । स्वानमाद्वङ्गबद्धाङ्गान् , स चकार भुजोजसा । / 27 / / म रितेने रणारम्भ-निष्कलानुत्कलानपि । कलिङ्गानपि निर्मुक्त-राजलिङ्गानसूत्रयत् ॥ 28 ॥ अथारोप्य जयस्तम्भान्, गङ्गासागरसंगमे । उन्मूलयन् स पाश्चाल-इहालादीन्यवर्तत । / 29 / अर्जुनोऽप्यर्जुनच्छाय-मर्जयन्मार्गणैर्यशः । नतेप्चक्षुण्णदाक्षियो, दक्षिणामाविशद्दिशम् ॥ 30 ॥ भ्रष्टगष्ट्रान् । महाराष्ट्रान्, क्र्न्नात्ताण्चात्तुकारिन्न्ः। तिलगानगुलिव्यङ्गान् , कुर्वाणः स रणे शरैः । / 31 / / केरली-कुरलान् लुम्पन्, वैदीविभ्रमान् haran । dramilIkelimullumpa-मिलयोपत्यकां ययौ ॥ 32 ॥ (युग्मम् । ) तस्यामालानितस्तस्य, चन्दनदुम 1 सैन्यथूलिः । 2 तटभेदिन्यः । 3 वजश्रेणिमिणत् । 4 समीकृताः 'मनीकृताः ' 'मलीकृताः ' इति प्रत्यन्तर 5 युतिः-सवः । 6 "स्वानमान्यगवद्वान् "-" स्थानमान्वङ्गचद्वाकान" प्रत्यन्तर । G87 ॥
Page #182
--------------------------------------------------------------------------
________________ // 4 कानने । नामसाम्यादिव क्रुद्ध- गैर्नामा निरासिरे ॥ 33 ॥ तत्र तस्य ल्व्लैला-ल्व्लीस्वाद्लाल्साः। मल्लकी। पल्लवग्रासे, वैमुख्यममजन् मजाः ॥ 34 ॥ पाण्डवः सह मुक्ताभिः, पाण्ड्यानामाहरन् yshH। ताम्रपर्णीयुजि प्राप, दक्षिणाम्भोधिरोषसि ॥ 35 / / तत्रोत्तम्म्य जयस्तम्भान् , सेतुबन्धैकबन्धुरे । दैराज्यं रामकीर्तीनां, चकार निजकीर्तिभिः ॥ 36 ॥ स्वादं नागरखण्डाना, वनवासस्थलीपु सः । लम्भयन् सैनिकांस्तस्थौ, कुन्तलीलोलुपश्चिरम् ॥ 37 ॥ कौङ्कणीकक्षणान भञ्ज-मालिकेरीलामैः सह । लाटीकटाक्षालण्टाका, सोऽथ व्यावर्तत क्रमात् ॥ 38 / / यशः कुसुमसौरम्यवामितक्षितिमण्डलः । नकुलोपि विवेशान्तः, प्राचेतस्या दिशस्तदा । / 39 ॥ प्रापयनन्तमत्पन्त। मावन्तीनयनाञ्जनम् । उच्छिन्दन बहलच्छायाः, सौरास्स्त्त्रीप्त्र्व्ल्ल्रीः॥ 40 ॥ महार्णव-सरस्वत्योः, प्रियमेलकपावितम् । | | प्रभासक्षेत्रमशोभ्य-बलोमिनकुलो ययौ । / 41 ॥ (युग्मम् ) प्रक्षाल्य मलमदीक्ष्य, तत्र चन्द्रप्रभप्रभुम् । जयस्तम्मान महारम्भो, न्यस्यति स्म स धीरधीः । / 42 ॥ शृण्वन् स द्वारिकालोक-गीतं कसंजितो yshH। पूर्गपूमवता कच्छान् , कच्छेनैवाम्बुघेर्ययौ ॥ 43 ॥ गापयित्वा निजां कीर्ति-विस्फूति तत्र चारणान् । पारसीकाननीकेन, स चकारात्मकिकरान ॥ 44 ॥ तत्रास्य पिन्न्द्द्-ख्जूर्-स्वाद्मेद्स्विस्ण्म्दैः। चिरमध्यषिरे फच्छाः , सैनिकैः पश्चिमाम्बुधेः ॥ 45 ॥ यवनीवदना म्मोज-विकासतुहिनोत्करः । शकीसंमोगशृङ्गार-समुद्रकलशोङ्गवः ॥ 46 ॥ मायस्पश्चनदस्त्रैण-मदामोदमलिम्लुचः । N सैन्धवीवर्गवेधण्य-व्यसनी स न्यवर्तत ॥ 47 ॥ 1 कुन्तलदेशस्त्रीषु लुब्धः । = कृष्णस्य । 3 पूगवृक्षसमूहबता । 4 तीरेण । 5 कलशोद्भवः-अगस्त्यः ।
Page #183
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ स्र्म्ः6॥ भीमादयो । दिग्या कृत्वा गताः ॥ ॥ 88 ॥ सहदेवोऽपि देवेन्द्र-देश्यशौण्डीरिमक्रमः । व्यगाहत महाबाहुः, कुबेरचरितां दिशम् ॥ 48 ॥ संदिनन् हारसंहारिजाङ्गलीनाममङ्गलम् । आस्कन्दति स्म काम्बोजा-नोजस्विभुजविक्रमः ॥ 49 ॥ उपनीय hyaanuvaiyshcitocaiHshrvHshriyH|| तदुर्वीपतिरात्मान-मवति स्म कुरूद्वहात् ॥ 50 ॥ तस्य नेपालभूषालः, केलिकस्तूरिकामृगान् । उपदीकृत्य पाति स्म, श्रियं पूर्वक्रमार्जिताम् ॥ 51 ॥ क्स्सुन्न्न्न्कुकुम्केदार्-paaNshupuurpiraajitaaH| कश्मीरेषु हयास्तस्य, विप्रति स्मैकवर्णताम् ॥ 52 ॥ हिमालयमधारुह्म, पार्वतीयान् विजित्य च । निचखान जयस्तम्मां-स्तदुच्छायं विवर्धयन् । / 53 ॥ नानाथर्यमयात्तस्मा। दवरूम गिरेः शनैः । आदिदेश स हणीना-मुरकुट्टनपाटवम् ॥ 54 ॥ पिवन कीरयश-क्षीरं, ग्वसश्रीरसमाहरन् । नितान्तपुष्प, स पस्याको रुपमा इत्यादाय दिशां लक्ष्मी, नगरे नागसाहये । तपासूनोः कनीयांस-श्चत्वारोऽप्याययुः समम् ॥ 56 ॥ दिक्षिमरिभिः सैन्यै, राजा प्रत्युअगाम तान् । प्रवाहानिव सिन्धूना-मृमिभिर्म्क्राक्र्ः॥57॥ तेन बन्धुबलौघास्ते, चत्वारोऽप्यालुलोकिरे । पयोधय इवायावाः, सेवितुं तमिव स्वयम् ॥ 58 / / ततो निलीयमानानि, सैन्ये महति भूपतेः । ब्रह्मणीच स्फुलिङ्गौषा स्तानि सैन्यानि रेजिरे ॥ 59 / / तान्यनीकानि पञ्चापि, तत्र प्राप्तानि संगमम् । शरीरिणां शरीरेषु, भूतानीव बभासिरे भा॥6॥ प्रीतिप्रहाः प्रणेमुस्ते, कनीयांसस्तपःसुतम् । तानालिङ्गय मुदा सोऽपि, ब्रह्मानन्दमिवान्वभूत् ॥ 61 ॥ मरुत्प्रेलोलितानेक-घजताण्डवमण्डितम् । कस्तूरी मिश्रकाश्मीर-सिक्तधण्टापक्षिति । / 62 ॥ उम्भिदुन्दुमिध्वान-प्रतिध्वानि 1 उत्तराम् । 2 ('ब्रह्मास्वादम्' इति ख. ग.) प्रतित्रयपाठः । 3 पण्टापथो-राजमार्गः । ॥ 88 ॥
Page #184
--------------------------------------------------------------------------
________________ मनोवारसासनेत्राणिः, प्रीति म्न्दिआजिरे। पादपोको छ । सम्ममा वि मभिः । दिगन्तसंपदा दाम ॥ 68 ॥ विशाप हयात-भषीश्वरसुद तमन्दरम् । दीप्यमानमनोराग-नागरोत्सर्पदुत्सवम् । / 63 ॥ विमानलक्ष्मीलुष्टाक-मरोमाशितप्रजम् । स्मेरपौरवधूवर्गनेत्रकैरवकाननम् । / 64 ॥ वारसारणनेत्रामिः, प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते, निजं नगरमाविशन् । / 65 / / (चतुर्मिः कलापकम् ) सिंहासने निवेश्याथ, राजानं म्न्दिराजिरे। पादपछेहोत्सझे, भृङ्गीकृत्य शिरोरुहान् ॥ 66 ॥ मीआणगिरिदायादाः, पुरस्तस्यानुजन्मभिः । दिगन्तसंपदा कूटा-स्स्यक्तकूटैवितेनिरे । / 67 / / (युग्मम् ) विश्वे विश्चमरामर्तु-स्ते परीणाहशालिनः । दिका इव भान्ति स्म, प्रमोदथिवीरुहाम् ॥ 68 ॥ विशांपत्युर्यश-क्षीर-जीरराशेविंसारिणः । सर्वैरभ्रंकपैरेते-रम्यन्तरगिरीयितम् । / 69 ॥ अपि पुण्यजनाधीश-मप्यनेकनिधीश्वरम् । राजराजमपि रूयात-मपीश्वरसुहत्तया ॥ 7 ॥ भूपः सुपर्वधर्मत्वा-द्विवाशाः परिपूरयन् । जिगाय meya'dharmANa-मुत्तराशावलम्बिनम् ॥ 71 ॥ (युग्मम् ) / समुत्पेदे तदाऽन्योऽपि, नृपस्यानन्दकन्दलः । पार्थवध्वाः सुभद्राया-स्तनूजो यदजायत ॥ 72 ॥ कृतार्थानार्थिन: कृत्वा, स्वाप्तेयैर्य्थेप्सितैः। काश्यपीपतिरस्याख्या-मभिमन्युरिति व्यधात् ॥ 73 / / सिचश्रद्धाजलैर्धर्म-फलाकाकी । प्रतिक्षणम् । सप्तक्षेत्र्यां वरन्येष, वपति स्म गतस्मयः ॥ 74 ॥र्ले जन्मान्तरद्वीप-क्षेमगामिन्यनारतम् । स सइस्रगुणीकर्तु, धर्मपोते श्रियो न्यधात् । / 75 ॥ ___ अवाप्तजन्मनस्तत्र, तत्र वृद्धिमुपेयुषः । तत्रैव चक्रवर्तित्व-लक्ष्मीदीशादिशालिनः ॥ 76 ॥ नानारत्नैरषःकुर्वन् , गर्व gIrvAVNavezmanAm / बिहारः कारचक्रे, तेन शान्तिजिनेभितुः ॥ 77 ॥ (युग्मम् ) ज्वलत्कनकमाणिक्य-मयमालोक्य तं जनः । 1 मन्दिरं ' इति प्र्तित्र्य्ः। वेश्याभिः । 3 मेरुतुल्याः। 5 विस्तारमालिनः । 5 कुबेरम् । (6 धनैः । )
Page #185
--------------------------------------------------------------------------
________________ श्रीपाण्डव चरित्रम् ॥ स्गे:6॥ अमिमन्य जन्म । शान्तिजिनचैत्य निर्माणमा ॥ 89 ॥ चकार सुरशैलेन्द्र-दिवाशिथिलं मनः ॥ 78 ॥ इन्द्रनीलमयद्वार-शाखांशुधेणिकैतवात । सान्द्रच्छायोल्लसत्तीर-वनराजी-1 विराजिनी ॥ 79 ॥ तत्र स्फटिकसोपान-प्रभाब्याजेन जावो । रेजे पवितुमात्मान-मागतेज तर्राङ्गता ॥ 8 ॥ (युग्मम् ) शाकुम्भीयकुम्भौध-prativimbaZDambayat / नीलाश्मकुट्टिमं तस्मिन् , सहेमकमला यमीम् ॥ 81 ॥ ज्योतीरसमयक्षुद्र-जैन-1 देश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्ण-वाटङ्क इव स व्यभात् । / 82 / / शश्वदभ्रंलिहे तस्य, स्फाटिकस्य अशी nishi। ज्योतिर्जालजले मजन् , सस्मार क्षीरनीरधेः ॥ 83 ॥ तत्रालोक्य भुवं रूप-शालिनीः शालभलिकाः । अमरैरमरीरूप-शिल्पी काममनिन्धत ॥ 84 ॥ यदि वा नास्ति तत् स्वर्गे, नावनौ न रसातले । यदुपैत्युपमानत्वं, तस्य यच्चोपमेयताम् । / 85 ॥ विश्वातश्रियस्तस्य, ध्वजारोपणपर्वणि । तैराहाययामास, सर्व राजा स राजकम् ॥ 86 ॥ अहित्य नकुल prauddhprshryprvnnaashyH| प्रीत्या निमन्त्रयामास, केशवं धरणीधवः ॥ 87 ॥ बन्धुवात्सल्यसोल्लास-मना दुर्योधनं पुन्ः। सहदेवेन भूमीन्द्रः, सबान्धवमजहबत् ॥ 88 / / स्वस्वदेशप्रसूतानि, तस्य चेतःप्रसत्तये । उपा यनान्युपादाय, तत्राजग्मुर्महीभुजः । / 89 ॥ पराभूताभ्रमातझैः, पौरस्त्याः पृथिवीमुजः । मदामोदिकपोलैस्तं, करीन्द्ररुपतस्थिरे ॥ 90 ॥ वनवैडूर्यमुक्तादिरत्नजातमधिद्युति । आदाय तमुपासीदन, दाक्षिणात्याः क्षितिक्षितः ॥ 91 ॥ दिव्यैः कौशेयवासोमि-भूषणश्च हिरण्मयः । अपरान्तमहीपाला-स्तमभ्येयुर्भयापहम् ॥ 92 / / स्वस्त्रदेशोद्भवैस्तैस्तैः, सुरसैन्धवबान्धवैः । उपसेदुस्तमश्चीयै-औत्तराहा महीभृतः । ॥ 93 ॥ मनुष्यमयमश्वेम-मयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः, संमतैर्नगरं तदा ॥ 94 ॥ ( 1 सातकुम्भं स्वर्णम् । ) 2 यमुनाम् । 3 राजानः । 4 सैन्धवः-अश्वः । INDI
Page #186
--------------------------------------------------------------------------
________________ 178 अथ लग्नदिने घानि, पोडशस्य जिनेशितुः । विश्वं संगमयांचक्रे, राजचक्रं महीपतिः ॥ 95 ॥ समं तैः सर्वसामन्तैरुत्सवेन गरीयसा । पार्थिवस्तीर्थवारीणि, पीवरप्रीतिरावहत् । / 96 ॥ रक्षामनादिसंस्कार- क्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्रीं, सत्यामेवाश्रयन्नृपाः । / 97 / / कृपाणपाणयः केऽपि प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु, भूनेतारोऽवतस्थिरे ॥ 98 ॥ वेदिरक्षाकृते केचिदधतो वैणवीं लताम् । कुर्वन्तस्तदवीयांसं लोकं तस्थुर्महीभृतः ॥ 99 ॥ उदस्तकलशाः केचि - जलाहरणहेतवे । इतस्ततः ससंरम्भं, धावन्ति स्म धराधकाः ॥ 100 ॥ स्नानीयानि जलस्यान्त-रौषधानि न्यधुः परे । ऊचुरत्युष्चकैरन्ये, सात्रसूक्तानि भूभृतः ॥ 101 ॥ भूमीभृतश्चतुः पष्टिर्वजदण्डं हिरण्मयम् । रूपयांचक्रिरे स्वैरं, वारानष्टादश क्रमात् ॥ 102 ॥ qhAtrAntareSu व्योमान्तः - मूत्रितामोदितोयदम् । धूपमुच्चिचिपुः केऽपि कर्पूरागुरुसंभवम् ॥ 103 ॥ तिलकानपरे चक्रुः, सरसैश्चन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः स्वात्राणामन्तरान्तरा ॥ 104 ॥ मन्त्रैर्यथोदितैस्तैस्तै-राहूताखिलदैवतम् । नन्दावर्त परे यत्नाद्रक्षन्ति स्म क्षितीश्वराः ॥ 105 ॥ दधिरे चामरान् केचिदपरे दर्पण दधुः । धारयामासुरन्ये तु, सर्पि - दध्यादिभाजनम् ॥ 106 ॥ इतरे ढोकयामासु-दक्फिलाफलिकादिकम् । गन्ध-सर्वोषधी- वृद्धि - ऋद्ध्यादि दधिरे परे ॥ 107 ॥ इति भूमीन्दुसंदोहे, विश्वव्यापारहारिणि । शुभायां लग्नवेलाया - मनुकूल ग्रहाश्रयात् ॥ 108 ॥ श्रीबुद्धिसागराचार्यै - स्तत्र भी शान्तिवेश्मनि । अचीकरबुजारोपं, यथाविधि युधिष्ठिरः ॥ 109 ॥ ( युग्मम् ) स विरेजे ध्वजः प्रेङ्खन्मरुत्कल्लोललोलितः । रजो विश्वभ्रमासक्तं तत्कीर्तेर्विनयमित्र ॥ 110 ॥ विस्मयस्मेरराजन्य - वीक्षितं क्षितिवासवः । 1 ' विमुञ्चन्तः ' प्रतित्रयः ।
Page #187
--------------------------------------------------------------------------
________________ zrIyANavacaritram // srgH6|| jina // 9 // दावाहिकोत्सवं चक्रे, संपत्संभारभासुरम् ॥ 111 ॥ ततः प्रवर्धमानेन, श्रद्धायुद्धेन चेतसा । सम्मम्पर्चयांचवे, ययौचित्य स । शान्तिहत्यवित् ॥ 112 ॥ सस्कृत्य व्स्तुभिस्तैस्तै-स्त्दानीतोप्दाधिकैः। अथ भूमीभुजो राजा, प्रेपीद्देशं निजं निजम् ॥ 113 ॥ समद्रविजयासाना-दुत्सुकं धर्मनन्दनः । औचितीचचरम्यफे, विससर्ज गदाग्रजम् ॥ 114 / / दुर्योधनं पुनर्वन्धु-प्रेम प्र्तिस्स्त्था। | प्रह्लादिमानसः । दिनानि कतिचित्तत्र, धात्रीपतिरवाश्यत् ॥ 115 ॥ साकं शकुनिना तत्र, मातुलेन सुयोधनः । युधिष्ठिरख pANDavasphotisepyoM'pi, गूढाकारोऽवसचिरम् ॥ 116 ॥ लीलाशिलोचय-क्रीडा-वापी-केलिवनादिपु । चिक्रीड पाण्डवैः सार्थ, सुमनोभिः स दुर्मनाः ॥ 117 ॥ समायो विविक्तपरिवारेण, पूर्वग्नुभृताश्रिताम् । अपरेयुः समां दिव्या, विवेश धृतराष्ट्रसः ॥ 118 / / तत्राप इति विज्ञाय, | दुर्योधननवस्फटिककुहिमे । दुकूलाञ्चलमुत्कर्ष-सहस्यत स किकरैः ॥ 119 ॥ स्थलागिजनीषिया धाव-बादातुमरविन्दिनीम् । स प्रवेशः । / गूढे तजले मज-अहसे वायुसूनुना ॥ 120 ॥ ततः स्मेर्क्पोलाक्स्स्-स्त्त्व्न्नाद्नुजीविभिः। तस्यापराणि वासांसि, काश्यपीपतिरार्पयत् ॥ 121 ॥ तेनाकरितकोपोऽपि, निगूहलाकृति निजाम् । अनालोकितकेनैव, स धीमांस्तानि पर्यधात् ॥ 122 ॥ दोषतामपि कापि, जाननु मनुषताम् । स्खलित्वा स पतन्नुच्च-रुपाहस्यत जिष्णुना ॥ 123 ॥ अपातादपि द्वारा 1 स्फातिवृद्धिः । 2 शिलोचयः-पर्वतः । 3 "कपोलवालमध्येऽसौ, विरोधदुरिवाइवाम् । बभौ फलाय कस्मैचि-द्विलक्षस्मिवपुष्पितः । / 20 / / धिग्गताऽस्मि समप्रमा-पतिक्षयनिमित्तताम् । इत्यन्त:पतिते तत्र, चकम्पे केलिवापिका ॥ 21 ॥ " इति । लोकदवमेकस्यां प्रतावधिकं दृश्यते । 90 ॥
Page #188
--------------------------------------------------------------------------
________________ 180 ड्राभिरावृतशङ्कया । व्यावृचं हसतः स्मैनं, दत्ततालं मिथो यमौ ॥ 124 ॥ इत्याद्यैः पाण्डवेयानामुपहासैर्मुहुर्मुहुः । कौरवाधिपतेरन्त-रुखजागार मत्सरः । / 125 / / सत्कस्य प्रणयार्द्रेण प्रेषितः पाण्डुसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ, सोऽभिमानी समातुलः । / 126 / / स दीनवदनामोजः, शून्यात्मा निश्वसन् मुहुः । यदा किंचिद्ददौ कामं, जल्प्यमानोऽपि नोत्तरम् ॥ 127 / / तदा सविधमभ्येत्य, मातुलः सौबलो बलात् । जगाद पथि गच्छन्तं, करे वृत्वा सुयोधनम् ॥ 128 ॥ किमेतत् ते मुखं धत्ते, प्रातः श्रीतरुचो रुचम् 1 | इति जल्पन्तमस्वल्पं, गान्धारेयस्तमभ्यधात् । / 129 ॥ जीवगति किं नाम, वर्तते मम मातुलः 1 / एवमत्यन्तमृध्यन्ति, पश्यतो यस्य शत्रवः ॥ 130 ॥ सहसो बधिज्योति-निर्मितामरका का । सुधर्मामप्यधः कृत्य, जृम्भते विसा समा ॥ 131 ॥ दिगन्तसंपदः संप्रत्यहं पूर्विकया 'खिलाः । धर्मनन्दनमायान्ति द्वीपवत्य इवार्णवम् । / 132 / आदाय सत्करेग्रीष्म- भास्वानप व श्रियः । सांप्रतं परितो वर्षन्, हर्षयत्यखिलामिलाम् ॥ 133 ॥ कुबेरीकृतनिःशेष-वनीपककुलाः श्रियः । तस्य न्यक्कुर्वते गर्व, गीर्वाणेन्द्रश्रियामपि ॥ 134 ॥ विहाय हेमकोटीरं, मूर्ध्नि स्रग्दामवासिते । उत्तंसीकुर्वते तस्य शासनं मेदिनीभृतः ॥ 135 ॥ ध्वजारोपोत्सवे वाव-स्वयाऽप्यालोकितं तथा । यथाऽस्य प्रश्रयानी, राजकैः किङ्करायितम् ॥ 136 ॥ तथाऽस्य सर्वथा जज्ञे, काश्यपी वशवर्तिनी । करैः पतद्भिरस्थानेऽप्यसौ नोद्विजते यथा ॥ 137 ॥ एतदुत्पश्यतः सर्व 1 तस्याये स्फाटिक मित्ति-मच्छाम नवगच्छतः । गच्छतः स्खलिते मौलौ ते पुनर्जहसुर्जनाः । / 26 / / " इति लोक एकस्थां प्रतावधिको दृश्यते । 2 " जीवजगः मातुल ! " इति प्रतिद्वयपाठोऽपि साधुः । (3 वनीपको याचकः । ) *4
Page #189
--------------------------------------------------------------------------
________________ 161 श्रीपाण्डव, प्राप्तनिष्ठं युधिष्टिरे । काम ममान्तरात्मानं, दहतीव हुताशनः ॥ 138 ॥ बलीयः पुण्य मेर्क, न पुनः पौरुषं कचिन् । दुर्योधनस्य चरित्रम् । पाण्डवा हन्त जीवन्ति, यविकारतोऽपि 169 हामीमहं शस्तानुच्छेनुमतमाम् । महायपद्धतं कंचिन्, किंतु पाण्डवोपरि सर्गः 6 ॥ पश्यामि नारमनः ॥ 14 ॥ इमामुद्दीक्षितुं लक्ष्मी, विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्ध्य, तन्मरिष्याम्यसंचयम् ॥ 141 / / द्विष्टस्य त्वं पुनमें पितुर्गत्वा, सर्वमेतनिवेदयेः । इत्युक्त्वा विरते तस्मिन् , पुनः शकुनिरब्रवीत् ॥ 142 / / शकुनिना धार्तराष्ट्र नखल्वेत-दाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्द-कन्दलाः स्वजनोदये ॥ 14 ॥ पैश्यमेव क्षितेः सह म्त्र्ः॥ खण्ड, पाण्डवैरुपभुज्यते । मनागपि न तन्यून-मुपभुते भवानपि ॥ 144 ॥ भुवनाद्भूतसौभाग्य-र्भाग्यरेतावतीं यदि । तल्लक्ष्मीरंगमत् कोटिं, नामर्षस्तेऽत्र सांप्रतम् । / 145 ॥ भ्रातृभिर्यदि भूभर्तु-स्तस्प संगरभङ्गुराः । किरीचक्रिरे भूपाः, किमानन्दाय । ते न तत् ॥ 146 ॥ यत्तु व्याकुरुषे ताह-क्सहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं, तामेतां ते मनागपि ॥ 147 ॥ जगतीगीतदो कीर्ति-प्रबन्धा बान्धवास्तव । पयोधय इबोद्वैलाः, पृथिवीप्लावनक्षमाः ॥ 148 ॥ तेष्वप्यरातिभूपाल-मौलिलालितशासनः । रणे दुशासनः पाक-शासनेनायि दुःमहः ॥ 149 ॥ तक प्रत्युपकारक-लम्पटः सुभटाग्रणीः ॥ सर्वारिहृदयोत्कीर्णः, कर्णः प्राणाजिहासति । / 150 / / अहमेकधुरीणस्ते, समरेषु स्सोद्र्ः। तत् महायरिमामेतैः स्वच्छन्द मेदिनीं जय ॥ 151 ॥ अथाह कौरवस्तहि, विजये पाण्डवान् पुरः । एतेजितैर्जिनैवेय-मखिलापि वसुंधरा ॥ 152॥ सौवलोऽप्यभ्यधायः । 1 कुलीनोचितम् । 2 इन्द्रेण । 91 ॥
Page #190
--------------------------------------------------------------------------
________________ सेयं मिथ्या मतिस्तव । न सोऽप्याखण्डलः पाण्डु-पुत्रजैत्रायुधो युधि । / 153॥ निहन्ति यत्प्रतापोऽपि, शौण्डीरजडिमज्वरम् । का सहेत तमभ्यर्ण, तपासुतरविं रणे ॥ 154॥ मीमेतिनामसाधर्म्य-शक्तैइरिव कुरैः । युद्धे गजासुराका, प्रणेशे परनात्मजात् ॥ 155॥ खन्यते vishikhairjissnno-वैरिव्क्स्स्ःस्थ्ल्क्स्सितिः। अम्भासिरास्तु जृम्भन्ते, नेत्रयोस्तन्मृगीदृशाम् ॥ 156 / / ॥ कालिन्दीसोदरं कान्त्या, करवालं यमोपमम् । धारयन्तो करे युद्धे, दुनियम्यौ यमावपि ॥ 157 ॥ विष्वक्सेनादयस्तेषां, मुहृदस्तु रणे मुहुः। अस्पानोत्सर्व चक्र-येषामपि पत्रिणाम् ॥ 158 ॥ तदित्यवय्यदोर्दण्ड-ताण्डवाः खलु । पाण्डवाः । शस्त्राशनि विनाऽप्येकः किं तूपायोऽस्ति तजये ॥ 159 ॥ ___अथोत्फुल्लमुखाम्भोज-मभ्यधत्त सुयोधनः । को नामायं झगित्येव, कथ्यता कथ्यतामिति ॥ 160 ॥ भाषे सौचला श्रीमन् , देवता इव देव्नाः। परं मयि प्रसीदन्ति, नातिकामन्ति मे मनः ॥ 161 ॥ नित्यं दुरोदरक्रीडा-स्यक्तवीडो युधिष्ठिरः । असौ क्रीडितुमाहूतः, क्षणं न स्थातुमीइते ॥ 162 ॥ देवितुं च न देस्येव, वीर ! खिद्यस्व मा स्म तन् । केनापि छबना स्वस्मि-नयमाहूयतां पुरे ॥ 163 / / तल्लक्ष्मीमखिला येन, करमारोहयामि ते । परं सर्वोऽयमालोचः, पितु: स्वस्य निवेद्यताम् । / 16॥ दुर्योधनोऽभ्यधामाह-माख्यातुमिदमीश्वरः । सर्वमेतन्महीमर्तु-स्त्वमेव कथयिष्यसि ॥ 166 / / इत्यन्योऽन्यकृतालोच-त्रितोपायनिर्णयौ । शकुनिर्धार्तराष्ट्रश्र, वाविन्द्रप्रस्थमीयतुः ॥ 166 / / प्रविश्य सहसा तत्र, धृतराष्ट्रमहीपतिम् । न्यश्चत्पञ्चामानम्प, ताबुपाविशतां पुरः ॥ 167 ॥ मुखकलंकषोचाल-निःश्वासलहरीश्चम् ॥ 1 जैत्र-जेत आयुध यस्य स्ः। 2 बाणानां सिचानकपनिविशेषाणां च । 3 तक्रीडाः । 5 विचार्ः।
Page #191
--------------------------------------------------------------------------
________________ 18) zakuni zrIpANDava caritram // srgH6|| // 9 // दुर्योधनं प्रियं पुत्रं, धरित्रीपतिरब्रवीत् ॥ 168 ॥ वत्स ! वल्गन्ति निवासा, दीर्घदीर्घाः किमद्य ते । / प्रस्तुतस्तत्र केनापि, किं तवापि पराभवः ॥ 169 ॥ जातवेदसि को दातुं, झम्पासंपातमीदते । आच्छेत्तुमिच्छति स्वैर, कः फणीन्द्रफणा- दुर्योधनमणिम् ॥ 170 ॥ ततः शकुनिरहाय, महीपतिमवोचत । राजन् ! सुतं तवेन्द्रोऽपि, परामवितुमप्रभुः ॥ 171 / / योधृतराष्ट्रान्यत्किमपि तदुःख-मस्त्यन्तस्तनयस्य ते । येनैप म्लानिमानिन्ये, तरुवत् कोटराग्निना ॥ 172 ॥ उवाच भूपतिर्वाचं, समीपे चिन्ताचान्तमनाःपुनः । चिन्तयत्रापि पश्यामि, न ते दुःखस्य कारणम् ॥ 173 ॥ विनयाश्चितमूर्धानो, बान्धवाः सुहदो- जगमनम् । / 'प्यमी । गुरोगिरमिवाधान्त, नातिकामन्ति ते वचः । / 174 / / दुरापास्तकिरीटेषु, गलन्माल्येषु मौलिपु । वत्सेदानीं तवामेव, भूभृतामवर्तसति । / 175 / / किवतपुरमध्येता, कुवेरपुरजित्वरम् । जुगुप्सिताप्सरोरूपा-स्तर शुद्धान्तयोषितः ॥ 176 ॥ जितदिग्दन्तिसंतान-मिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्च-देशीयं जृम्मते तव ॥ 177 ॥ तव श्रीवेश्मनि । स्मेर-प्रमापिञ्जरिताम्बराः । दृश्यन्ते सुरशैलेन्द्र-सपत्ना रत्नराशयः । / 178 ॥ तव सौघं विनित-विमानं मानवेश्वर ! / अनासि च यथास्वाद, स्वैरं परिदधासि च ॥ 179 / / तदित्यालोचयन् खेद-निदानं ते न वेन्यहम् । अन्यत् किमपि चेत् कथ्यं, कथ्यतां वत्स ! तन्मम । / 180 ॥ व्याजहाराथ नीहार-स्पृष्टपर्3हेरुहाननः । मन्युसंभारसोत्कम्प-वपुरुचैः सुयोधनः ॥ 181 / / तात! यत् सत्यमस्त्येव, श्रीर्ममेयमनुत्तस । श्रश्चन्मनसि वास्तव्या, यस्य त्वत्यादपासवः ॥ 182॥ तृणाय सर्वमप्येतत् , किंतु मन्येऽहमात्मनः । ala1 'स्तन्नु' इत्येकस्यां प्र्तौ। |92 ॥
Page #192
--------------------------------------------------------------------------
________________ 1 ज्झलायितां दृष्ट्वा, तपस्तनयसंपदम् ॥ 183 ॥ नदी मोदयते ताव - धावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो, यावन्नोदेति मानुमान् ॥ 184 ॥ किंश्रियो यासु नोत्कर्ष - तारतम्यस्य विभ्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् तर चित्ररूपाऽपि ने संप, सर्वमनोरमा । चण्डैः पाण्डुसुतौ त्य- धूमैयमलिवाना ॥ 186 ॥ श्रीयेऽहमसिते पक्षे, यामिनीकामिनीशवत् । विरोधिनस्तु वर्धन्ते तमस्तोमा इवान्वहम् ॥ 187 ॥ हेमन्तहिमसंभारे, स्फारीभवति वैरिणि । भाति mesa'pi निलओ, निस्तेजाः स्वं प्रकाशयन् ॥ 188 ॥ स्तुमो जलघिमेबैंक-मशेषितजलाशयम् । वमत्यपि रिपौ ग्रीष्मे, यस्याम्युनतिरीदृशी । / 189 / / नानारत्नप्रभाजाल - दत्तसंध्याभ्रविभ्रमाम् । संसदं तां तपः सूनो वसवोऽप्यभिलाचुकः ॥ 190 ॥ ध्यायन्ति हृदये नित्वं विस्मृताशेषदेवताः । परब्रह्मेव भूपाला - स्तस्याज्ञामेव केवलम् ॥ 191 ॥ नमन्नृपतिको दीर- मणीनामपि दुर्बराः । सहन्ते न महस्तस्य पादाम्भोजरजःकणाः । / 192 ॥ हर्म्याङ्गणे नृपास्तस्य, मण्डलीबन्धशालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते, प्रस्तुतान्योऽन्यसंकथाः 193 ॥ भूपालोपायनायातै - गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दान-निर्जितैरिव नीरदैः ॥ 194 ॥ तत्तुरङ्गखुरोत्खातैः पांशुभिस्तलिनाऽवनिः । बभूव भूभृतोऽप्यास - प्रत्युत्राः शृङ्गसङ्गिभिः ॥ 195 ॥ तद्वेश्मन्युषदारत्न कूटकान्तितिरोहितः । लक्ष्यतेऽभ्युदितोऽप्यर्कः, समाकमलिनीस्मितैः ॥ 196 ॥ तदेतत्तात ! निःशेषं, पश्यतस्तस्य मन्दिरे । द्विधेव हृदयं मेऽभू-द्विदलत्संविबन्धनम् । / 197 ॥ 1 ' शूरसमरे ' प्रतिद्वयपाठो न साधुः । 2 चन्द्रवन् । 3 ' जलाशये ' इत्येकप्रतिपाठोऽपि साधुः । 4 ' दैवते' इत्येकप्रतिपाठोऽपि साधुः । 5 कृश्ण ।
Page #193
--------------------------------------------------------------------------
________________ bhIpANDava srgH6|| अशाभ्यवत्त संरम्भा-द्धतराष्ट्र: सुयोधनम् । घिग्वत्स! मत्सरः कोऽय-मस्थाने ते गरीयसः ॥ 198 ॥ लक्ष्मी-12वतराष्टेख रसंस्तुतानाम-प्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्व-शालिनां कुलजन्मनाम् ? ॥ 199 ॥ वलक्षमुदये मानोः, पुण्डरीक तो दुर्योविकस्वरम् । मलिनं पश्य संकोच-मन्दमिन्दीवरं पुनः ॥ 200 ॥ ममैवेति तपासूनोः, किं न चिन्तयसि श्रियः । प्रथन्ते धनस्योमन्मथस्यैव, बसन्तस्य हि संपदः ॥ 201 ॥ नन्वात्मनीन एवाय-मात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेल्लक्ष्मी-सु एलपमापदेशः ॥ दये मृगलक्ष्मणः । / 202 ॥ तदानन्दपदे वत्स , विषादस्ते न सांप्रतम् । कोऽयं राकानिशीथिन्या-मन्धकारः प्रगल्भते ? ॥ 203 ॥ इत्यूचिवांसमाह स्म, धराधीश सुयोधनः । न तथा बाधते तात!, तल्लक्ष्मी मनुत्तरा ॥ 204 ॥ यथा तस्या सभायां तैः, पाश्चालीसचिवैः कृतः । प्रहासो वाघते तंच, मातुलः कथयिष्यति ॥ 205 ॥ युग्मम् । / अथारूपद्धतराष्ट्राय, मूलतः सौपलस्तदा । यथा यथा हसन्ति स्म, पाण्डवेया: सुयोधनम् ॥ 206 ॥ दुर्योधनोऽभ्यधाद्भूयः, कृष्णया सममाददे । संपदं यदि तेषां तत् , तात ! जीवामि नान्यथा ॥ 207 ॥ किं गण्यते स जीवन् ? यः, परिक्लिष्टोऽपि जीवति । क्रिमिन्दोरुदयः सोऽपि, यः पयोदैस्तिरोहितः ॥ 208 ॥ खञ्जितातेवने दैवा-गतविक्रमतेजसः । वरं मृत्युर्मगाराते-न करिभ्यः पराभवः । / 209 / / इति व्याहरति क्रोधात् , तस्मिन्नीमिलीमसे । घृतराष्ट्र पुनर्वाच-मुवाच गरिमोचिताम् ॥ 210 / पाण्डवेयः सहास्माकं, शस्त्राशस्त्रिकथामपि । कुर्वतां सर्वति क्षिप्रं, कीर्तिर्लज्जा तु दीर्धति ॥ 211 ॥ स्वयंश्यैः समरारम्भ--नूतनाम्भोदवारिभिः । करोषि कुरुवंशेऽस्मिन् , कि कलङ्कनवाकरम् ? ॥ 212 ॥ वर्षी1 उज्ज्वलम् । 2 अतिवृद्धः । ॥ 93 ॥
Page #194
--------------------------------------------------------------------------
________________ 186 यानपि भूपालः, पुत्रंवात्सल्यपिच्छिलः । नूनं जातस्तनूजानां यच्छिनत्ति न मत्सरम् ॥ 213 / / इति विश्वेऽपि किं विधे, परीवाद ददासि मे । तदेतस्मादपस्मारा - द्विनिवर्तितुमर्हसि ॥ 214 ॥ ( युग्मम् ) सर्वैरप्यात्मनो मा गाः, सहायैस्त्वमहंताम् । नयेयुः पाण्डवेया हि वीरलक्षानपि क्षयम् ॥ 215 ॥ इति भाषिणि मन्दी, जगाद शकुनिः शनैः । एकसौपयिकं वेद्मि, स्वीकारे पाण्डवश्रियः ॥ 216 / / पतन्ति पत्रिणो यस्मि भने कस्यापि संगरे । अकीर्तिश्च न विस्फूर्ति मियर्ति जगति कचित् ॥ 217 ॥ द्यूतक्रीडामहं वेधि, न पुनस्तपसः सुतः । तया हरामि तल्लक्ष्मी मनुजानाति चेद्भवान् ॥ 218॥ धार्तराष्ट्रोऽब्रवीत् तात], त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपाया-मिमां मातुलभारतीम् ॥ 219 ॥ ऊचे नृपतिराहूय, बिदुरं गजसाह्वयात् । तस्यालोचेन निवेष्ये, स्थितो यस्यास्मि शासने । / 220 / / खिन्नः सुयोधनोऽप्याह, स्वं वेदालोचविष्यसि । न दास्यति मतं तेऽसौ ततो मृत्युर्मम ध्रुवम् ॥ 229 ॥ मृते च मयि राजेन्द्र !, विदुरेण सुखी भव । उभावपि समेतौ च भुञ्जीयाथां महीमिमाम् ॥ 222 ॥ उनमय्य मुखं स्नेहात् पाणिना शिरसि स्पृशन् । अथ रुष्टमभाषिष्ट, धृतराष्ट्रस्तद्भम् । / 223 ॥ लक्ष्मीस्ते हास्तिकप्राज्या, स्वाराज्यस्यापि जित्वरी । धर्मात्मजन्मनो लक्ष्म्याः, किंचनापि न हीयते ॥ 224 ॥ अधाद्भुता सभा ताह- इसम नास्तीति खिद्यसे । मा विद्यस्व तथा कुर्वे, यथा स्याः पूर्णवाञ्छितः ॥ 225 ॥ तनूजं सान्त्वयित्वेति धृतराष्ट्रोऽतिशायिनीम् । सभां निर्मातुमादिवत्, तत्क्षणं स्थपतीश्वरान् ॥226 ॥ निर्ममे 1 पुत्रवात्सल्येन पिच्छिलः - अम्लकांजी सदृशः मूढ इति यावत् । 2 गर्विष्ठताम् । 3 'तं' प्रतिद्वयः ।
Page #195
--------------------------------------------------------------------------
________________ श्रीषाण्डब चरित्रम् ॥ सर्गः 6 ॥ ॥ 94 ॥ तैस्तपःसूतु- समाचारिणी । शनद्वारा मणिस्तम्भ - सहस्रसुभगा सभा ॥ 227॥ सर्वसंदेहसंदोह - भिदुरं विदुरं ततः । आराकारयामास, भूपतिर्हस्तिनापुरात् ॥ 228 ॥ आगत्य प्रणयग्रह्नः, प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविशत्, प्राञ्जलिर्विदुरः पुरः ॥ 229 ॥ सुन-सौबलयोः सर्व, कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य, तमालोचमचीकथत् ॥ 230 / / अथोचे विदुरस्तीव्र - विषादच्छिदुराशयः । युष्मन्मत्रोऽयमत्राणि, हहा ! मेऽन्तर्निकृन्तति ॥ 231 ॥ बचो विद्यानद्यानां नान्यथा भवति कचित् । कुलारण्यैकदा वामि - रुत्थितोऽयं सुयोधनः ॥ 232 ॥ किं न श्रुतं यथापूर्व, नल- कूबरयोरपि । अनर्थफल एवाय-मभूद् द्यूतविषद्रुमः ॥ ॥ 233 ॥ तथा हि को सवस्ति, कोशास्तधनदैर्जनैः । अलकाविजयप्रौढ-कौशला कोशला पुरी ॥ 234 ॥ तस्यामासीद्यंशो|म्मोभिः, प्लाविताशेषभूतलः । कृतवैरिवधूहार-निषेधो निषधो नृपः । / 235 / / तस्याभूत् तनयो वैरि-कुलकालानलो नलः । द्वितीयः खण्डिताराति-डम्बरः कूरः सुतः ॥ 236 ॥ वेत्रिणाऽऽवेदितोऽन्येद्युरुपगम्य प्रणम्य च । दूतः कश्चिन्महीपालं, मीलिताञ्जलिस्त्रवीत् ॥ 237 ॥ विदर्भेषु मुत्रः कर्ण - कुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीय-स्वस्मिन् भीमरथो नृपः ॥238॥ तस्य निःसीमरूप श्री - दमयन्तीति विश्रुता । तनयाऽस्ति जगन्नेत्र - कुमुदाऽऽनन्दकौमुदी ॥ 239 ॥ नेत्रपीयूपत्राप तां निर्माय नियतं विधिः । स एवाहमुतान्योऽस्मि, विस्मयादित्यचिन्तयत् ॥ 240॥ हित्वा जलाशयान् हंसा:, कैलाससरसीमित्र । गुणाः स्वयं श्रयन्ति स्म, संश्रयस्पृहयैव ताम् ॥ 241 ॥ तनोति नित्यमद्यापि देवी वाचामधीश्वरी । अंशावलिच्छ 1 'यशोम्भोधिप्ला' प्रतिद्वय0 / 2 जपमालाभिपान् ! धृतराष्ट्रस्व पुरो विदुरिण कथिता नलकूबर कथा ॥ ॥ 94 ॥
Page #196
--------------------------------------------------------------------------
________________ 188 लात् तस्या, गुणौधगणनामिव ॥ 242 ॥ शश्वन्मनसि कुर्वाणा, केवलं धर्ममाईतम् । तत्यजे तद्भयेनेव, पापत्रातभिरप्यसौ । 243 ॥ अनुरूप वरः कवि - दुहितुर्भे भवत्विति । स्वयंवरमुपाक्रंस्त, तत्कृते भीमभूपतिः ॥ 244 ॥ सर्वाना मुशानन्यान् वैदर्भ भूपतिः । प्राहिणोदपरान् देव-दूतानाकूतकोविदान् ॥ 245 ॥ अहं तु देवपादाना-मन्तिके मेदिनीभृता । ग्रहितः परमात्मेव, स्वस्वरूपे मुमुक्षुणा ॥ 246 ॥ तन्निजाभ्यां कुमाराभ्यां सहाभ्येत्य स्वयंवरम् । भूमीन्दो ! भीमभूपालमानन्दयितुमर्हसि ॥ 247 ॥ मेदिनीशोऽथ तद्वाच- भोमिति प्रतिपद्य ताम् । आदिदेश विदर्भेषु प्रस्थानाय वरूथिनीम् ॥ 248 ॥ जाजनितत्रासं निग्रहीतुमिवान्तकम् । प्रत्यपाचीं दिशं सैन्यैः प्रतस्थेऽथ प्रजापतिः ॥ 249 / / क्रमात् प्रत्युद्गतः प्रीत्या विदर्भपृथिवोजा । विवेश क्षोणिपखण्ड मण्डनं कुण्डिनं नृपः ॥ 250 ॥ नलं त्रिलोक्य कंदर्प-कल्पदुनवकन्दलम् । दर्भीयति स्म वैदर्भ - जनोऽन्यानवनीभुजः ॥ 251 ॥ कुण्डिनेशनिदेशेन, नेदीयः केलिकानने । निवामानग्रहीत् प्रीत्या महीपतिपताकिनी ॥ 252 ॥ यथौचित्यधृताकल्या स्तेऽथ कल्पद्रुमा इव । मञ्चानुचैरलंचक्रुः क्षोणिशकाः स्वयंवरे । / 253 / / कोशलापतिरप्येकं, माणिक्यमयमद्भुतम् । कुमाराभ्यां समारोह-न्मञ्चमुचूलशालिनम् ॥ 254 ॥ क्षत्रियाणामगालक्ष्मी-नक्षत्राणामित्र क्षणात् । विश्वभास्वत्युपारूढे, मञ्चपूर्वाचलं नले ॥ 255 ॥ नवपर्युत्रे दूर्य-मौक्तिकप्रायभूषणा । मधुत्रतकुलाकीर्ण - पुष्पास्तीर्णेव माधवी ॥ 256 ॥ हर्षोत्फुल्लचलबेटी- कुतालोकध्वनिस्ततः । लक्ष्मीर्मूर्तेन वैदर्भी, विवेशान्तः स्वयंवरम् ॥ 257 ॥ ( युग्मम् ) इमां रति शची- लक्ष्मी-पार्वतीरूपजि1 'प्रजामञ्जरितत्रास' प्रतित्रयपाठः, तत्र प्रजायाः मारितः -- विकसितः त्रासः यस्मात्तम् इत्यर्थः । 2 वृणीयनि ।
Page #197
--------------------------------------------------------------------------
________________ 10) भीपाण्डवचरित्रम् ॥ सर्गः 6 ॥ ॥ 95 ॥ कथाया द्म्य्न्तीस्व्य्ण्व्र्ः॥ त्वरीम् । निर्माय महतो जने, निर्यादस्य पदं विधिः । / 258 / / स्मरे-न्द्र-मुरजि-स्कण्टे-काललीलाजयी न यत् । अनेन निर्ममे कश्चि-दित्यतर्कि जनैस्तदा ॥ ॥ 259 ॥ (युग्मम् ) मनोभिः सर्वभृपाना, विनन्यद्भिर्गनागतम् । अन्तराध्या तदनानां, तदा पाणिधमोऽभवत् ॥ 260 ॥ शृङ्गाररसपूर्णायां, केदारभुवि शालिवत् । जातः स्तम्बकरिस्तस्या-ममिलापो महीमुजाम् । / 261 ॥ तां वीक्ष्य पुण्यतारुण्यां, नलोऽप्यन्तरचिन्तयत् । कात्यायन्या तपस्वी धि-मृडः काम विद्द्म्बित्ः॥262॥ 1 अथ तस्याः स्मरोद्रेक-सूत्रितानेकविभ्रमान् । नामग्राहं महीपालान् , दर्शयामास वेत्रिन्नी॥ 263 ॥ देवि ! तैस्तर्गुण: सोऽय-मगाधो मगधाधिपः । वपुर्लावण्यकल्लोलै-र्जितानङ्गोऽयमगराट् । / 264 ॥ एष विद्विषतां लुप्त-सप्ताङ्गो वङ्गभूपतिः । वारितारिकुरङ्गाक्षी-भृङ्गारोऽयं कलिगाराट् ॥ 265 / / असौ भनरिपुवैण-कङ्कणः कुकणेश्वरः । शत्रुवित्रासनाट्यैकनटोऽयं लात्त्नाय्क्ः॥266॥ पत्थर्षिआर्थित पा-योगदेवनम् । अमौ जनितविद्वेषि-डिम्बः कम्बोजभूमिधुर ॥ 267 / / इत्थमस्थास्तुमेतेषु, सिन्दुबारेष्विवालिनीम् । दृशमुद्रीक्ष्य वेदाः , पुनीवारिकी जगौ ॥ 268 / / देवि ! पश्य पुरः सोऽयं, निषधाया विशेषकः । विवेक विक्रम न्याय-निधिर्निषधभूपतिः ॥ 269 / / एतौ च पुरतोऽमुष्य, तनया~ नल-| कूवरौ । शम्भोरसूययेवाभृद् , द्विमूर्तिरिव मन्मथः । / 270॥ सारिणीवाविचक्षु-स्तस्याः सिञ्चन्नृपदुमान् । पपात वृहदावाले, शाखिनीब नले चिरम् । / 271 / / उच्चरत्यौहरोमाञ्च-मथ सैतदचिन्तयत् । देवः किमागतः कामः, स्वयमेव स्वयंवरम् ? ॥ 272 ॥ अनेकविरहिलैण-हत्यापातकिनोऽथवा । कुतस्तस्येशी मूर्ति-र्मालतीदलकोभला? | 273 ॥ प्रकामकमनी 1 दुर्गादेव्या । 2 शिवः । ॥ 95 ॥
Page #198
--------------------------------------------------------------------------
________________ 130 येस्मि-निर्मितेऽम्भोजभूर्भुवम् । अनुरूपगुणग्राम-निर्माणे दिक्लबोऽभवत् ॥ 274 ॥ नमोऽस्तु विषये तस्मि-भोपकारी ममापरः । कृतार्थयितुकामेन, येन मामयमादवे । / 275 / / चिन्तयन्तीदमानन्दा-दमयन्ती मवेषपुः । वरमालां निचिक्षेप, II नलस्य गलकन्दले ॥ 276 ॥ / तत्पाणिनखमाणिक्य-मयूखैररुणीकृता । गुम्फितेव बभौ पुष्पैः, साऽनुरागदुमोद्भवैः ॥ 2771 / उल्लक्च भूभृतः सर्वान् , वैदर्भासरिता श्रिते । मलाम्भोधौ बभूवुस्ते, श्यामास्तत्त्सैवलैरिव ॥ 278 / / भीमस्य निषधस्यापि, स्त्र्ज्ञ्प्रीतिग्न्ग्ग्या। द्विषदप्रीतिकालिन्या, तत्प्रयागीयितं सदः ॥ 279 / / कोशलेश्वर-भीमाभ्यां, यथामनसमुच्चकैः । आरेमे नल-वैदभ्योविवाहमहिमोत्सवः ॥ 280 / / अतःप्रभृति जन्मान्त, प्राणा अपि ममैव ते। इतीव दक्षिणं पाणि-माददातामिमौ मिथः । / 281 / / मन्ये विलीय निगत्य, पाणिपाडनपर्वणि । तयोरगच्छतामैक्य, मनसी स्वेदकैतवात् । / 282 / / प्रदक्षिणीकृते वहौ, / हस्तमोचनपर्वणि । भीमो नलाय दत्ते स्म, रवा-थे-भादिकं बहु ॥ 283 / / निषधापतिरादाय, सवधूकमथात्मजम् । भीमेनानुगतो हर्षा-दचलन कोशला प्रति ॥ 284 ॥ कांचिदप्यवनीं गत्वा, निदेशात् कोशलेशितुः । निवृत्तः कुण्डिनाधीश-स्तनूजामन्त्रशादिति ॥ 285 ॥ व्यमनेऽपि भवेत्से, पतिवानुवर्तिनी । पतिमेव परं प्राहु-दैवतं हि मृगीदृशाम् ॥ 286 ॥ प्रतिगृह्य नमन्मौलि-रनुशिष्टिमिमां पितुः। नलस्य रथमारूब, प्रतस्थे भीमनन्दिनी ॥ 287 ॥ नलः कान्तावपु:स्पर्श-लालसः किल वर्त्मनि । स्यन्दनं मादिनात्र 1 मझा । 2 वरमाला । 3 नृपान्, पक्षे पर्वतान् ।
Page #199
--------------------------------------------------------------------------
________________ पा दर्शयन् मम्मामी ॥ 293 सावि, रोलम्बनमा 1295 ॥ 8 प्रति न्या-मुद्धातिन्यामनाययत् । / 288 ॥ ज्ञातेऽप्यगादिकाने, गद्गदे तद्वचःप्रियः । किं वीपीनि भूयोऽपि, भैमी वक्ति स्म । निलो दमयचरित्रम् ॥ नैस्स्धिः॥289॥ अनुरागो नले भैम्या, दिनान्ते वा ममाधिकः । इनि ज्ञातुमित्रागच्छत् , संध्या मन्यस्य गच्छतः । / 290aa त्या वृता। सर्गः 6 ॥ त्रपाबन्दिग्रहात् काम-माकर्षन्ती विदर्भजाम् । आगामी तमामैन्यः, सखीव हृदयंगमा । / 291 ॥ नवं नलकरस्पर्श- कोला ॥ 96 ॥ AI चुम्बना-लिङ्गनादिकम् । वेत्रीय दर्शयन् भैम्या, जजम्मे तिमिरोन्करः । / 52 ॥ तथापि पाये नाऽऽवासा-नग्रहीन्निषधापतिः । स्वपुरं प्रति लोकाना-मुत्कण्ठा हि बलीयसी । / 293 / / [गमनम् ॥ OM नलेन दमयन्त्या च, ब्रजयामथ वर्मनि । कर्णामृतमिवाश्रावि, रोलएण्म्बतुमुलध्वनिः ॥ 294 ॥ नलं भैमी वभा पेऽथ, नाथ! नात्र विभाव्यते । रम्या दुमावलिः काचित् , तत् कि कोलाहलोलिनाम् ? ॥ 295 ॥ रम्भोरु ! तिमिरैः किंचित् , कारणं नावगम्यते । निवेदिते नलेनेति, भैमी भालं स्त्रमामृशत् ॥ 296 / / तदेवाविरभूत् तस्या-स्तिग्मदीधितिबान्धवः । त्रासयन् सैन्यलोकस्य, लोचने तिलको लिके ॥ 297 ॥ ततोऽपृच्छन्नलस्तन्वि!, किमेतदिति विस्मितः । साऽप्युवाच मम 4] स्वामि-अन्मसब्रह्मचार्यसौ ॥ 298 ॥ तदुद्योतेन मत्तालि-कुलदंशस्नुनासृजम् । तौ मुनि कंचिदैशेतां, दम्पती प्रतिमास्थि. तम् ॥ 299 ॥ गण्डकण्डमपाकत, केनचिदनदन्तिना । घट्टितोऽयं स्फुटं ध्यान-स्थेमवान् स्थाणुशङ्कया ॥ 300 / / तदीयमदसंसक्तै-दिरेफैरप्यनुदुतः । समाधे यमभ्रश्यत् , तद्वैत्यस्य कस्तुलाम् 1 ॥ 301 ॥ इत्यन्तस्तकेयन्तौ त-माधाय निरुपद्रवम् । उल्लसत्प्रीतिकल्लोल-विक्लवौ तौ प्रणेमतुः ॥ 302 ॥ ( त्रिभिर्विशेषकम् ) प्रतिमामुपसंहृत्य, मुहूर्चेन महामनाः । 1 विषमायाम् । 2 पर्वतादिसंबन्धिप्रश्ने । 3 तस्या वचः प्रियं यस्य । 4 रोलम्ब:-भ्रमरः । 5 'भासयन्' एकप्रतिः । 6 अमृग-रुधिरम् । ःदा
Page #200
--------------------------------------------------------------------------
________________ 192 जगाद स मुनिर्ज्ञानी, धर्मस्थेमकरीं गिरम् ॥ 303 ॥ न धर्मों नूतनः कोऽपि युवयोरुपदिश्यते । ययोर्भूतं मद्भावि-जन्मधर्मेकबन्धुरम् ॥ 304 ॥ चतुर्विंशतिमुद्दिश्य, दमयन्ती jineshvraan। तवश्चक्रे ददौ रत्न - तिलकांच पुग भवे ॥ 305 ॥ तेनास्याः शाश्वतं माल - स्थलालङ्करणं नवम् । अस्मिञ्जन्मनि मार्केण्ड विडम्बी तिलकोऽभवत् ॥ 306 ॥ जन्मान्तरे तथा सिक्तः, कुमार ! भवताऽप्यसौ । धर्मदुः फलितः शश्व-अज्ञे वैस्तैः फलैर्वथा ॥ 307 ॥ अधिगम्याऽऽर्हतं धर्मं - मागामिन्यपि जन्मनि । सर्वकल्याण कल्लोल - पारावारौ मविष्यथः ॥ 308 ॥ तामित्यमृतसधीचीं तौ निशम्य मुनेर्गिरम् । प्रतस्थाते रथारूदौ, प्रौढप्रहादमेदरौ ॥ 309 ॥ पुरीपरीसराऽऽराम- मुपेयुषि नृपे क्रमात् । नलः प्रमोदसंकुलः, प्रेयसीमित्यवोचत । / 310 ॥ देवि ! पश्य निजश्रीभिजयन्तीममरावतीम् । तव श्वशुरसंतान-राजधानीमिमां पुरीम् ॥ 311 ॥ इतः क्रीडातडागानि, केलिंधात्रीधरा इतः । इतो लीलावनश्रेणि-रितः प्रमददीर्घिकाः । / 312 / / इत्यादि तत्तदुन्मील -स्प्रमोदलहरीजुषः । अदर्शयन्मयादर्शो, विदर्भदुहितुर्नल: ॥ 313 ॥ ( युग्मम् ) वधूवरं पुरस्कृत्य, प्रारब्धविविधोत्सबैम् । विवेश निषेधः शक्र - संकाशः कोशलापुरीम् । / 314 ॥ तस्यामुद्वीक्ष्य वैदर्भी, जिनवेश्मानि भूरिशः । पत्या नलेन मेने स्वं पुमर्थत्रयशालिनम् । / 315 ॥ समं नलस्य निग्रडं, क्रीडतः कान्तया तया । दिनैर्यामायितं कामं, क्षणदाभिः क्षणायितम् । / 316 ॥ क्रीडाद्रिललितैर्जातु, जातु काननकेलिभिः । दोलालीलायितैर्जातु, जातु वारिविगाहनैः ॥ 317 ॥ कुसुमात्रचयैर्जातु जातु मालाभिगुम्फनैः । उत्तंसरचनैर्जातु, नयतः 1 अमृतम्या । 2 क्रीडापत्रता: / 3' एकप्रतिः ।
Page #201
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 6 ॥ ॥ 97 ॥ 193 स्म दिनानि तौ ॥ 318 ॥ युग्मम् ॥ अथान्यदा नलं न्यस्य, राज्ये निषश्रभूपतिः । कूपरं यौवराज्ये च परित्रज्यामुपाददे ॥ 319 ॥ तस्मित्राहि प्रजाः सर्वा - स्वरतिघनोदये । अध्यारोहन परां लक्ष्मीं ॥ 23 ॥ खूर्चीकृता प्रतापानौ, रिपुखीहारवल्लरीम् । स कामं धवली चक्रे, यशः प्रासादमात्मनः ॥ 321 ॥ प्रतापमित्र कल्पाग्नि-संपन्नमसहिष्णवः । ममज्जुद्विपदुर्बीश- श्रियस्तस्पासित्रारिणि । / 322 | स सैन्यैः साधयामास भरतार्धमधिद्युतिः । करैरुष्णांशुमालीव, गगनार्धमशेषतः । / 323 ॥ भरतार्धाधिराजस्य, राजानस्तस्य तेनिरे । संभूय भूरिसंभार - मभिषेकं हरेरिव ॥ 324 ॥ कूवरः क्रूरचेतास्तु तस्य राज्याभिलाषुकः । रन्ध्राण्यन्वेपयामास, मृगारेखि जम्बुकः ॥ 325 ॥ नलस्तु सह तेनैत्र, बान्धवप्रीतिचन्धुरः । नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ 326 ॥ अन्येद्युस्तु गंम-चर-वन्घ- मोक्षसुधीरपि । कूबरं देवनैर्देवा - जेतुं नालं नलोऽभवत् ॥ 327 ॥ नलस्य काङ्क्षितो नाक्षः पतति स्म कथंचन । मारयामास तच्छारीन्, भूयोभूयस्तु कूबरः ॥ 328 ॥ नगर-ग्राम-खेटादि, हारयन्नभवन्नलः । गलल्लक्ष्मीः क्रमात् पक्षे, शशीव विशंदेतरे । / 329 ॥ विषसाद जनः सर्वः, कूबरस्तु मुदं ययौ । " दुःखी ध्वान्ते हि लोकोऽय - मुल्कः पुनरुन्मदः " ॥ 330 ॥ आकर्ण्य लोकहाकार - कोलाहलमुदित्वरम् । अभ्यधान्नलमभ्येत्य, समयं भीमनन्दिनी ॥ 331 ॥ स्वामिन्! कोऽयं विषर्यासः संप्रत्यभिनवस्तव ? | विनोदमात्र मे त्रैत- दुरोदरमुदीरितम् ॥ 332 / / त्वादृशा अपि चेदस्मिन् मजेयुर्व्यसनार्णवे । 1 (गमचरावक्षद्यूतप्रभेदौ) गमे च चरे च बन्धे च मोक्षे च निपुणः । 2 कृष्णे । निलस्य राज्याभिषेकः । कूबरेण सह भूतक्रीडा च । / ॥ 97 ॥
Page #202
--------------------------------------------------------------------------
________________ 194 ततस्तारयिता कः स्यान्मजतां मन्दमेधसाम् ? / / 333 ॥ प्रतिपक्ष इवाक्षोऽयं तवाद्य प्रातिलोमिकः । इयत्यपि गते तस्मादपाकुरु दुरोदरम् ॥ 334 ॥ अभिषिञ्च स्वयं राज्ये, भ्रातरं कूपरं वरम् । प्रसय हृतराज्यस्तु, बाढमुत्प्रामयिष्यसे ॥ 335 ॥ गिरमित्यादिकामुचै रुच्यमानां नलस्तया । न विन्दति स्म गम्भीरवेदी निशितां भूणिम् ॥ 336 ॥ अथाप्तपुरुपै नैमीनिदेशाज्जगदे नलः । वृथैव पृथिवी किंतु, हार्यते कृच्छतोऽर्जिता ? / / 337 ॥ किं न द्यूतं परित्यज्य, जीवयस्यनुजीविनः ? | शुष्के हि सरसि ग्रीष्मे कियमन्दन्ति दर्दुराः 1 / / 338 / / इत्येषामप्यनादृत्य, वचचिक्रीड नैषधिः । " विपति भृशं पुंसां, बुद्धिः क्रुद्धे हि वेधसि " ॥ 339 ॥ नस्ततोऽवरोधेन, समं भैमीमहारयत् । तारकाभिः सह प्रातः, कौमुदीमित्र चन्द्रमाः ॥ 340 ॥ हारयामास भूपालः, शरीराभरणान्यपि । वसन्तस्य व्ययारम्भे, कुसुमानीव चम्पकः ॥ 341 / / जगर्ज जगतीनाथ - श्रीलामे कूबरोऽधिकम् दुर्धराः सरितामोघः प्राप्तौ सम्भोदसंपदः ॥ 342 ॥ राज्यभ्रंशे भ्रुवो भर्तुः प्रजाश्चक्रन्दुरुच्चकैः । कुलायभूरुहो मझे, परिणामिव पयः ॥ 343 / / कूबरो नलमित्यूचे, मदीयां मुञ्च मेदिनीम् । पिता दत्ते स्म ते राज्यं, ममेदानीं तु देवनः ॥ 344 ॥ गवं कमपि मा कार्षीर्न दूरे दोभृतां श्रियः । इत्युक्त्वाऽम्वरखण्डैक - मात्र श्रीरचलन्नलः ॥ 345 ॥ मया जिताऽसि मा यामी - मदन्व:_पुरमाश्रय । नलानुपायिनों भैमी मित्यवोचत कूवरः ॥ 246 ॥ ततस्तमृचिरे पौराः किमेतां प्रतिषिध्यसि । मृत्युमामोत ? दुरी 2 नाथ प्रतिद्वय0 / नीडवृक्षस्य निवासवृक्षस्येति यावत ।
Page #203
--------------------------------------------------------------------------
________________ वस्य चरित्रम् ॥ स्र्म्ः॥ ॥ 98 ॥ शार्दुल्याः, पतीयन् मृगधूर्तकः । / 347 / / मातृवदयितां धातु-स्तत्वमेता महासतीम् । प्रणम्य रथमारोप्य, प्रेपप प्रेयसाधते हारि सह । / 348 / / इत्युच्च स्तुत्य, कैदी शायद : अलं तब रथेनापि, नलेनेति न्यपेधि सः । / 349 / / नृपागारात् पुरस्कृत्य, प्रेय्सीम्तिधीर्धीः। नलोऽचलन्मुखाम्भोजात्, पदार्थ इव मारतीम् ॥ 350 / / प्रियानुव्रज्य यातस्य नलस्य प्रस्थितस्य झनैशनैः । प्रयाणपटहैर्जात-माक्रन्दैरनुजीविनाम् ॥ 351 ॥ लीलाकुराक-क्रीडा-सारिका-कैलिबर्हिणः ! / प्रवासः ॥ गृहपारावताः! सब-कीर-चापीसितच्छदाः! ॥ 352 / / प्रेयांसमनुगच्छन्ती-मनुजानीत मां मनाक् । बदन्तीति तदा भैमी, कस्याद्रं नाकरोन्मनः 1 ॥ 353 ॥ (युग्मम् ) पुरे पौरखधूनेत्रः, प्रारब्धप्रावृषि क्षणात् । तस्याः प्रियानुगामिन्याः, प्रसन्नःप्रीतिवीरुधः । / 354 ॥ विग्विपि यो नलस्यापि, दयामेतामदर्शयत् । न धिन्वाऽस्य स्वभावोऽयं, चन्द्रमस्यपि दृश्यते ॥ 355 / / चिकीर्षेयं तवासीचे , कि विधे । भ्र्ताध्मुक्। चक्रे नलस्त्वया? यहा, "महाऽऽरोहो महापदे" / / 356 / / यां सती शापवतीय, करैः सूरोऽपि नास्पृशत् । सहते सा कथं भैमी, पादचङ्कमणक्लमम् ? ॥ 357॥ धिकृपरं कुतोऽस्यापि, स्थैर्यमेष्यन्ति संपदः । भ्रातरं भ्रातृजायां च, य एवं निरवासयत् । / 358 / / इति व्रजति वैदर्भी-सहाये नलभूपतौ । अन्तनगरमुरु-नागराणां गिरस्तदा । / 359 ॥ (पञ्चभिः कुलकम् । ) __ तदा भैमीकमस्पर्श-पूर्तमन्येद मेदिनी। धावत्पौरजनोद्त-रजोव्याजादिवं ययौ ॥ 360 / / पौरामान्यादिभिलोंक रुपनीतानि कोटिशः । निराकुर्वनलो याना-न्यगच्छन्नगराबहिः ॥ 361 ॥ सह प्रस्थात्रवः कामं, कुलामात्याः क्षमाभृता । GI तेस्तैक्यैः सम पौर-यवर्त्यन्त कथंचन । / 362 ॥ दाखाद येत्य वैवा . विभाव्य मुखमुजवलम् । पौर्यः पुनर्ययुर्धाम, | | 98
Page #204
--------------------------------------------------------------------------
________________ 196 तत्सतीत्वविकस्वराः । / 363 ॥ भीमात्मजानिमालक्ष्मी मित्रादाय नलोऽचलत् । गतेऽस्मिन् सर्वमप्यासी निर्लक्ष्मीकं कृतोऽन्यथा 1 / / 364 ॥ पुरीपरिसराराम - चरिमाद्यैर्बिनोदयन् । विदर्भदुहितुश्रक्षु-र्नलोऽगच्छत् पुरः पुरः ॥ 365 ॥ भैम्याः पुराऽभवत् प्रीति- रातपत्रैर्न तावती । पत्या घृतोत्तरीयायाः, सातपे पथि यावती ॥ 366 ॥ पार्थिवस्तां पथि श्रान्तां यत्र तत्रोपवेशिनीम् । निर्व्याजं बीजयामास, स्वेदिनीं सिचयाञ्चलैः ॥ 367॥ कापि श्रमेण विश्रान्तां, संत्राय चरणौ चिरम् । पार्थिवः प्रार्थयांचक्रे पुरस्ताद्गमनाय ताम् ॥ 368 ॥ तां क्वचिन्मार्गखेदेन तरुच्छायानिपादिनीम् । नलोऽब्जनीदलानीतं, पयः शीतमपाययत् ॥ 369 ॥ कचिच्च सचमालम्ब्य पादसंवाहनोद्यता । भूपालेन बलामी, स्मितपूर्वमवार्यत ॥ 370 ॥ अतीयतुः फलैस्तैस्तै- स्तौ मध्याहं कृताहिकौ । सेव्यमानौ सरस्तीरे, शिशिरैरूर्मिमारुतैः ॥ 371 / / अन्योऽन्यनिविडाऽऽश्लेष - चीतचङ्कमणकुमौ । तौ लतामण्डपे कापि, निन्यतुः पथि यामिनीम् ॥ 372 ॥ अन्येद्युरुन्मदोत्फाल-व्यलव्याकुलितोदराम् । एकच्छत्रद्रुमच्छाया-मीयतुस्तौ महावीम् ॥ 373 ॥ नामवस्थामिबोष्णांशु-स्तयोरीक्षितुमक्षमः । विधौ क्रोधादिवानाम्रो, जगामास्तनगान्तरम् ॥ 374 ॥ अधावन्नमितो दिग्भ्य - स्वतास्तिमिरवीश्चयः । वनान्तगहनध्वान्त बन्धुत्रहोत्सुका इव ॥ 375 ॥ कान्तारसरितं कांचि ह्रस्वा श्रताऽऽस्य - दोः क्रमौ । ततो भूपच भैमी च यथेच्छं पपतुः पयः ॥ 376 ॥ विश्रामाय लतावेश्म-क्रोडे कङ्केल्लिपल्लवैः । नलः शिलातले रम्बे, कापि तल्पमकल्पयत् ॥ 377 ॥ वृन्तैरपि वपुग्लानि-वैदर्भ्या मा स्म भूदिति । उसरीयपटप्रान्तं स व्यधत्तोत्तरच्छदम् ॥ 378 ॥ 1 निभात्-मिषात् । चारिमा सौन्दर्यम् । 3 व्यालः सर्पः । 4 विस्तृताः । 1
Page #205
--------------------------------------------------------------------------
________________ nalasva vnvaasH|| श्रीपाण्डवा समुचार्य ततः पञ्च-परमेष्ठिनमस्क्रियाम् । तौ स्म संविशतस्तस्मिन , मिथः, संसक्तदोलतौ । / 379 ॥ परित्रम् ॥ अथाभाग्यभरै भैभ्याः, मापालोऽन्तरचिन्तयत् । गन्तव्याया भुवः कान्तो, बिन्दुरस्त्यर्णकः पुरः ॥ 380 / / srgH6|| देवीसखश्च गन्तास्मि, तस्य पारीणतां कुतः 1 / पथि स्वच्छन्दचारस्य, प्रत्यूहो हि खियो महान् । / 381 ॥ तद्याम्येता परि त्यज्य, बनेऽस्मिन् मुखशायिनीम् । प्रावर्गच्छेदियं वेश्म, पितुदा कूपरस्य वा ॥ 38 ॥ इत्यालोचयतस्तस्य, निद्राति स्म विदर्भजा । "मार्गसंपातखिचानां, निद्रा वभ्यर्णवर्तिनी" / / 383 / / ततः शनैः परीरम्भ-मुद्रा निर्भिध नइव्धिः। ऋष्टु-1 कामो नि भइनी-सुनगंवलितं मुरम् ॥ 384 ॥ गाहवियम्भसंरम्भा-दतिस्त्रच्छन्दशायिनीम् । तामजागरयन्नचे, नीच्केनिस्स्धाप्तिः॥ 385 ॥ (युग्मम् ) मुश्श मुश्च नलं मुग्धे, चण्डालं कुलपसिनम् । स्पर्शेनाप्यस्य पापस्थ, पातकरुपलिप्यसे । / 386 ॥ सुप्नामेकाकिनी मेव, बने विश्वस्तमानसाम् । प्रेमामृतम्रवन्तीं य-स्त्वामपि त्यक्तुमिच्छति ॥ 387 / / कल्पद्रुमभ्रमान्मुग्धे, श्रिताऽसि विषपादपम् । तुवामुहि निःशेष, फलं तस्यात्मकर्मणः ॥ 388 ॥ धिग्धातः ! कुर्वता मूढ !, वैदर्भानलसंगमम् । हंसीकाकोलयोः कोऽयं, त्वयाऽकारि ममागमः ? / / 389 ॥ यदि वा मर्वदेवासि, त्वमनौचित्ययोगकृत् । अमेध्यदोहदश्चक्रे, केतक्या (क्याः) कथमन्यथा ? ॥ 39 ॥ इत्याकृग्य भुजं भूयो, मन्दं मन्दं नलोऽवदत् । देवीक्रान्तमिदं वास-इछेनु बाहो ! प्रसीद मे । / 391 ॥ यदा पूर्व स्वमेवास्या, व्यापृतोऽसि करग्रहे । जातस्त्वमेव सर्वाङ्ग सौरम्यप्रथमा- | तिथिः ॥ 392 ॥ तेन मन्येऽहमेतस्यां, दाक्षिण्यं दक्षिणस्य ते । सदा संधीचि किं नाम, नलेऽसि त्वमदक्षिणः ॥ 393 ॥ 1 आलिङ्गनमुद्राम् । 2 विष्ठायाः दोहदः । 5 सहचारिणि । ॥ 19 ॥
Page #206
--------------------------------------------------------------------------
________________ वो तद्विधायानुरोघं त्व-मसिधेनुमलंकुरु । क्षुरिकायामिति स्वैरं, क्षितीशः पाणिमक्षिपत् ॥ 394 ॥ तामूचे च मया कोश:, समं राज्येन तत्यजे । वैसे केयं मदीयायाः, कोशेऽप्यत्यागवामना 1 ॥ 395 ॥ मम पाणिग्रहे यद्वा त्वमपि त्यागशङ्किनी । मूढासि न हि भैमीव, भवत्यप्याइ ॥ 396 ॥ इत्याकृष्य स्वतेजोभिस्तमः कल्पान्तशिल्पिभिः । हसन्तीमिव तां चक्रे, पटसंश्लेषिणीं नलः ॥397॥ पुनर्जगाद तां देवी - कान्तस्य मम वाससः । छेदाय क्षुरिके! देवि !, प्रसीदायं कृतोऽञ्जलिः ॥398॥ यद्वा स्त्रीजातिकारुण्य - विक्लवा न व्यवस्यति (सि) / कारुण्यं किं हि निस्त्रिंश-सुतायास्तव ? कथ्यताम् ॥399 ॥ इति चिच्छेद मेदस्वि-पतदश्रुकणाङ्कितम् । मन्युसंभारनिर्भिन्न चेतावेलाञ्चलं नलः ॥ 400 | अब्रवीच दृशौ देव्याः, कामं निद्रे ! निमीलयेः । मा स्म भून्मम हिंखीरः, स्निग्धमस्या विलोकितम् ॥401 ॥ अस्मि त्यक्तस्त्वया देवि !, न व्यलीकशतैरपि । निर्व्यलीकामपि त्वां तु हा ! दुरात्मा त्यजाम्यहम् ॥ 402 ॥ मन्ये मे नेदमप्याग - स्त्वय्यागस्त्वं गमिष्यति । नाविर्भवति कौमुद्यां, कजलस्यापि कालिमा ॥403॥ इयमापृच्छपसे देवि !, प्रणाभोऽयमपश्चिमः । त्वामपि क्षेप्तुमिच्छामि, नात्मीयव्यसनार्णवे । / 404 ॥ सतीव्रतपवित्रायाः कोऽपि नोपद्रवस्तव । परं पूजैव ते गेहे. पितुर्वा श्वशुरस्य वा । / 405 ॥ इत्युक्त्वा तत्पदान्ते, लिखति स्म निजासृजा । अक्षराणि क्षर वाष्प - बिन्दुक्कियाननो नलः ॥ 406 ॥ वामतोऽयं वटेनाध्वा, विदर्भामुपतिष्ठते । दक्षिणेन पुनः स्मेरैः, किंशुकैः कोशलां पुरीम् ॥ 407 ॥ देवि! तत्र ब्रजेर्यत्र, कुत्रापि प्रतिभाति ते । अहं तु खलु न क्वापि, मुखं दर्शयितुं क्षमः ॥ 408 ॥ 1 " मामक्यास्तव के तन्" इति प्रतिद्वयपाठः । 2 (निगडः) बन्धनशृङ्खलेति यावत ।
Page #207
--------------------------------------------------------------------------
________________ nalena kato zrIpANDava caritram // srgH6|| त्याग्ः॥ ॥ 10 ॥ "" ववलिं लिखित्वेति, चचाल वलिताननः । पश्यन् भैमी तथा मुप्तां, मन्दं मन्दं रुदन्नलः । / 409 ॥ पुनाश्त्य वैदर्भी-मुखमालोक्य निर्भरम् । जगाद दैवदुष्कर्म-विद्धमर्मा महीपतिः । / 410 ॥ हा विवे ! विहितेयं चे-दीडग्विश्वातिशायिनी । तत्किमेतावतीं दीना-मवस्था लम्भिता त्वया 1 ॥ 411 / / नान्योऽपि स्वयमारोप्य, छिनत्ति बदरीमपि । फलिताशेषसंकल्पां, किं पुनः कल्पवल्लरीम् ॥ 412 ॥ यदि वातावासि, सभोगदिदागतः ! नेलेन्दमपि निर्माय, कदर्थयसि राहुणा । / 413 / / मम विज्ञापनां सर्वाः, शृण्वन्तु वनदेवताः । देवद्धिविधिवद्देव्या-मस्यां मा भूत निदयाः ॥ 414 ॥ तथा कुरुत केनापि, यथोपद्यते न हि । मार्ग च विन्दति प्रात-रसौ स्वजनवेश्मनः । / 415 ॥ इत्युदीर्य मुहुर्जायो, पश्यमावृत्तकन्धरः । गच्छति स्म नलस्ताव-द्याबदागाददृश्यताम् । / 416 / / वन्यसचोद्भवः शके, स्यादस्याः कोऽप्युपद्रवः । तल्लताकृत एवैतां, रक्षाम्पेकाङ्गशायिनीम् । / 417 ॥ प्रबोधसमये प्रात-गमिष्यामि यथारुचि । गच्छत्वेपाऽपि केनापि, मदावेदितयोः पयोः ॥ 418 ॥ इत्यालोच्य निवृत्याशु, नलस्तस्थौ लतान्तरे । तथाभूतां च तां दृष्ट्वा, पुनरन्तरचिन्तयत् ॥ 419 / / अहो नलस्य शुद्धान्त-मसूर्यपश्यमीदृशम् । वासदेश्मनि शेते च, कीदृश्युच्चलशालिनी ॥ 420 ॥ हा दुरात्मसल ! क्षिप्रं, कथं यासि न भस्मसान् । इत्याद्यालोचयत्यस्मिन् , विरराम विभावरी ॥ 421 ॥ निलीनमिव तत्कालं, नलस्य मनसोऽन्तरे । सर्वतोऽपि दिगन्तेषु, तुच्छत्वमगमत् तमः ॥ 422 ॥ उदेति न रविर्याव-चावजागर्ति न प्रिया । साश्रुनेत्रो नलस्ताव-अगाम त्वरितक्रमम् । / 423 / / 1 'नासो' प्रतिद्वय । 2 मूढदेववत् । ॥ 10 ॥
Page #208
--------------------------------------------------------------------------
________________ 200 गच्छन्नच्छिन्नसंचार-मथ तस्मिन बनान्तरे । धमस्तोमं स वर्धिष्णु, विन्ध्यस्पर्द्धिनमैक्षत ॥ 424 ॥ मीमास्तदन्तरुत्तस्थुजालाः कालान्लोप्माः। निर्गता रत्नगर्भाया, गर्भरत्नप्रभा इव ॥ 425 ॥ क्षणेन व्यानशे सर्व, वनं तदावपावकः । मानसं शसान-रिव शोकहुताशनः ॥ 426 / जन्तूनां दह्यमानाना-माक्रन्दानुपकर्णयन् । मानुषी गिरमश्रौषी-नलो गच्छंस्तदन्तिकम् ॥ 427 ॥ ऐक्ष्वाक! नलभूपाल, जगत्यातकवान्धव! / दावाग्निदह्यमानाङ्गं, महात्मत्रक्ष रक्ष माम् ॥ 428 ॥ तस्था वाचोऽनुसारेण, नलः प्रहितलोचनः । वल्लीबलयमध्यस्थ, ददर्शक भुजङ्गमम् ॥ 429 / / तं सोऽभ्यधाद्भुजङ्गेन्द्र, मम नामा-न्वयौ कथम् । जानामि त्वं कथं चेत्थं, पे मनुजभाषया ? ॥ 430 ॥ आह माहिर्मनुष्योऽह-मभूवं पूर्वजन्मनि । तत्संस्काराद्भवेऽप्यस्मिन् , मानुषी मे सरस्वती । / 431 ॥ निधिमवधिज्ञान-मप्यस्ति मम भूपते ! / करस्वमिव पश्यामि, तेन विश्वं चराचरम् ॥ 432 / / तत्रायस्व जमत्राण-सत्र ! धृमध्वजादितः । त्वां प्रत्युपकरिष्यामि, निरपेक्षमपि क्षणात् ॥ 433 / / तेनेत्युक्ते भुजङ्गेन, नलः कारुण्यनीरधिः । अन्तलतावितानं स्व-मुत्तरीयमलम्बयत् । / 434 / / स भोगी वपुपा वृक्षं, वल्लीव तदवेष्टयत् । उदपानाद्वरत्राव-चकर्षाचं च नैपधिः । / 435 ॥ भूतले तृणकाष्ठादि-रचिते तममुश्चत । यावदुर्वीपतिस्तावदश्यते स्म करेऽमुना । / 436 / / नलः क्षोणीतले पाणि-माच्छोय तमपातयत् । विषादाचाब्रवीत् सेयं, तब प्रत्युपकारिता । / 437 ॥ यद्वा हन्यान्मृगारिस्तं, य एवोन्मीलयेदृशौ । य एव पाययेत भीर, वजात्यापि सदश्यते ॥ 438 ॥ इत्यादि निगदबेक, तदीयविषवैमात् । अधिज्यधनुराकार, कलयामासिवानलः ॥ 439 / तया कुजतयाऽत्यन्तं, राजा वैराग्य 1 पृथिव्याः । 2 rajjuvana । Des
Page #209
--------------------------------------------------------------------------
________________ श्रीपाण्डवचरित्रम् ॥ सर्गः 6 ॥ | पितृदेवकतो नलस्य रूपपरावर्तः, समारपुरे गमनं 11.1 ॥ मीविवान् । जीवितव्यानपेक्षोऽभू-द्रतादानमनाः क्षणात् ॥ 440 ॥ ततोऽपश्यदहिस्थाने, नलः कन्दलिनप्रभम् । तमःपद इबोद्योत, दिव्यमूर्ति पुरः सुरम् । / 441 / / जल्पति स स । भृपालं, कथं वत्स! विपीदसि । हितैकवद्धहेवाक-स्तवास्मि निषधः पिता ॥ 442 ॥ तदा बतमुरीकृत्य, तपस्तावाति- दुस्तरम् । कृतानशनकर्माऽन्ते, ब्रह्मलोके सुरोऽभवम् ॥ 443 ॥ परिज्ञायावधिनाना-दिम ते व्यसनोदयम् । आयातोऽहमिदं सर्व, मम मायाविजृम्भितम् ॥ 444 ॥ तदात्मनीनमेवैत-द्विद्धि वैरूप्यमात्मनः । अनेनानुपलक्ष्यं त्यां, नोपद्रोप्यन्ति शत्रवः ॥ 445 ॥ अधुनै वतादान-स्पृहामपि हि मा कृथाः । भोक्तव्य मेव तेऽद्यापि, तावदवावनीतलम् । / 446 ॥ यदा वत्स! परिमज्या-ममबस्ने भविष्यति । झापयिष्यामि वन, इवाभ्येत्य स्वयं तव । / 447 ॥ फलं तु श्रीफलस्येद-मिमां चापि करण्डिकाम् । गृहाण द्वयमप्येतत् , कामं रक्षेः प्रयत्नतः । / 448 ॥ यदा च रूपमास्थातु-मात्मीयं ते स्पृहा भवेत् । निर्भिद्य श्रीफलं दिव्य-दुकूलानि त्दाऽऽकृपेः॥ 449 ॥ अस्याः करण्डिकायाश्च, हाराद्याभरणोत्करम् । क्षणादमीभिरामुक्तै-निजं रूपमवाप्स्यसि ॥ 450 / / (युग्मम् ) इत्युक्त्वा तद्यं देवः, समर्प्य पुनरब्रवीत् । किं भ्राम्यसि बने ? स्थान, नयामि त्वां यियासितम् ॥ 451 ॥ नलोऽप्युवाच मां तात, सुसुमारपुरे नय । इति जल्लन् स्वमविष्ट, तस्य द्वार पुरस्य सः ॥ 452 ॥ यावच्चचाल विस्मेर-मानसः पुरसंमुखम् । ताबद्धहलमश्रौपी-अनकोलाहलं नलः ॥ 453 / / पलायच्वं पलायचं, सर्वतस्त्वरितं ज्ञाः। क्षणादित्यश्ववाराणां, ध्वनि शुश्राव नैषधिः ॥ 454 ॥ किमेतदिति संचिन्त्य, यावत् तस्थौ कचिनलः । तावनिर्मुक्तहरमार्गः, |
Page #210
--------------------------------------------------------------------------
________________ 20 प्रतिकारैरपि द्रुतम् ॥ 455 ॥ तिर्यक्प्रत्तदानाम्भः स्त्रथितप्रतिमानकः । स्वच्छायायामपि क्रोध-क्रूरः परिणमन्मुहुः ॥ 456 ॥ नभस्वन्तमपि स्वैरं विधुन्वन्नासनस्पृशम् । मुहुविदङ्गमस्यापि घावन् विस्फुरतः पुरः ॥ 457 ॥ मठा-डालक शाला-वृ-मन्दिरादीनि पातयन् । कल्पान्तमातरिश्वेव, भञ्जन्नुद्यानपादपान् ॥ 458 ॥ प्राकारगो पुरारूढै-र्वीक्षितश्चकितैर्जनैः । निशिताऽऽराकरैः पश्चा-दारिकैः परिवारितः ॥ 459 ॥ दत्तसम्पान् द्रुमान्तेभ्यो, हिंसन् हस्तिपकाग्रणीन् । अग्रतः कृष्टबाल-स्री-वृद्धः कौतुकिभिर्नरैः ॥ 460 ॥ पूत्कारसीकराऽऽसार-कुमझञ्झासमीरणः । धूननोतसिन्दूर- पूरपिञ्जरिताम्बरः ॥ 461 ॥ सप्त श्रोतः स्रत्रदान- पङ्किलीकृतभूतलः । मातङ्गरूपेण सर्वनाम् ॥ 263 ॥ दूरतो दधिपर्णेन, राज्ञाऽनुमतपद्धतिः । नलेनोन्मूलितालानः कोऽप्यदृश्यत कुञ्जरः । / 463 / / ( नवभिः कुलकम् ) तं कस्मिन्नपि नागेन्द्रं, वशीकर्तुमनीश्वरे । ऊर्ध्वकृत्य भुजं राजा, व्याजहारेति भारतीम् ॥ 464 ॥ वारणेन्द्रमिमं व्यालं, यः कोऽपि कुरुते वशे । अवश्यं तस्य वश्यत्वं, लक्ष्मीमेतां नयाम्यहम् ॥ / 465 / / इत्युक्तवति भूपाले, नयः कल्लोलिविक्रमः । अस्पृशन्निव पादाभ्यां भुवं वेगादधावत । / 466 / / nivartasya nivartasva kubja ! Hiss मास्स्वश । इति लोकैर्निषिद्धोऽपि, नलः सिंह इवाविशत् ॥ 467 ॥ नलो नागमभाषिष्ट, लेष्टुंना प्रणिहृत्य तम् । रे ! रे ! मातङ्ग एवासि, स्त्री- बालादीनुपद्रवन् ॥ 468 ॥ तदेतत्सर्वमुत्सृज्य ममैवानुपदीभव । अयमग्रेऽस्मि ते दान - कृष्ण दुर्ग्रहः । / 469 ॥ इत्युक्तः सोऽप्यधाविष्ट, क्रोधादन्धंभविष्णुदृक् । साक्षाद्विन्ध्य इवोत्पात वातैर्भूतो नलं 1 हस्तिपकैः । 2 प्रतिमान: गण्डस्थलाघोभागः । 3 कल्पान्तवायुः । 4 यम इव । 5 मृत्पिण्डेन । 6 अवग्रहः - प्रतिबन्धः ।
Page #211
--------------------------------------------------------------------------
________________ nalena kA caritram // srgH6|| majo // 102|| prati // 10 // भानशात भ्रगात, लेष्टुभिर्जातु ताडयन् । पतञात लुठजातु, वचोभिर्जातु भर्स्यन् ॥ 471 / / जातु पुच्छान्तमालम्ब्य, चक्रवद्भमयन्मुहुः । नलस्तैस्तैः प्रकारस्तं, खेदयामास दन्तिनम् ॥ 472 / / (युग्मम्) हर्षकोलाहर्लर्जातु, जातु हाहारवोत्करैः । जनानां पश्यतामासी-च्छब्दाद्वैत पुरे तदा ॥ 473 / / खिन्नस्यापि भृशं कोपात् , कुञ्जरस्यानुधावतः । क्षिपति स्म पुरः क्षिप्र-मुत्तरीयपटं नलः ॥ 474 ॥ पपात पुरतो रूप-मित्यस्मिन् परिणामिनः । ननावपुषः स्कन्ध-मास्कन्ददन्तिनो न्ल्ः॥ 475 / / ततः कण्ठवरत्रायां, प्रक्षिप्य चरणो नलः । आस्फालयन् करैः कुम्भ, कुञ्जरं तममान्त्वयत् ॥ 476 ॥ पश्चादेत्य प्रतीकारै-रादायोल्लालितां भूणिम् । नलो दन्तावलेन्द्र त-मन्वालाननचालयत् ॥ 477 ॥ मायाकुब्जः सुरः कोऽपि, किमेष भुवमागतः । यश्चके हस्तिमल्लस्य, प्रतिमलमिमं वशे ॥ 478 ॥ इत्यन्तर्विस्मितो राजा, | स्वयमारुह्य गोपुरम् । रबदाम न्यधात् कण्ठे, तस्वधस्तादुपेयुपः । / 479 / कुब्जावदान मेदस्ति-दुर्यवाष्पायितेक्षणाः । बभू बुजयशब्दैक-मुखराः सर्वतः प्रजाः ॥ 480 / / श्रमानुत्तानमालाने, गजमाकलयनलः । सर्वपौरजनानां तु, प्रमोदमधिमाअनसम् । / 481 ॥ ततः सलीलमुत्तीर्य, कुब्जः कक्षावरत्रया । अभ्यर्णे दधिवर्णस्य, वयस्यवदुपाविशत् ॥ 482 / / अलंकारान् दुकूलानि, तुष्टस्तस्मै ददौ नृपः । स्वान्तिकेऽस्थापयर्चनं, गौरवण गरीयसा ॥ 483 / / अभ्यधान संविधासीनं, तमन्येद्युमहीपतिः । कलेयं गजशिक्षायां, कुब्ज ! कौतस्कुती तब ? / 484 ॥ कथासि ? क च वास्तव्यः 1, कुत्र चाभिजनस्तव ? कला नियतमन्याऽपि, कापि संभाव्यते त्वयि ॥ 485 ॥ कुब्जेनाभिदधे राज-जन्मभूर्मम koshlaa। सर्वः स्वजनवर्मोऽपि, शश्व 1 श्रमेण नम्रमुखम् । 2 समीपे स्थितम् । ॥ 12 ॥
Page #212
--------------------------------------------------------------------------
________________ 204 तत्रैव वर्तते ॥ 486 / / हुण्डिकः सूपकारोऽस्मि, नलस्य पृथिवीपतेः । स एव हि कलाः सर्वाः, प्रीतिपाचे मयि न्यधात् । / / 487 / / किं च देति स वा सूर्य-पाका रसवती भुवि । अहं वा तत्पदोपास्ति-प्रसादाद्वेधि नापरः । / 488 ॥ सोऽधुना कूबरे बन्धौ, क्षोणिं मंक्षु दुरोदरे । हारयित्वां सदारोपि, जगाम जनवदनम् ॥ 489 ॥ विषेदे तत्र स स्वां तु, कलानिलयमागमम् । धितोऽइमविशेषत्रं, मायिनं न तु कूवरम् ॥ 490॥ आकर्ण्य दधिपर्णस्तां, नलमृत्युकथामथ । रुरोद प्रेतकृत्य च, चकार सपरिच्छदः । / 491 ॥ जातुचित् सूर्यपाकायां, रसवस्यां कुतूहली । हुण्डिकाय नृपः शालि-प्रमुखं सर्वमार्पयत् । / 492 / / स स्थालीरातपे न्यस्य, विद्यां वैवस्वती स्मरन् । चक्रे रसवतीं दिव्या-मशेषरसयेशलाम् ॥ 493 ॥ तया च भोजयामास, राजानं सानुजीविनम् । / प्रीतश्चास्मै ददौ सोऽपि, वस्त्रालंकरणादिकम् ॥ 494 ॥ लक्षमेकं च टकानां, ग्रामपञ्चन्नतीमपि । सर्वमेतद्विना ग्रामान , हुण्डिकोऽप्यग्रहीत्तदा । / 495 ॥ ततो भूयोऽपि भूपालः, प्रीतिमांस्तमभाषत । कुब्ज ! सर्व ददे तत्ते, यदन्यदपि वाञ्छसि ॥ 496 ॥ इत्युक्तः क्षोणिपालेन, कुब्जः स्मेरेक्षणोऽवदत् । राजन् ! यावद्भुवः खण्ड, भुजादण्डः प्रशास्ति ते । / 497 / चूंतं मचं मृगव्यं च, तावति प्रतिषिध्यताम् । इत्यस्य वचसा सर्व, तच्चकार धराधवः ॥ 498 ॥ (युग्मम् ) तत्रैव परमं राजप्रसादमधिजग्मुषः । वसतस्तस्य भ्यासि, हायनान्यतिचक्रमुः ॥ 499 / / परेधवि सरस्तीरे, दुमच्छायां निषेदुषः । कुन्जस्याभ्यर्णमभ्येत्य, विप्रः कश्रिदुपाविशन् । / 500 ॥ सोऽध मर्चाङ्गमा। 1 सूर्यसंबन्धिनीम ।
Page #213
--------------------------------------------------------------------------
________________ दषिपर्ण 205 श्रीवाम्हव-14 लोक्य, कुन्जमाकूणितेक्षणः । जगौ श्लोकद्वयीमेता, नलनिन्दाविशारदाम् । / 5.1 ॥ पत्रिम् ॥ निघृणानामलज्जाना, निःसत्त्वानां दुरात्मनाम् । नलस्यैव धुरीणत्वं, सुप्तां तत्याज यः प्रियाम् 502 समीपे srgH6॥ " सुप्तामेकाकिनी स्निग्धां, विश्वस्तां दयितां सतीम् । गतः किं न बने त्यक्तु-काम एव न भस्मसात्? 503 / / तस्थुषो नलस्य ॥ 13 ॥ इत्युपश्रुत्य तद्गीतं, कुब्जः पर्यश्रुलोचनः । तमभ्यधादहो रक्त-कण्ठोऽसि द्विजसत्तम ॥ 504 / / गीतेनानेन ते काम- द्विजेनर मुद्यत्करुणवीचिना । ममाप्येताः कृताः पश्य, चक्षुषोरथुविग्रुषः ॥ 505 ॥ ततः कथय कोऽसि त्वं ?, कृतश्चागम्यतेऽधुना । थितो ददुधियश्च नलस्याय-मुदन्तः क त्वया श्रुतः ॥ 506 ॥ सोऽप्याख्यत् कुशलाख्योऽस्मि, कुण्डिनाचाहभागमम् । तत्रा मयन्तीअउषमिमां सर्वा, नलभूमीपतेः कथाम् । / 5071 / कुब्जोऽभ्यधात्ततो विभ्र-द्विकाशविशदे दशौ । श्रुता ब्रह्मन् ! पुरागीयं, भैमी वृत्तान्त्। त्यागावधिः कथा । / 508 ॥ ततः परं यदातेने, भीमभूविरहातुरा । तत्स्वरूपं समस्तं मे, निवेदयितुमईसि ॥ 509 / / __जगादाथ दिजो भैमी, परित्यज्य गते नले । निशि प्रभातपायायां, स्वप्नमेवं ददर्श सा ॥ 510 ॥ यदहं पत्रलं बद्ध-मञ्जरीकं सपद्पदम् । फलितं चूतमारूदा, नत्फलान्यादमिच्छया । / 511 ॥ तं चाम्येत्य करी कश्चि-दकस्मादुदमूलयत् । अहं च तत्परिभ्रष्टा, पतिताऽस्मि भुवस्तले । / 512 ॥ ततो जागरिता प्रात-रदृष्ट्वा प्रियमन्तिके । दिक्षु चक्षुनिचिक्षेप, भीमभूर्भयविक्लवा । / 513 ॥ अचिन्तयच्च मे दैव-मद्यापि प्रातिलोमिकम् । व्यालाकीणे बनान्तेऽस्मिन् , मां प्रियोऽपि यदत्यजत् ॥ 514 ॥ यद्वा सलिलमानेतु-मास्यक्षालनहेतवे । प्रयातः सरसि कापि, प्राणेशो मे भविष्यति ॥ 515 ॥ रन्तुं ॥ 13 ॥
Page #214
--------------------------------------------------------------------------
________________ 206 विद्याघरी काचित् काऽपि वा वनदेवता । सुभगं तमपाहार्षीत् सोऽन्यथा न जहाति माम् ॥ 516 ॥ नर्मणा वा किमस्त्वेष, व्रतत्यन्तरितः क्वचित् । तत्तमुत्थाय पश्यामि क गन्ता स ममाग्रतः 1 ॥ 517 ॥ इत्युत्थाय प्रतिक्षोणी-रुहमुद्रीक्षणादपि । निनं कान्तमपश्यन्ती, रुदत्युचैर्जगाद सा । / 518 / / एह्येहि त्वरितं नाथ !, याति मे हृदयं द्विधा । चिरं न खलु नर्मापि, शर्मदं भवति क्वचित् ॥ 519 ॥ इत्याद्यैर्वचनैः कान्ते दृग्गोचरमनीषि । विदर्भदुहितेत्यन्तः स्वमस्यार्थे व्यचारयत् ॥520 ॥ यभूतो मत्प्रियः सोऽयं राज्यं पुष्पफलादिकम् । तद्भोग फलास्वादः, षट्पदाश्च परिच्छदः ॥521 ॥ मूलादुन्मूलनं यच्च, चूतस्य वनदन्तिना । मदीयप्रेयसो राज्या-द्धंशनं कुबरेण तत् । / 522 / / यच्चाहं पतिता चूतात् प्रियेण Page । FanA नूनं बल्लभो दुर्लभोऽधुना ॥ 523 / / इत्यालोच्य यया~ मृच्छौं, दुःखसंभारनिर्भरा । उच्चैश्व प्राप्तचैतन्या, रुरोद व्यलपच सा ॥ 524 ॥ हा ! नाथ ! किं तवाभूवं, हताऽहं भारहेतवे ? / स्थूले अपि निजे शृङ्गे, भाराय वृषभस्य किम् ? / / 525 / / न दृष्टः काप्ययं पन्थाः, सात्त्विकानां विवेकिनाम् । यदीदृशि बने पाणिगृहीती त्यज्यते प्रिया । / 526 ॥ नैष ते यदि वा दोपो, मत्कर्मैवापराध्यति । भवेन्मतिविपर्यास-स्त्वाद्वशामपि किं कचित् ? / / 527 ॥ जल्पं जल्पमितिप्रायं तारं प्रकुर्वती मुहुः । अरोदयैने भैमी, श्वापदान् पादपानपि । / 528 ॥ पटप्रान्ते चिरात् कान्य-प्यक्षराणि निरीक्ष्य सा । वाचयामास सानन्दं दध्यौ चान्तः स्मिताशया । / 529 / / दिष्वाद्याप्यस्मि तचेतः केतकीकाननालिनी । ददौ मे गमनाऽऽदेशं, पत्स्वयं लिखितावरैः । / 530 ॥ तन्यग्रोधाध्वनाऽनेन पितुर्वेश्म व्रजाम्यहम् । नारीणां 1 हास्येन । 2 अप्राप्ते सति ।
Page #215
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH6|| dvijakathito दमयन्ती. वृत्तान्त्ः॥ ॥ 104 ॥ पतिशून्यानां, पितैव हृदयातिहत् । / 531 / / पति विना तु तद्गहे, वसन्त्या निस्तनूरुहः । साच्या अपि कुरङ्गाक्ष्याः, पराभूतिः पदे पदे ॥ 532 / / इत्यालोच्य पितुर्गेह, प्रत्यचालीन्नलप्रिया । कांदिशीका दृशौ दिक्षु, प्रक्षिपन्ती मुहुर्मुहुः ॥ 533 ॥ दर्भमूचिव्यथोद्भूत- शोणितारुणितक्रमा । पाटितोमयजक्वा च, क्षुद्रर्बदरीवणैः । / 534 / / मलीममांशुका स्वेद-मेदुरा रेणुरूषिता । / विकीर्णकुन्तला बक्त्र-मभितस्तरलेक्षणा । / 535 / / प्रेयोविर्ह्पीद्दाभि-निण्गीन्न्निखिल्व्य्था। दरिद्रखीत्र सा मार्गे, त्वरित त्वरितं ययौ ॥ 536 ॥ (त्रिभिर्विशेषता । जाङ्गुलीमिन भोगीन्दा, मिट्टीपिव वनद्विपाः । बहिज्वालामिव व्याघ्रा-स्तां सती वीक्ष्य दुद्रुवुः । / 537 ॥ यान्ती चाचिन्तयद्यावत् , सार्थः कश्चिद्भवेद्यदि । तेन साकमरण्यस्य, पारमस्य ब्रजाम्यहम् ॥ 538 / / तावत्पुरः पराभोग-भासुरं लोकसंकुलम् । संकटं शकटवातैः, सार्थ कंचिदुर्दक्षत । / 539 ॥ (युग्मम् ) तमासाद्याभवद्रेमी, यावत् स्वस्थमना मनाङ । तावत् स रुरुधे हक्का-मुखरैर्दस्युभिः क्षणात् ॥ 540 ॥ सा तानू भुजाऽवादी-दरे रे! यात त्स्क्राः॥ आरम्भोऽस्मिन् मया वाते, सार्थेऽनर्थफलो हि वः ॥ 541 ॥ तामवज्ञाय भृतात्ता-मिव वातकिनीमिव । यदा लुण्टयितुं सार्थ-स्तैर्बलादुपचक्रमे ॥ 542 / / ध्वस्तद्विपदहंकारान , हुंकारान् सामुचत्तदा । सिंहीरवैरिवामीभि-स्ते कुरङ्गा इवानशन् । | 543 / / ततो नः पात्यसौ नून, काऽप्यस्मत्कुलदेवता । इति मार्थपतिभक्त्या, तां ससार्थजनोऽनमत् ॥ 544 ॥ पृच्छति स्म च निवसन्त्यास्तनूरुहः ' प्रतिय0 / 2 निगीर्णा अन्तर्भाविता निखिला व्यथा यया सा। 3 जाकुली विषविद्या : | 4 'पुराभोग. ' प्रतित्रवः । 104
Page #216
--------------------------------------------------------------------------
________________ 208 करपाणि, कार्बति र महिः 1 / अस्मिन्नेकाकिनी किं वा वने भ्राम्यसि निर्जने ? ॥ 545 ॥ ततोऽस्मै बान्धबाव, भारत्या दैन्यशून्यया । भीमभूरा मल्यूता - निजामकथयन् कथाम् । / 546 ॥ रक्षणानलपत्नीत्वज्ञानाचैव विशेषतः । प्रीतिमन्तर्वहन् भैमीं निन्ये पटकुटी निजाम् ॥547 ॥ स्नान- क्त्यादिना तत्र, हृतश्रान्तिमधारयत् । स तैस्तैरुपचारैस्ता-मारांष्यद्देवतामिव ॥ 548 ॥ अथ प्रववृते प्रावृ-र्जामुरजनिस्वनैः । जनेभ्यः शिखिनां नृत्तं दर्शयन्ती वने वने ॥ 549 ॥ ततो मुशलधाराभिः पुष्करावर्तकोपमाः । विरामरहितं मेघा स्त्रिरात्रं पुस्तराम् ॥ 550 ॥ तदा शकटसंचार - मङ्गमञ्जरितोर्जितः । चिक्रीड fafe पङ्कः, क्षोभयन् पचिकत्रजान् ॥ 551 ॥ चिरावस्थानमाशङ्कय, सार्थस्य नलबल्लभा । केनाप्यविदिता वृष्टि - पर्यन्ते निर्ययौ ततः ॥ 552 ॥ यान्ती च पुरतो रौद्र-मञ्जनाचलसोदरम् । फेस्कारनिर्यदास्योल्का - निरस्तसतडिद्वनम् ॥ 553 ॥ नरास्थिभूषणं दंष्ट्राकरालं कत्रिकाकरम् । साक्षादिव यमं भैमी, कंचिदक्षिष्ट राक्षसम् । / 554 ॥ ( युग्मम् ) भाषते स्म सवां भीति- कल्लोलवरलेक्षणाम् । व यासि ? भक्षयिष्यामि त्वामेष क्षुधितश्चिरात् ॥ 555 ॥ ततः सौष्ठवमालम्ब्य जगाद नलगेहिनी । निशम्य मदिरं कुर्या स्तुभ्यं यदिह रोचते ॥ 556 ॥ न नाम परमार्हत्याः, किंचिन्मृत्युभयं मम । " मृत्योर्हि संभृतानेक सुकृतो नाभिशङ्कते ॥ 557 ॥ किं तु मामनिशं पूत-मानसां परमेष्ठिभिः । पराननां स्पृशश्रेत्र, भद्र! यास्यसि भस्मसात् । / 558 ॥ राक्षसस्तामवष्टम्भ-मयीमाकर्ण्य तहिरम् । ऊषे कल्याणि ! तुष्टोऽस्मि, सच्चैनैव तवामुना । / 559 / / " 1. लक्षणा0 प्रतिद्वयः । माराध्यन देव0 ' प्रतित्रयः । 3 उल्का तेजोविशेषः ।
Page #217
--------------------------------------------------------------------------
________________ zrIpANDava caritram / / srpH6|| ब्रूहि तत्किमिदानीं ते, मनोऽभीष्ट करोम्यहम् । निशम्येति वचस्तस्य, कुण्डिनेशसुताऽवदत् ॥ 560 ॥ यदि तुष्टोऽसि मे सत्य, दमयन्तीराक्षस ! व्यन्तरेश्वर ! / तदाचक्ष्व कदा भावी, पत्या मम समागमः ॥ 56 ॥ विलोक्यावधिना म्द्य्-staamvocnishaacrH| वृत्तान्त्ः। अतिक्रम्य परित्याग-दिनावादशहायनीम् । / 562 ॥ पितृधाम्नि स्थितायास्त, भविता पतिसंगमः । तदादिशसि चेत्तत्त्वां, तत्र वेगामयाम्यहम् ॥ 563 / / (युग्मम् ) अथोचे भीमभूर्भत-समागमनिवेदनाद । किं नाम नोपचक्रे मे, त्वया दाक्षिण्यसिन्धुना ? ॥ 564 ॥ किं त्वन्यपुरुषैः साकं, क्वचिन्नैव ब्रजाम्यहम् । तद्गच्छ स्वस्ति ते भूया-धर्मगृह्यो भवेश्चिरम् ॥ 565 / / ततः प्रेसप्रमाजाल-मालोलमणिकुण्डलम् । दर्शयित्वा निजं रूपं, तस्यै रात्रिचरोऽगमत् । / 566 / / अथ द्वादशवर्यान्ते, विज्ञाय पतिसंगमम् । भैमी सतीव्रतोत्सा-नग्रहीदित्यभिग्रहान् । / 567 ॥ रक्तवासांसि ताम्बूलं, कुसुशामरणानि च । विकृतीश्च ग्रहीयेह-मर्वाग्म प्रियदर्शनात् ॥ 568 ॥ सा चलन्ती पुरो नाना-फलितनुमशालिनीम् । / येतास्वास्थ्यकरी प्राप, कंदरां कस्यचिगिरेः ॥ 569 / / तत्राम्भोदागमं नेतु-मवस्थानं चकार सा । प्रतिमा मृन्मयीं शान्तेस्तत्कोणे च न्यवीविशत् ॥ 570 ॥ स्वयंगलितपुष्पैस्ता-मयन्त्यनुवासरम् । धर्मध्यानामृताम्भोधि-स्नानमानन्दमानसा ॥ 572 ॥ चतुर्थादि तपः शश्व-द्वितन्वाना निरत्ययम् । कुर्वाणा पारणां वृक्ष-फलैः स्वरसपातिभिः । / 572 / / एकाकिन्यपि निर्मीका, स्मरन्ती चार्घमर्षणम् । परमेष्ठिनमस्कार-मन्त्रं सा कालमत्यगात् ॥ 573 / / (त्रिभिर्विशेषकम् ) सोऽथ सार्थपतिः साथै, तामपश्यग्नितस्ततः । मा स्म भूत् कचिदक्षेम-मित्यानुपदिकोऽभवत् ॥ 574 ॥ कंदरां तां । 1 पापनाशनम् ।
Page #218
--------------------------------------------------------------------------
________________ 210 क्रमादेत्य, भैमीं कुशलशालिनीम् । अर्चयन्तीं जिनस्यार्चा, स निघ्याय दधौ मुदम् ॥ 575 ॥ नत्वा चोपाविशत् पार्श्वे, भीमजाऽपि समाप्य ताम् । देवाच स्वागतप्रश्न- पूर्वकं तमवार्तयत् ॥ 576 ॥ सोऽथ पप्रच्छ तां कस्य, देवस्यार्वेयमर्च्यते ? | साऽपि शान्तिजिनेशस्य, षोडशस्येत्यचीकथत् ॥ 1577॥ आकण्यैतां तयोर्वाच- मन्योन्यालापशालिनीम् । आसन्नाश्रमवास्तव्या-स्तत्रायान्ति स्म तापसाः । / 578 ॥ सार्थेशाय ततो भैमी, तेषु संनिधिवर्तिषु । विशुद्ध मार्हतं धर्म-महिंसाद्यमुपादिशत् ॥ 579 ॥ सोऽप्युन्मीलन्मनोभाव - त्रुट्यत्कर्मततिस्ततः । भैमीमेत्र गुरुकृत्य, तं धर्म प्रत्यपद्यत ॥ 580 ॥ ऊचे चाहं पुरा नाम्ना, वसन्तोऽस्म्यधुना पुनः । सत्यीकृतस्त्वया धर्म-तिलकस्य सौरयेः ॥ 581 ॥ तत्रान्तरे च धाराभिः, सगोत्राभिः शरोत्करैः । चर्षितुं कलितोत्कर्ष- मारेमे स्तनयित्नुभिः ॥ 582॥ ताभिरम्भोदधाराभि-राद्दतास्ते तपस्विनः । वञ्श्चयामः पयः ह - दित्यभूवन् भयाकुलाः ॥ 583 / / ततो मा भैष्ट मा भैष्ट, तापसा ! इति वादिनी । कुण्डिनेशात्मजा कुण्डे, यया तान् परितोऽकरोत् ॥584॥ उच्चैरूचे च यद्यस्मि, सती यद्यस्मि चाह्ती। ऋजुस्वान्ता च यद्यस्मि, मास्मिन् वर्षतु तद्वनः ॥ 585 ॥ तथैवाभवत्तेऽथ वापसा इत्यचिन्तयन् । काचिदेवीयमन्यस्याः, शक्ति-रूपे न हीद्दशी ॥ 586 ॥ वृष्टेरुपरमे धर्म, निन्दन्तः स्वं दयोज्झितम् । विस्मितास्ते तदाख्यातं, धर्म सम्यक् प्रपेदिरे । / 587 ॥ पुरमुड्डामर श्रीकं, तत्र सार्थपतिर्व्यधात् । चैत्यं च शान्तिनाथस्य, काम्याकारमकारयत् ॥588 ॥ यतः पञ्च शतान्यस्मिन् प्रत्यषुध्यन्त तापसाः । तेन ख्यातिमगाद्धात्र्य, तत्तापसपुराख्यया ॥ 589 ॥ नैगमप्रमुखाः सर्वे पुरुषार्थनिकेतने । तत्राभ्येत्य वसन्ति स्म, स्वैरमुचावचाः प्रजाः ॥590॥ 1 दृष्ट्वा । 2 मेचैः । 3 ' सर्वपु0 ' प्रतीय0 /
Page #219
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 6 ॥ ॥ 106 ॥ 211 स च सार्थपतिस्ते च तापसाः सा च भीमसूः । प्रजास्ताभावसंस्तस्मि - बर्हद्धर्मपराश्विरम् । / 591 / / अन्यदा जितमार्तण्ड - मण्डलद्युतिरैक्ष्यत । मध्यरात्रे शिरस्यद्रे - रुद्दधोतो नलकान्तया ॥ 592 ॥ उत्पतन्तः पतन्तश्च, तयाऽथ विहगा इव । विस्मयस्मेरमैक्ष्यन्त, सुरा-सुर - नमः ॥ 593 ॥ तत्संपत्तभत्रैः कोला- हलैर्जागरिताः क्षणात् । तानुत्पश्यदृशः पौरा, अप्यपश्यन् सविस्मयाः । / 594 ॥ ततः सार्थपतिभैमी, ते च सर्वे तपस्विनः । पौरा अभ्यखिलाः शैल-शिरस्यारुरुहुः क्षणात् । / 595 ॥ सिंहकेसरिणः साधो नैवकेवलसंपदः । कुर्वतो महिमानं ते ददृशुः सुर-खेचरान् ॥596 ॥ ततः कन्दलितानन्दा, नत्वा केवलिनं पुरः । भैमी व सार्थवाह, पौराश्व समुपाविशन् । / 597 ॥ तदानीं श्रीयशोभद्रसूरी गुखो मुदा । तं केवलिनमानम्य, न्यविक्षन्त तदन्तिके ॥ 598 ॥ यथौचित्यमथामीने, जने सुर-नरादिके । कर्ममर्माविधं धर्म-देशनां केवली व्यधात् । / 599 ॥ संसारेऽस्मिन्न नित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूर्मानुषं जन्म हार्यते ॥ 600 ॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥ 601 ॥ देशनान्ते पुनः स्माह, केवली संशयच्छिदे । तेषां तपस्विन् तस्य सार्थेशस्य च धीमतः । / 602 ॥ यदाख्यदमयन्तीर्य, धर्मतत्त्वमनुत्तरम् । तत्तथैव न कर्तव्यः संशयोऽस्मिन्मनागपि । / 603 ॥ इयं हि धार्मिकी सत्य-पूतवाक् परमाईती । सती सर्वजनीना च, जातु जल्पति नान्यथा ॥ 604 ॥ दस्युनाशादिरम्भोद - वृष्टिस्तम्भादिकोऽपि च । कस्को नाम प्रभावोऽस्याः, प्रत्यक्षोऽभून्न वः पुरा । / 605 / / अस्मिन्नपि वने व्याघ्र - भिल्ल मल्लूकसंकुले । प्रभावपरिपीताप-निर्वि 1 सर्वलोकहितकारिणी । दमयन्तीवृतान्तः ॥ ॥ 106 ॥
Page #220
--------------------------------------------------------------------------
________________ शहा वसत्यसौ ॥ 606 ॥ इत्येतया मुनेस्तस्य, गिरा संवेगभाग्भृशम् । प्रीतो ययाचे विमल-मतिः कुलपतिव्रतम् । / 607 ॥ मुनिरूचे यशोभद्र-सूरिरेष महामतिः । दीक्षां दास्यति ते भद्र, गुरुयस्मान्ममाच्यसा 608 ॥ ततः कुलपतिर्भूयो, वभाषे स्मेरविस्मयः । गृहीते स्म कथं नाम, प्रव्रज्या भगवन् । भवान् ॥ 609 ॥ ___ अथारूयत् केवली राजा, कोशलायां नलोऽभवत् । यदीपा दमयन्तीयं दयिता पतिदेवता । / 610 ॥ कनीयान् कूबरो नाम, बान्धवस्तस्य विश्रुतः । शास्तीदानी तदीय यो, राज्यमुजागरोर्जितः ॥ 611 ॥ तस्याहं तनयः सिंह-केसरी saaNhaiN। प्रतं त्वहम् । राज्ञः केसरिणः शृङ्गा-पुरीशस्य यशस्विनः । / 612 ॥ पाणौकृत्य सुता बन्धु-मती गच्छन् पुरी निजाम् । रम्यामुपत्यकामस्य, गिरोद लिपि प्रसाद । / 623 पुग्मम् , माधैरत्र यशोभद्र-सूरीनेतानवन्दिषि । चक्रुश्च देशनामेते, संसारानित्यतामयीम् ॥ 614 ॥ तदन्ते मे कियत् स्वामि-बायुरित्युदिता मया । ज्ञात्वा पञ्च दिनानीति, जानिनो मां बभाषिरे । / 615 ॥ ततो मृत्युभयाद्दीन-पुखं संभ्रान्तलोचनम् । मां विलोक्यावदनेते, विश्ववात्सल्यवार्धयः ॥ 616 ॥ मा भैषीर्वत्स मा भैपी-व्रतमादत्स्व संग्रति । जन्म-मृत्युभयं हन्ति, कृतमेकामप्यदः ॥ 617 ॥ तदैवैतगिरा लक्ष्मी, प्रियां बन्धुमतीमपि । हित्वाऽमीषा पदाम्भोज-भूलेऽहं जगृहे व्रतम् ॥ 618 ॥ एतदादेशतः शैल-शृङ्गमारूढवानिदम् । निहत्य घातिकर्माणि, केवलालोकमासनम् ॥ 619 ॥ इत्युक्त्वा स्त्रयन् योग-निरोध स मुनीश्वरः । निरंशीकृत्य कर्माणि, जगाम परमं पदम् ॥ 620 / / तत्कायस्याग्निसंस्कार, पुण्यक्षेत्रे व्यधुः सुराः। व्रतं कुलपतिः पार्थे, यशोभद्रस्प चाग्रहीत् ॥ 621 ॥ 2 पर्वतस्यासनां भूमिम् ।
Page #221
--------------------------------------------------------------------------
________________ बीपाडवा चरित्रम् ॥ स्म्ः॥ ॥ 10 ॥ 2.) वैदी याचमानां च, व्रतं स गुरुरब्रवीत । त भोगान भोक्ष्यसेऽद्यापि, तद्दीक्षा ते न युज्यते ॥ 622 ॥ दमयन्तीप्राग्भवे हि नलो राजा, मम्मणोऽभून्महीपतिः । त्वं तु वीरमती नाम, तस्याभूर्दयिता किल । / 623 ॥ युवाभ्यां वृत्तान्तः । / जातु गच्छद्भया, क्रीडया मृगयावने । सार्थेन सार्धमागच्छन् , ममुख मुनिरक्ष्यत ॥ 624 ॥ कोपादशकुनं सोऽय-मिति स्वैः पत्तिभिस्तदा । तं संग्राह्य निवृत्याशु, युवामागमतं गृहम् । / 625 ॥ कथंचिदपि विस्मृत्य, कोपमाकार्य तं मुनिम् । क गन्तासि? कुतश्चामा ? इत्यवार्तयतं युवाम् ॥ 626 / / ततस्तद्गिरमाकर्ण्य, शमामृततरङ्गिताम् । सान्द्रानन्दं तमभ्यर्य, मुनि व्यसृजतं युवाम् ॥ 627 ॥ युवाभ्यां यत्तदा रुद्धः, साधुआदशनाडिकाः । तेनायं विरहो जजे, युवयोदशाब्दिकः ॥ 628 ॥ वर्षस्य द्वादशस्यान्ते, तेन पत्या समेयुपी । पुनस्त्वं तादृशानेव, भोगान् वैदर्भि! भोक्ष्यसे । / 629 / / गतायामथ यामिन्यां, pshobhdrgururgireH| उत्तीर्यालंकरोति स्म, तत्तापसपुरं पुरम् ॥ 630 ॥ शान्तेश्चैत्यं प्रतिष्ठाय, स तस्मिन् देशनाम्बुधिः । सम्यक्त्वारोपणं चक्रे, पौरलोकस्य कोटिशः ॥ 631 ॥ विदर्भजन्मनस्तत्र, निवसन्त्या गुहागृहे । अतीयाय जिनोपास्ति-परायाः सप्तहायनी ॥ 632 ॥ अन्यदा कश्चिदम्येत्य, सद्गृहाद्वारमध्वगः । सुधामुचमिमां वाच-मवोचन्नलवल्लभाम् ॥ 633 ॥ वैवार्भ त्वत्पतिना-10 ति-दूरे देशे मयेक्षितः । उत्सुकोऽहं तु गन्तास्मि, सार्थो मे न प्रतीक्षते ॥ 634 ॥ इत्युदीर्य प्रयाति स्म, स पान्धस्त्वरितक्रमम् । साऽपि तच्छब्दमाकर्ण्य, गुहातो निरगाजवात् ॥ 635॥ भद्र ! भद्र! त्वया सोऽयं, क दृष्ट ? इति भाषिणी । पान्थं तमनुधावन्ती, भीमभूर्विपिनेऽपतत् ॥ 636 ॥ गच्छन्त्याश्च पुरस्तस्या, निःस्वाया इव शेवधिः । पान्थः सोऽगाद- | ॥ 107 ॥
Page #222
--------------------------------------------------------------------------
________________ दृश्यत्वं, ततो व्यावर्तते स्म सा ॥ 637 ॥ कंदरायाः पुनर्मार्ग-मज्ञात्वा गहने बने । भीमभूरुभयप्रष्टा, दुःखक्लिष्टेत्यचिन्तप । 668 ॥ अहो! किमतगे देव-मपकारि पदे पदे । येनाभवदिदानी मे, न पान्थो न च कंदरा ॥ 639 / / किं करोमि क गच्छामि, घोरेऽस्मिन् पतिता बने ? / भावी मृत्युरपि श्रेया-नार्तध्यानस्पृशोऽत्र मे ॥ 640 ॥ इत्याकुलमनास्तस्मि-मश्रुपूराऽविलेक्षणा । ययौ तस्थावुपाविक्ष-द्यलुठव्यलपच्च सा ॥ 641 ॥ भ्राम्यन्तीं च बने काचि-तामपश्यनिशाचरी । मा स्म गा भक्षयिष्यामि, भवन्तीमित्युवाच च ॥ 642 ॥ तां वीक्ष्य भयसंभ्रान्ता, चभापे भीमनन्दिनी । नलादन्य पुमांसं चेत् , स्पृशत्यपि न मे मनः ॥ 643 ॥ ममाहनेव देवश्चे-द्रवश्चेत् सुसाध्व्ः। रतिश्चजनतचे च, हताशा भव राक्षसि ! ॥ 644 / / (युग्मम् ) इति तस्या गिरा मन्त्र-बाचेव च्युतविक्रमा । ययौ नक्तंचरी नत्वा, "सत्यो हि दुरतिक्रमाः" / / 645 ॥ ततो दत्तजलभ्रान्ति-मृर्मिमत्सिकताचिताम् । कचिदिगरिनदी कांचि-दुदैन्यन्ती जगाम सा । / 646 ॥ तामनम्मसमालोक्य, सा जमाद तृषार्दिता । मनो मे यदि सम्यक्त्व-सौरभ्यसुरभीकृतम् ॥ 647 / / तदेतस्यां पयः प्रादु-स्तु द्रागमृतोपमम् । इत्युक्त्वा पाणिंना स्वैरं, महीतलमताडयत् ॥ 648 ॥ (युग्मम् ) साऽभूत् कूलंकपाऽन्वर्थ-नामाऽम्भोभिस्तदुत्थितैः । स्नात्वा पीत्वा पयश्चास्यां, भैमी निन्ये परिश्रमम् ॥ 649 / / पुरो यान्ती च सा खिन्ना, न्यग्रोधस्य तले कचित् । निविष्टा पथिकैः कैश्चित् , सार्थाऽऽयातैरभाष्यत । / 650 ॥ भद्रे! कासि ? किमत्रासि, वटस्याधो निषेदुषी' / ईगद्वतरूपा त्वं, काचित्रु वटदेवता । / 651 ॥ अथाह भीमभूर्नाई, देवता किं तु मानुपी । वणिकपुत्री समं पत्या, यान्त्यभूवं पितुहे ॥ 652 ॥ 1 उदकमिच्छन्ती । 2 नदी । N
Page #223
--------------------------------------------------------------------------
________________ damapantItAndaH / / zrIpANDava- caritram // srgH6|| // 108 // सुप्तामेकाकिनीमत्र, मां संस्यज्य पतिर्ययौ । पान्धवा ! गमयचं मी, तत्वापसपुराध्चना । 653 ॥ तेऽप्यूचुर्य सूर्योऽस्तमेत्यध्याऽस्य पुरस्य सः । तं तु दर्शयितुं नाल-मिदानीमुत्सुका वयम् । / 654 ॥ आगताः स्म इहाम्भोऽर्थ, सार्थादायासि तत्र चेत् । कुत्रापि वसतिस्थाने, नयामस्त्वां मुखेन तत् । / 655 / / साऽथ तैः सह सार्थेऽगा-द्वनदेवस्य तेऽपि ताम् । कथामाख्याय तत्प्रोक्ता, साधनतुरदर्शयन् । 656i सांधशोऽपि ममासि त्वं, सुता नेप्यामि तत् सुखम् । त्वां स्थाने वसतीत्युक्त्वा, स्नानादिमिरनन्दयत् ॥ 657 ॥ तामारोप्याद्भुते याने, सार्थेशोऽथाचलत् प्रगे । नीत्वाऽचलपुरद्वारि, क्रमाचना मुमोच सः ॥ 658 ॥ तत्राध्वचङ्कमक्लान्ता, वाप्यां कस्यांचिदप्यसौ । प्रविश्य जलपानादि, विधाय बहिरागमत् । / 659॥ आकाशपतितेवासी, पावयन्ती दृशा । |पुरम् । किंकर्तव्यजडा वापी-द्वारवेधामुपाविशत् । / 660 ॥ ऋतुपर्णो जनाकये-कीर्तिस्तत्र नृपस्तदा । चन्द्रोपमयशा चन्द्र-पशाश्चास्य प्रियाऽभवत् ॥ 661 ॥ तस्याश्चेट्यस्तदा वाप्यां, नीरमाहर्तुमागताः । तामपश्यञ्जगतो-हारिरूपां सविस्मयम् । / 662 ॥ वाप्यन्तर्वलितग्रीवं, ताः पश्यन्त्योऽथ तां मुहुः । अनःशनैर्विशन्ति स्म, निरीयुश्च अनःशनैः ॥ 663 ॥ गत्वा कौतुकिताश्चन्द्र-यशसे तां न्यवेदयन् । आनेतुं माऽपि तां प्रीत्या, भूयोऽपि प्रजिघाय ताः ॥ 664 ॥ एत्य तास्तत्र । सामूचु-देवी चन्द्रयशाः शुभे । वामाह्वयति भूयस्या, पुत्रीप्रीत्या नृपप्रिया । / 665 ॥ एत्य तत्प्रेमपीयूष-स्तापं निर्वापयात्मनः । त्वं स्थिताच पुनः शून्य-चेताः स्थलमवाप्स्यसि ॥ 666 ॥ इत्यासां वचनैर्भेमी, प्रहीभृतमना मनाक । 1 निर्जलप्रदेशम् । ॥108 ॥
Page #224
--------------------------------------------------------------------------
________________ 2 प्रयोगाखिक्वामि स्वाभिः परिवृताऽचलत् ॥667॥ मम चन्द्रयशा मातुः पुष्पदन्त्याः सहोदरा । इति ज्ञातेयमज्ञासी-न जातु नलवल्लभा ॥ 668 / / जामेयी दमयन्ती मे ऽस्तीत्यजानानृपश्रिया । तदानीं बाल्यदृष्टत्वात् तां नोपलक्षयत् पुनः ॥ 669 ॥ यावदायाची वीणा तथापि ताम् । तच्वेनाविदितेऽप्यर्थे, प्रमाणं हि मनः सताम् ॥670 ॥ प्रक्षिप्मंशिरसं मातृ स्नेहेनाहि सरोरुहे । उत्थाप्य साध्वदद्वैमीं प्रीतिकल्लोललोलिता ॥ 671॥ वत्से ! त्वमसि मे पुत्र्या-चन्द्रवस्याः प्रियस्वसा । उभे अपि युवां लक्ष्मीं, तत्कृतार्थयतं मम । / 672 / / परमात्मस्वरूपं मे, कथयेत्युदिताऽनया । सार्थपुंसां यदाख्यातं, तदेवाख्यन्नलप्रिया ॥ 673 ॥ दीनानाथकृते चन्द्र- यशोदेन्याः पुराहिः । वर्तते सुकृतोद्वारं, सत्रागारमवारितम् ॥674 ॥ भैम्यूचे वां ततः सूत्रे, दानं दास्येऽहमन्त्रहम् । यदि नाम पर्ति दीक्षे, जात्वस्मिन् भोजनार्थिनम् ॥675 ॥ ओमित्युक्ते तया भैमी, सत्रे दानं ददौ स्वयम् । तेन तोषं विशेषेण, कलयामासुरनिः । / 676 ॥ साऽपश्यत् कंचिदन्येद्युः, सत्रस्था बद्धमग्रतः । चौरमारक्षकैर्नीय-मानमाहवडिण्डिमम् ॥ 677 ॥ स तां वीक्ष्यावदद्दीनं, रक्ष मां देवि ! रक्ष माम् । सा कृतं किमनेनेति, पप्रच्छारक्षकांस्ततः । / 678 / / तेऽप्यूचुरमुना चन्द्र-त्या रत्नकरण्डिका । जहे तेनैष वध्यत्वा-त्रीयते भूमिकाम् ॥ 679 ॥ ततः साऽवोचदारक्षा-नेनं मुञ्चत मुञ्चत । सर्वत्रोत्तरमेतस्य कर्तास्मि किमतः परम् 1 ॥ 680 ॥ इत्युक्तेऽपि तया यावत्, ते न मुञ्चन्ति तस्करम् । तावत् साऽऽच्छोदयद्वन्धां स्वस्याम्भचुलुकैखिभिः ॥681 ॥ ते झटित्यत्रुटस्तस्य, तत्मतीत्वप्रभावतः । नागराणां ततो जज्ञे, हर्षकोलाहलो महान् ॥682 / / तमुपश्रुत्य संभ्रान्त-स्तंत्र 1 प्रेमोहारि मुखं यासां ताभिः । 2 प्रक्षिप्रं शिरो यया ताम् ।
Page #225
--------------------------------------------------------------------------
________________ zrIpADavA pritrm|| srgH6|| कषितो द्म्य्न्तीचान्त्ः॥ राजाऽप्युपागमत् । तद्वीक्ष्य कौतुकं भैमी, दृष्टोऽप्येवमुवाच सः ॥ 683 / / धर्मः क्षोणीभृतां शिष्ट-पालनं दुष्टनिग्रहः । मात्स्यो न्यायोज्यथा वत्से, भवेद्भवनपस्मरः ॥ 684 ॥ लोकेभ्यः करमादाता, चौरेम्यस्तानरक्षिता । तदीपैलिप्यते राजा, पातकरिति हि स्मृतिः ॥ 685 / / तन्मोचयसि चेदेनं, भविष्यत्यव्यवस्थितिः । इत्युक्ता भृभुजा भैमी, दयालुरिदमब्रवीत् ॥ 686 ॥ तात ! दस्युर्विपद्येत, यदि दृष्टोऽप्यसौ मया । तदहद्धर्मवेदिन्याः . केयं मम कृपालुता ॥ 687 ॥ तदाग्रहमिति । ज्ञात्वा, राजा दस्युममोचयत् । माननीया महासत्यो, हन्त भूमीभुजामपि ॥ 688 ॥ स दस्युस्तत्पदाम्भोज-मानम्येति । तदाऽवदत् । देवि ! माताऽसि मे नव्य-जन्मदानादतःपरम् । / 689 ॥ इत्युक्त्वा स जगाम स्वं, स्थानमानन्दमेदुरः । अभ्येत्य चानमन्नित्यं, मातेत्यस्याः क्रमाम्बुजम् ॥ 690 ॥ ___पृष्टोऽन्यदा स वैदा , स्वं स्वरूपमचीकथत् । वसन्तः सार्थवाहोऽस्ति, यस्तापसपुरप्रभुः ॥ 691 ॥ तस्याहं पिङ्गलो नाम, दास्स्त्त्स्द्नेभ्य्दा। खात्रं दत्वाऽपहृत्याथ, रत्नजातं पलायितः ॥ 692 ॥ मार्गेऽन्पर्खण्टितौरैः, "क्षेमं दुष्टास्मनां कृतः1" अत्रायातः क्रमेणाहं, राजसेवामसूत्रयम् ॥ 693 ॥ परेचवि नृपावासे, संचरत्रनिवारितः । वीक्ष्य शून्याम पाहार्य, तां माणिक्यकरण्डिकाम् । / 694 ॥ वेगात् प्रक्षिप्य कक्षायां, तां सर्वाङ्गावगुष्ठनः । राज्ञा निर्यनलक्ष्येऽहं, दक्षा की हीङ्गितवेदिनः ॥ 695 / / समारक्षकाग्रण्यः सोऽथ मां वध्यमादिशन् । तत्पुंभिर्नीयमानं च, हन्तुं स्वामिन्यमोचयः ॥ 696 / / तद्देवि ! त्वत्प्रसादस्य, कापि नानृण्यमस्ति मे ! कादम्बिन्याः कथं नाम, जीवलोकोऽनृणी मवेत् ? ॥ 697 ॥ 1 एको महामत्स्योऽन्य लघुमत्स्य खादति, तं चान्यः, तं चान्य इति न्यायः । ॥ 10 ॥
Page #226
--------------------------------------------------------------------------
________________ 218 अपरं च यदा देवि, त्वं तापसपुराद्गता । सार्थवाहस्तदा दुःखा-द्भुक्तिमप्यत्यजत् सुधीः । / 698 ॥ बोधितः श्रीयशोभद्र-गुरुणाऽन्यैर्जनैश्च सः । सप्ताहा(सुजे सार्थ- बाहो निर्वाहिस्ण्ग्र्ः॥ 699 ॥ उपायनमुपादाय, र्स्स्व्र्न्नाध्नेक्प्ः। नृपं कुबरमद्राक्षीत, कोशलामेत्य सोऽन्यदा । / 700 / / तया चोपदया तुष्ट-स्तं तापसपुरेश्वरम् । राजानमकरोनूपश्छत्रचामरलाञ्छितम् ॥ 701 ॥ नाम्ना चैनं वसन्तश्री-शेखरं स विनिर्ममे । प्राहिणोध पुरे प्रीत्या, मम्भया ताडयमानया । / 702 ॥ प्रविश्योत्सवसोत्साहः, शास्तीदानी पुरं स तत् । साऽपि त्वन्महिमप्रौदिः, स्वामिन्येवं श्रियोऽस्य यत् ॥ 703 / / ऊचेऽथ भीमभूर्वत्स !, पाप्मनोऽस्य छिदाकरीम् । दीक्षामादत्स्व सोऽप्यङ्गी-चक्रे तद्वचनं मुदा ॥ 704 / / शुद्धैः सत्कृत्य पानाचइ-मुनिद्वितयमन्यदा । भैमी वक्ति स्म यद्यस्ति, पिङ्गलस्यास्य योग्यता । / 705 ॥ तदस्मै व्रतदानेन, भगवन्तौ प्रसीदतम् । मुनी अप्यूचतुर्दीक्षा-योग्य एवैष पिङ्गालः । / 706 / / प्रार्थितावथ तेनापि, चैत्ये नीत्वा तदैव तम् । प्रधाज्य तौ मुनी सार्ध-मेतेनान्यत्र जग्मतुः । / 707 ॥ हरिमित्रोऽन्यदा विप्रः, कुण्डिनात् पूर्व्स्ण्स्तुत्ः। एत्य भूमिपतिं दृष्ट्वा, ययौ cndrysho'ntike॥708|| बद्धाजलिं निविष्टं त-मग्रे भूपप्रियाऽभ्यधात् । विदर्भभूसुजा क्षेम, पुष्पदन्न्याश्च, मे स्वसुः । / 709 ॥ दम्पत्योरनयोर्देत्रि, क्षेमलक्ष्मीः सनातनी । नलस्य दमयन्याच, सा तु चिन्त्याऽस्ति सांप्रतम् । / 710 ॥ संभ्रान्तया किमात्येति, तयोक्तः सोऽब्रवीत् पुनः । जातु शुश्राव नः स्वामी, लोकाख्यातामिमां कथाम् ॥ 711 ॥ यथा नलो महीमः, कूपरेण स्वबन्धुना । हारितो निरगाड्रैमी, पुरस्कृत्य पुरानिजाद ॥ 712 ॥ तामरण्ये परित्यज्य, सोऽममत् तदनन्तरम् । वार्ताऽपि न तयोर्विच्चे,
Page #227
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 6 ॥ ॥ 110 ॥ काऽपि कुत्रापि वर्तते ॥ 713॥ तदुपश्रुत्य नः स्वामी, स्वामिनी पुष्पदन्त्यपि । वाताविवोन्मील- दुःखभारी मुमृच्छेतुः ॥ 714 ॥ मूर्च्छान्ते विलपन्तौ च समन्वेष्टुमितस्ततः । जामातरं तनूजां च प्राहैष्टां तौ तदैव माम् ॥ 715 ॥ प्रत्यरण्यं प्रतिग्रामं प्रतिपचनमप्यहम् । भ्राम्यन् क्रमान्महीमेतामिहेदानीमुपागमम् ॥ 716 ॥ न तयोः पुनरश्रौषं वार्तामात्रमषि क्वचित् । तत्क्लेशफलमेवैतद्वभूव भ्रमणं मम । / 717 ॥ श्रुत्वेति गिरमाक्रन्द-मुच्चैश्वन्द्रयशा व्यधात् । नलस्य कुर्वती निन्दां तां तां भैम्याः स्तुतिं पुनः । / 718 / / क्रन्दद्भिरनु तां लोकैः शोकाद्वैतं तदाऽखिले । जातं राजकुले नेतुरनुमा ह्यनुजीविनः । / 719 / / ततः स विप्रः क्षुत्क्षाम- कुक्षिः क्षितिपमन्दिशत् । निर्गत्य भोजनाकाङ्क्षी, दानशालां जगाम ताम् ॥ 720 ॥ तत्र सोऽधिकृतां प्रेक्ष्य भैमीमुत्फुल्ललोचनः । प्रधाव्य रमसा तस्याः पादपङ्केरुहेऽपतत् । / 721 / / ऊचे च दिष्ट्या दृष्टाऽसि, भ्राम्यता भुवनं मया । अद्य स्वस्त्यस्तु सर्वेषां भवजीवितजीविनाम ॥722 ॥ अथैन्य स जवाचन्द्र- यशोदेवीमवर्धयत् । तच्छोकाश्रुपदेऽभूवन् क्षणात् प्रीत्यश्रुविप्रुषः । / 723 / / सत्रागारमुपत्याथ, सा मुदाऽऽलिङ्गय भीमजाम् । साश्रुरूचे बलिस्तुभ्यं क्रियेऽस्यां चावतारणम् ॥ 724 ॥ हा हा धिग्मामियत्कालं, न मयाऽप्युपलक्षिता । जगद्विलक्षणाऽपि त्वमेतैर्लोकंणैर्गुणैः ॥ 725 ॥ वञ्चिताऽस्मि कथं वत्से ! त्वया कृत्वा स्वगोपनम् 1 | मातृस्वसापि मातैव तत्पुरः का खलु त्रपा 9 ॥ 726 ॥ किं त्यक्ताऽसि नलेन त्वं 1, नलस्त्यतस्त्वयाऽथवा । यदि वा न पतिं जातु त्यजसि त्वं पतिश्रता । / 727 ॥ विडम्बितसहस्रांशु - ललाटतिलकः क ते 1 सेति मार्ष्टि स्म तद्भालं, सनिष्ठीवेन पाणिना । / 728 ॥ 1 भवत्या जीवितेन जीविनाम् ( भवतीशब्दस्य पुस्त्वमत्र चिन्त्यम् । द्विज कथिती दमयन्तीयृचान्तः ॥ ॥ 110 ॥
Page #228
--------------------------------------------------------------------------
________________ 220 प्रादुरास ततस्तस्याः, स भालतिलकः क्षणात् । यस्यान्तेवासितामन्य तेजांसि दषतेऽन्वहम् ॥ 729 ॥ तां वृत्वाज्य करे नीत्वा, वेश्मन्युर्वीशवल्लभा । स्वयमस्त्रापयद्गन्ध-वारिभिर्देवतामिव । / 730 ॥ परिधाप्य दुकूले घ, ज्योत्स्नासत्रह्मचारिणी । तैस्तैः प्रेमोपचारैस्तां, राज्ञी काममनन्दयत् । / 731 ॥ तां चालम्ब्य करे गत्वा, राझेओऽभ्यर्णनुपाविशत् । सोऽप्यपृच्छत् ततो भैमीं राज्यभ्रंशादिकां कथाम् ॥ 732 ॥ साऽप्युदखच्छु तस्मै, सानुराख्यदधोमुखी । नल-कूपरयोः सत्र, तां कथामादुरोदरात् ॥ 733 ॥ राजाऽप्युन्मार्जयचथु, तस्याः प्रात्रावाससा । ऊचे विद्यस्त्र मा वत्से !, वली को नाम कर्मणाम् ? ॥ 734 / / तमोभिस्तिरयन् विश्वं तदा चास्तं रविर्ययौ । चकास्ति स्म प्रकाशस्तु मध्ये संसत्तथैव सः ॥ 735 / / रात्रौ किमयमुद्योत ? इति विस्मितमानसम् । राशी चन्द्रयशाः स्मेर-वक्त्रा भूपालमभ्यवात् ॥ 736 / / वैदर्भीतिलकस्यास्य, देव ! लीलेयमद्भुता । भैमीभालं पितेवाथ, पाणिना पिदधे नृपः ॥ 737 ॥ सभान्तरस्फुरद्वान्तः, सूचिभेषश्च तत्क्षणात् । पुनः पाणिमपाकर्षत् स विस्मयमना नृपः ॥ 738 ॥ तदा कचिदिवोऽभ्येत्य संसदि श्रुतिभासुरः । भूमिलन्मौलिरानभ्य, भैमीमित्यवदत् सुरः ॥739॥ देवि ! त्वया पुरा त्रात - धौरो यः पिङ्गलाभिधः । प्रतिबोध्य सुधाकल्यै क्यैवागायत तम् । / 740 ॥ क्रमेण विहरन् भूमौ स तापसपुरं अर्त् । तत्र प्रतिमा तस्थौ, स्मशाने निशि जातुचित् ॥ 741 ॥ तदा चाभ्यर्णमायाते, चितावह्निमवे दवे । स sAttvifatratnaM व्यधादाराधनां स्वयम् ॥ 742 ॥ समाघेरच्युतः सोऽहं, ज्वालासंवलितस्ततः । वपुः संत्यज्य सौधर्मे, सुरोऽभूवं 1 1 शिष्यत्वम् । 2 ज्वालया व्याप्तः ।
Page #229
--------------------------------------------------------------------------
________________ श्रीपाण्डवपरिश्रम् ॥ सर्गः 6 ॥ ॥ 111 ॥ महर्द्धिकः ॥ 743 ॥ तत् प्रवोध्य तदा चेन्मां व्रतं नाग्राहविष्यथाः । गतस्य नरके तन्मे, काभविष्यनिमाः श्रियः 1 ॥ 744 ॥ सर्वस्तव प्रसादोऽयं, चिराय विजयख तत् । इत्युक्त्वाऽगात् सुरो हेम्नः सप्त कोटीः प्रहृष्य सः ॥ 745 ॥ साक्षारकृत्य महीनाथ - 'प्यध्वर्मस्य तत्फलम् । प्रत्यपद्यत तं हर्ष भरव्याप्तान्तरायः । / 746 / / अथावसरमासाद्य, हरिमित्रोऽस्यधान्नृपम् । स्थिताऽत्र सुचिरं भैमी, यात्विदानीं पितुर्गृहे ॥ 747 ॥ पुष्पदन्ती चसा माता, पिता च स विदर्भराट् । प्रवासश्रवणादस्या स्तिष्ठतो देव ! दुःखितौ ॥ 748 ॥ ततश्चन्द्रयशोदेन्या, मतमादाय तत्क्षणात् । ओमित्युक्त्वा ततो भैमीं प्राहिणोत् मह सेनया ॥ 749 ॥ तामायान्तीं सुतां श्रुत्वा भीमभूपतिरभ्यगात् । निरीक्ष्य पितरं साऽसि दूरतो यानमत्यजत् । / 750 ॥ धावित्वा रभमामी, पादयोरपवत् पितुः । तयोः प्रीत्यनुवर्षेण, पङ्किला तत्र भूरभूत् । / 751 ॥ मातरं च सहाऽऽयातां वीक्ष्याश्लिष्यत् प्रमोदिनीम् । तस्याः कण्ठे लगित्वा च, तारतारं रुरोद सा ॥ 752 / / सुतां भूपः पुरं कृप्स - महोत्सवमवीविशत् । मुदा च गुरुदेवाचीं सप्तराल मकारयत् ॥ 753 ॥ पृष्टा भूमीभुजा कुब्ज !, जातुचिन्मम पश्यतः । तामेतां भीमभूः सर्वां, निजामकथयत् कथाम् ॥ 754 ॥ ऊंचे ऽच पृथिवीनाथ - स्तां स वात्सल्यया गिरा । वस्से ! विदधती धर्म, वसा मत्सदने सुखम् ॥ 755 ॥ करिष्यते तथा कविदतः परमुपक्रमः । यथा कुतश्चिदभ्येत्य पतिस्तव मिलिष्यति ॥ 756 / / ददौ च हरिमित्राय, ग्रामपञ्चशतीं नृपः । तुष्टोऽभ्यधाच राज्यार्थ, तुभ्यं दास्ये नलागमे ॥ 757 ॥ अन्यदा दधिपर्णस्य, भूपतेः स्नेहवर्त्मना । दूतस्तत्र ययौ धीमान्, सुंसुमारपुरादितः ॥ 758 ॥ स जातु वार्ता । दमयन्तीवृचान्यः ॥ 111 ॥
Page #230
--------------------------------------------------------------------------
________________ / प्रस्तावे-'कययभीमभूभुजः । यथाऽस्मत्स्वामिनः पायें, सोल्ति नजाकर ॥ हेरि वाकाया, रसवत्या विधि सुधीः । वक्ति चास्यामुपाध्यायो, बभूव नल एव मे ॥ 760 ॥ श्रुत्वैवल्लोकतो भैमी, भूपेमेत्य व्यजिज्ञपत् । न तां रसवतीं तात !, वेत्ति कश्चिन्नलं दिना ॥ 761 ॥ तत् प्रेष्य कंचिजानीहि, किंरूपः किंकलच सः । अवश्यं गोपितात्मैव, नल एवं स बल्लभः । / 762 ॥ मामाहृय ततो दत्वा, शिक्षा प्रइपीद्विदर्भराटू । क्रमादत्य भद्र! त्वां, पृच्छन् पृच्छनिहागमम् ॥ 763 / / एवंरूपं च वीक्ष्य त्वां, विषादादित्यचिन्तयम् । काचे मरकतभ्रान्ति-धैदाः किमभूदियम् ? 764 ॥ | नलक दिविषद्देश्यः?, कुञ्जश्चार्य व सूपकृत् । क सर्षपः1 क मेरुश्च?, क खद्योतः 1 क चार्यमा ॥ 765 ॥ तथाऽप्येनं परीक्षिष्ये, विचिन्त्येति पठंस्त्वया । नलाक्षेपमयौ श्लोका-वापृच्छयेऽहं कथामिमाम् । / 766 / / तदस्तु स्वस्ति ते यामि, व्यावृत्य नगरं निजम् । यथादृष्टं च चैदा-स्त्वत्स्वरूपं निवेदये । / 767 ॥ भैमीस्मरणसंभूतं, कथंचन ततः सुधीः । बाष्पपूरं निरुन्धानः, कुजः कुशलमब्रवीत् । / 768 ॥ पूज्योसि कथयन् विन!, पुण्यपात्र! कथामिमाम् । तदागच्छ ममा-1 'ऽवासं, गृहाण मम सस्कृतिम् ॥ 769 ॥ इत्युदीर्य द्विजन्मान-मानीय स गृहे निजे । रसवत्या तया सूर्य-पाकया तममोजयत् । / 770 ॥ अभूच्च भूधवाल्लब्धं, यट्टकाभरणादिकम् । तत् प्रदायाखिलं कुजो-'नुमेने ममनाय तम् । / 771 ॥ सोऽथ विप्रो विदर्मायां, समस्येत्य विषादवान् । भैमी-भूमीमुजोः कुन्ज-स्वरूपं तदवीकथत् ॥ 772 / / स्वयं रसवतीं तो च, भुक्तामाख्याय स द्विजः । टलक्षादि तत्सर्व, कुन्जदत्तमदर्शयत् ॥ 773 ॥ सुंसुमारजनाऽरूयाताः, करीन्द्रदमनादिकाः । कुम्जस्य ताः कला राज-प्रसादं च न्यवेदयत् । / 774 ॥ अथाह मीमभूस्तात, त्वज्ञामातैव स ध्रुवम् ।
Page #231
--------------------------------------------------------------------------
________________ श्रीपाण्डव दमयन्त्या चरित्रम् ॥ सर्गः 6 ॥ स्वयंवरा । / ॥ 112 / / कुजत्वमगमत् सैप, नूनं केनापि हेतुना । / 775 / / यतः सा रसरत्येताः, कलाः सेयमुदारता । त्रैलोक्येऽपि न कस्यापि, तब जामातरं विना ॥ 776 / / तत् कथंचिदिहानीय, वीक्ष्यते स खलु स्वयम् । इङ्गितैलधयिष्यामि, यद्यस्ति नल एव सः । / 777 / बभाष भूपतिर्वत्से, पुनर्गतपतेस्तव । कृत्वा स्वयंवरव्याज, दधिपणों निमन्त्र्यते । / 778॥ निशम्येतत् स कुब्जोऽपि, तेन मार्च समेष्यति । न खल्वात्मप्रियां यान्ती-मन्यत्र सहते सुधीः । / 779 ॥ भूपः सोऽभूत्वदाकानी, प्राक्तने पि स्वयंवरे । स्वया वृते नले स्वेष, विलक्षोऽभृशं तदा ॥ 780 ॥ तदासन्नदिनाऽऽहूतं, तूर्णमागन्तुमक्षमम् । ताम्यन्त त्वत्कृते काम-मारोप्य जविनं रथम् ॥ 781 ॥ तं चेदानेष्यते कुब्जः , म ध्रुवं नल एव तत् । हृदयं हि तुरङ्गाणां, | वति नान्यो विमाऽमुना ॥ 782 ॥ युग्मम् । / इत्यालोच्य वितीर्याथ, shikssaamkssaamdhiigunnH| भूभुजे दधिपर्णाय, तं प्रातिष्ठिपन्नृपः ॥ 783 ॥ सतनगरमासाद्य, कुब्जे संनिधिवतिनि । आचख्यौ दधिपर्णाय, भीमपालबाचिकम् । / 784 ॥ यथा न जायते तावत् , स क्चिन्न्ल्भूप्तिः। करिष्यति ततो भैमी, देव ! भूयः स्वयंवरम् । / 785 ॥ चैत्रस्य शुद्धपश्चम्यां, प्रातः स भविता ध्रुवम् । यथास्मिन्नुपैतिष्ठेधाः, कुर्वीथास्त्वं तथा नृप ! / / 786 / / इत्याख्याय गते दुते, स कुञोऽन्तरचिन्तयत् । महचित्रमहो कुर्या-द्यद्धैम्यप्यपरं वरम् ॥787 ॥ स्यादेवमपि वा जातु, बलीयान् खलु मन्मथः । जीवतो मम बैदी , कः पुनस्तां ग्रहीष्यति ॥ 788 ॥ किं नु केनापि गृह्यन्ते, जीवतोऽपि हरेः सटाः । तक्षकस्य फणारत्न, कृष्यते श्वसतोऽपि 1 चेष्टितैः । 2 दत्त्वा । 3 आगच्छः । / sitha । ॥ 11 //
Page #232
--------------------------------------------------------------------------
________________ किम् ? / / 789 ॥ सोऽथ तं पृथिवीपालं, निमीलन्मुदमभ्यधात् । जम्मते भूष! किं नाम, दौमनस्यं तवाप्यदः ॥ 790 ॥ यस्य सोऽहं सहायोऽस्मि, सर्वकर्मीणतास्पदम् । तस्यापि तत्किमप्यस्ति, नैव यत् करगोचरम् 1 / / 791 ॥ यामाः स्वयंवसदवाकपट् सन्त्यचापि तद्यदि । मनस्ते भीमजन्मानं, तां मृगीशमिच्छति ॥ 792 ॥ तदर्पय रथं कंचि-दृढं जात्यांश्च वाजिनः । दर्शयामि यथा प्रातर्भुवं कुण्डिनमण्डिताम् ॥ 793 ॥ युग्मम् । / गृहाण स्वेच्छयेत्युक्तः, क्षितीशेन स बुद्धिमान् । जग्राह रथमांश्थ, सर्वलक्षणलक्षितान् । / 794 ॥ सजीकृत्य स्थं युक्त-वाहमाधाय च क्षणात् । इहाऽऽरोहेति तं कुम्जा , क्षोणिपालमभाषत । / 795 ॥ राजा स्थगीधरश्छत्र-धारश्चामरधारिणौ । कुजवेति षडारोह-नरास्तस्मिन् वरूथिनि । / 796 ॥ ततो बिल्खकरण्डौ यौ, दत्तौ निधनाकिना । तावाचध्य कटौ कुब्जा, प्राजति स्म तुरंगमान् । / 797 / / कुब्जेन प्रेरितान् वीक्ष्य, बाहाननिलरहसः । दधिपर्णनरेन्द्रोऽथ, विस्मयादित्यचिन्तयत् ॥ 798 ॥ अहो कश्चित प्रमानेष, मानत्येति srvtH। अद्यापि रत्नगर्भेयं, वहते नाम सान्वयम् ॥ 799 ॥ कचिद्गानिलोते, प्राचारे पतिते भुवि । नृपोऽवोचत् पटीं गृहे, धियन्तां कुब्ज! वाजिनः । / 800 / कुब्जोऽप्युचे मितास्यस्तं, यत्र ते पतिता प्त्ती। ततः स्थानादतिक्रान्ता, पश्चविंशतियोजनी । / 801 ॥ इमे हि मध्यमा एव, वाहाश्वेत्तु स्युरुत्त्माः। पञ्चाशद्योजनी राज-लु रनियतं त्त्ः॥ 802 ॥ वृक्षमक्षाख्यमुदीक्ष्य, काप्यथो फलमांसलम् । कुजं राजाऽभ्यधादात्म-कलोत्कर्ष विशेषयन् ॥ 803 / / फलानां भूरुहस्पास्य, संख्यामगणयनपि । वेवम्यह हर्षरहितम् । 2 सर्वकर्मणि समयंतास्पदम् । 3 प्रहराः । 4 रथे । 5 उत्तरीयवस्ने ।
Page #233
--------------------------------------------------------------------------
________________ zrIpADava- paritram // srgH6|| दषिपर्वेन महनलस विदर्भ गमनम् ॥ ॥ 11 ॥ G कथयिष्यामि, व्यावृत्तः कुञ्ज ! ते क्षणात् ॥ 804 ॥ कुन्जो ऽब्रवीदिदानी त्वं, कालपादिभेपि किम् ?; मा भैपीरधु- नैवैतां, राजमाख्यातुमर्हसि । / 805 ॥ अष्टादश सहस्राणी-त्युक्ते भूपतिना ततः । आहत्य मुष्टिना कुञ्ज-स्तं फलौषमपातयत् । / 806 ॥ रथादुत्तीर्य भूपेन, मूत्रिते गणनाविधौ । तावत्येवाभवत् संख्या, न च न्यूना न चाधिका । / 807 ॥ भूभुजे । योचते विद्या, तुरङ्गहृदयात्मिकाम् । दत्वाऽस्मादाददे संख्या-विद्या कुञ्जोऽथ विस्मयात् ॥ 808 ॥ अथाऽगादुर्दयप्रस्थे, स्यन्दनोऽनूरुसारथैः । विदर्भनगरद्वारि, कुजस्तो रथः पुनः । / 809 ॥ तदा झगिति निःशेषैः, | सरोरुहवनैः समम् । अवाप दधिपर्णस्य, विकाशं मुखबारिजम् । / 810 ॥ तस्मिन्नेव निशाशेपे, खममैक्षिष्ट भीम्जा। उत्थाय शयनीयाच, प्रीता पितुरचीकथत् ॥ 811 ॥ अद्य प्रातर्मया स्वमे, प्रैक्षि नितिदेवता । तयेहानीय में व्योग्नि, दर्शित कोशलावनम् । / 812 ॥ रसालं फलपुष्पान्य-मारोहं तत्र तद्राइ । विक शतपत्रं च, ममार्दीत करे तया ॥ 813 / / पुराऽऽरूढो झटित्येव, विहगः कोऽपि भूत्ले। अकस्मादपतत्तम्मा-चूतादध्यासितान्मया ॥ 814 ॥ भीमोऽप्यूचे त्वया दृष्टः, पुत्रि! स्वमोऽयमुत्तमः । तथा हि भाग्यसंभारः, प्रत्यक्षस्तव निवृतिः ॥ 815 ॥ कोशेलापाभवं तद्यत् , कोशलोघानदर्शनम् । माकन्दपादपाऽऽरोहः, साक्षात् ते प्रियसंगमः । / 816 ॥ माकन्दाद्यस्त्वदाक्रान्ता-दंशः कस्यापि पक्षिणः । पातः पातकिनो नूनं, साम्राज्यात् कबरस्य सः ॥ 817 ॥ निशावसाने स्वमस्य, दर्शनान्नलसंगमः । अध भावी प्रभाते हि, स्वप्नः सद्यःफलेग्रहिः ॥ 818 ॥ तदोपेतं पुरद्वारि, दधिपर्ण ससंभ्रमः । अभ्येत्य मङ्गलो नाम, कोऽप्याख्य्द्भीम्भूभुजे॥ 1 याचमानाय । 2 उदयाचलशिखरे । 3 सूर्यस्य । 4 कोशलायाः प्रभुत्वम् । ॥ 11 ॥
Page #234
--------------------------------------------------------------------------
________________ 19 // भीमोऽम्येत्य तमायान्तं, प्रीत्याऽऽश्लिष्य चयस्यवत् । सौधार्पणाधमाधाय, स्वागतं चेत्यवोचत । / 820 ॥ कुब्जस्ते सूपकृत् सूर्य-पाको रसवतीमसौ । बेत्तीति श्रूयते तां मे, दर्शयास्ति कुतूहलम् । / 821 / / गिराध्य दधिपर्णस्य, कुजो रसवती स ताम् । निष्पायाभोजबीम-भूपाल मानुजीविनम् ॥ 822 ॥ दधिपोंपरोधेन, तत्स्वादं च परीक्षितुम् । आनाग्य भैम्यपि स्थाले, कृत्वा तां बुभुजे स्वयम् । / 823 / / तत्स्वादमुदिता भैमी, जगाद पितरं रहः ! कुब्जः खोऽस्तु वा तात!, नलः सैष न संशयः ॥ 824 ॥ मुनि नी ममाऽचख्यौ, पुरा ह्येतद्यथा । मुवि । नलो रसवती मूर्य-पाको जानाति नापरः । / 825 / / परीक्षान्तरमप्यस्ति, स्वसंवेदनसिद्धिकम् । संस्पर्शमावतोऽप्यस्य, स्यां सरोमाञ्चकशुका ॥ 826 ॥ दधिपर्णमधाइय, स्वगृहे सपरिच्छदम् । वैदर्भस्त्वं नलोऽसीति, कुजं वक्ति स्म सादरः ॥ 827 ! कुब्जोऽप्यूचे स्मितं कुर्व-त्रयं वः क इत्र श्रमः । क नलः स्मरसंकाशः', क चाहं दृग्विपाञ्जनम् ॥ 828 / / भैम्यवोचत्ततस्तात !, मनामपि वपुर्मम । अङ्गुल्या संस्पृशत्वेष, कुर्वे येनास्य निर्णयम् ॥ 829 ॥ राजाऽऽदेशाचतः कुब्ज-स्तस्याः मूक्ष्मनिपातया । वक्षश्चास्पृशदल्या, जातं च पुलकारैः ॥ 830 / / AH शठोऽसि परित्रातः, क यास्यसि ममाग्रतः । इत्याधुदीर्य तं भैमी, बलादभ्यन्तरेऽनयत् । / 831 ॥ भैम्याः प्रेमोचितैस्तैस्तै क्यै. राईभवन्मनाः । तस्माद्विल्वाद करण्डाच, दुक्लाभरणानि सः । / 832 पर्यधाच समाकृष्य, रूपं चासादयनिजम् । विरहोपचितप्रेमा, तामाश्लिष्यत् प्रियां नलः ॥ 833 / / युग्मम् ॥ 1 प्रासादस्य अर्पणादिकम् ।
Page #235
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH6|| naladamayantyo स्माग्म्ः। ॥ 114 ॥ पुनारि समायात, परिभ्योपवेश्य च । निजे सिंहासने भीम-स्तं कृताञ्जलिरब्रवीत् ॥ 834 ॥ एताः श्रिय इमे प्राणा-स्त्वदीया एव भूपते । / तस्कृत्यमादिशेत्युक्त्वा, भीमो वेत्रित्वमातनोत् । / 835 ॥ दधिपर्णोऽपि संभ्रान्तः, प्रणम्य नलमभ्यधात् । देव ! प्राचीनमज्ञाना-दपराधं क्षमस्व मे ॥ 836 ॥ त्यक्तम्जत्ववैरूप्यो, नलः स्वं रूप्मास्थित्ः। निर्मुक्त इव भोगीन्द्र-स्तदानीं दियुतेतराम् ॥ 837 ॥ सार्थेशो धनदेवोऽथ, सोपायनकरस्तदा । कुतोऽपि भीमभूपालं, द्रष्टुकामः समागमत् ॥ 838 ॥ पा(मालोकतोपर्3अतेमन-बन्धुवत्तस्य गौरवम् । कृतज्ञा कारयामास, बैदर्भी भीम्भूभुजा॥ 839 ॥ ऋतुपर्णनृपं चन्द्र-यशश्चन्द्रवतीयुतम् । तस्तं च वसन्तश्री-शेवरं भैम्यवत् ॥ 840 ॥ भीमभूमीभुजा नित्य-मुपचारैननवैः । ते कृतप्रीतयः सर्वे, निन्युर्मासं मुहूर्तवत् । / 841 / / / अन्येद्युः कश्चिदम्येत्य, भीमसंसदि कान्तिमान् । सुरः पश्यत्सु सर्वेषु, वैदभीमित्यवोचत । / 842 / / भैमि ! स्मरसि संबोध्य, यं पुरा तापसेश्वरम् । प्रापयिष्यसि सम्यक्त्वं, प्रवज्यां च शुभोदयाम् ॥ 843 ॥ सोऽहं तप्त्वा तपोऽत्युग्रं, सौधर्मे धर्ममाग्मृतः । श्रीकेसरसुरोऽभृवं, विमाने केसराहये । / 844 ॥ यस्त्वयाऽऽकृष्य मिथ्यात्वा-dahameM'smi रोपित्ः। तस्यैवैतत्फलं तन्मे, त्वमत्यन्तोपकारिणी ॥ 845 ॥ इत्युक्त्वा तपनीयस्य, सप्त कोटीविकीर्य सः । कृतज्ञचूडामाणिक्य, यथागतमगात् सुरः । / 846 / / वसन्त-दधिपर्ण-तु-पर्णा, भीमोऽपरेऽप्यथ । अभ्यपिशभलं राज्ये, महीयांसो महीभृतः । / 847 / / ते मलादेशमासाद्य, कम्पयन्तोऽथ काश्यपीम् । सर्वाणि स्वस्वदेशेभ्यः, सद्यः सैन्यान्यमेलयन् ॥ 848 ॥ 1 knycukrhitH| 1114 //
Page #236
--------------------------------------------------------------------------
________________ 228 अथ प्रतस्थे देवर-दनेति महितो नृपः । कोशलां प्रति लक्ष्मी खां, ग्रहीष्यन् बलवानलः । / 849 / / स क्रमात्तिरयन् सैन्य-पांशुपूरैरहस्करम् । अध्यतिष्ठदयोध्यायाः, काननं रतिवल्लभम् ॥ 850 / / बहिरुधानमायात-माकातिबलं नलम् । कूपरस्य मनोऽकार्षीत् , संकथां मृत्युना समम् । / 851 ॥ तं दृनेन नलोऽवादी-दीव्यं भूयोऽपि देवनैः । त्वलक्ष्यः सन्तु मे इन्त, मल्लक्ष्म्यस्तव सन्तु वा । / 852 ॥ मृत्युमीतिमथापास्य, कूबरः प्रीतिब्न्धुर्ः। भूयो छूतमुपास्त, लब्धाऽस्स्वादो हि तत्र सः । / 853॥ क्षणात् कृबरतोज्जइपीत् , काश्यपी निखिला न्ल्ः। "पुंसां भाग्येऽनुकूले हि, सिध्यन्ति सकलाः क्रियाः" / / 854 ॥ राज्यं भूयोऽप्यलंचक्रे, नलोऽनलसविक्रमः । नमोऽङ्गणमिव प्रातर्देवः कमलिनीपतिः । / 855 / / जितश्रीरपि दुष्टोऽपि, स्वबन्धुरिति कृबरः । राजाऽऽमनसा चक्रे, पूर्ववद्यौवराज्यभार ॥ 856 ॥ तत्तदाऽभूनलः काम, सतां श्लाघास्पदं परम् । कूबरः स पुनः कृर-कर्मा निन्दानिकेतनम् । / 857 / / प्राज्यभाग्ये नले भूयः, स्वराज्यमषितस्थुपि । माङ्गल्योपायनान्येयु-भरतार्धमहीभुजाम् । / 858 / / नलश्च दमयन्ती च, राज्यश्रीमिरलंकृतौ । बद्धोत्सर्व ववन्दाते, कोशलाचैत्यमण्डलीम् । / 859 ॥ भरतार्धधराधीश-शिरोमितशासनः । भूयास्यन्दसहस्राणि, मेदिनीमभुनग्नलः ॥ 86 ॥ आख्यातसमयोऽम्येत्य, निषधस्वर्गिणा दिवः । पुष्कलाख्ये सुतेऽन्येआ-ya'sya राज्यमरं नलः । / 861 ॥ जातसंसारवैराग्यो, वैदा सह कान्तया । जिनसेनाभिधाऽऽचार्य-पादान्ते व्रतमाहीत् ॥ 862 / / युग्मम् । / अन्तेऽनशनमाधाय, मृत्युमाप्य समाधिना । नलः सुरः कुबेरोभू-जन भैम्यपि तत्प्रिया । / 863 ॥ 1 सूर्यः । : आज्ग्मुः।
Page #237
--------------------------------------------------------------------------
________________ zrIpANDava caritram / srgH6|| nalasya राज्यप्रासिर्दीवया स्वर्गमनं ॥ 115 ॥ RSS इतीयमम्बिकाइनो, नलकूबरयोः कथा । मया ने कथिता तत्त्व-मस्याः गम्यग्विचार्यताम् । / 864 ॥ कवरेण जिता द्यूत-छपनेयं वसुंधरा । न नाम स्थास्नुतामागात् , "कियत्कृरधियां थिय्ः?"3865| प्रत्युताभूत परा मान-ग्लानिस्तस्य दुर्धियः । "पदादध्यासितात् पात-पाकारी हि दोपताम्" ॥ 86 ॥ तदेवं कलरोच, नमोऽप्यस्मिन् दुरोदरे । नाऽऽभाति मे शुभोदर्क-स्त्वदीयतनुजन्मनः । / 867 ॥ जितामपि महीमेते, पाण्डवा नार्पयन्ति चेत् । तदा को नाम गृहीया-दत्यन्तबलवानपि । / 868 ॥ कर्ता वा कलह कंचि-चेद्रहीतुमहंकृतः । ननर्धातिप्यते नूनं, मुतस्ते सह बान्धवैः ॥ 869 ॥ सत्यवाक् नपसासूनु-र्पयेता जिता महीम् । तथापि शाश्वती नास्य, जीवतो(म-पार्थयोः ॥870॥aacchimshriivlaacaamyaaN, स कूवर इवोच्चकः । यास्यति त्वत्सुतोऽवश्यं, लोकस्यैवास्य हास्यताम् ॥ 871 / / किं चेन्द्रप्रस्थमप्यस्य, तदा न स्थास्नु । मन्यते । तल्लाभमिच्छतो मूल-क्षतिः शङ्केस्य भाविनी ॥ 872 ॥ न कश्चिन्नलतुल्योऽस्ति, कृवरस्येव यः पुनः । श्रियं तव तनूजस्य, करस्थापि प्रदास्यति । / 873 / / देशत्यागं तदा कुर्यात् , सैप युद्धा प्रियेत वा । प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ 874 ॥ तदेनं कथमप्यम्मा-निवर्तय कदाग्रहात् । घृतं हि नाऽऽयतिक्षेमं-करं कस्यापि दृश्यते ॥ 875 / / इत्यसौ विदुरस्योक्ति- धृतराष्ट्रहदि क्वचित् । पूर्णेऽम्भोबिन्दुवन कुम्भे, नावकाशं समासदत् ॥ 876॥ तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृङ्गाति देहिनां मोहो, यावन्मनसि न स्थितिम् । / 877 ॥ उदारदुःखसंभार-विभिन्नहदयस्ततः । रचितोपेक्षमुत्थाय, स्वस्थानं विदुरो ययौ ॥ 878 / / 1 नष्टप्रभुत्वैः । 2 परिचिते 3 - गिरा' इति प्रत्यन्तरे । 5 कृतोपेक्षं यथा स्यात्तथा । च । विदुरो धृतराष्ट्र। मुपदिश्य स्वस्थान गतः ॥
Page #238
--------------------------------------------------------------------------
________________ सभावलोकनव्याजा-दथाहातुं तपःसुतम् । हास्तिनं नगरं प्रैषी-द्धार्तराष्ट्रो जयद्रथम् ॥ 879 ॥ हस्तिनापुरमम्येत्य, स वेगाद्वाग्मिनां वरः । स्नेहदाक्षिण्यभूयिष्ठं, युधिष्ठिरमभाषत । / 880 ॥ देव ! दुर्योधनस्तुभ्यं, मया विज्ञापयत्यदः । / बान्धरेष समगेषु, त्वमेव मम जीनितम् ॥ 881 / / तन्ममामिनवां दिव्यां, संसदं द्रष्टुमर्हसि । मनोजमपि नाभीष्दैनदृष्टं हि मुदे सताम् । / 882 ॥ इन्द्रप्रस्थं ततः प्रस्थ-मेयानन्दं वदागमे । अद्यास्तु नूतनोत्सर्प-दुत्सवक्षीवंतां गतम् ॥ 883 ॥ इत्याकर्ण्य तपासूनु-जयद्रथसरस्वतीम् । इन्द्रप्रस्थं ततः प्रीत्या, चचाल मरलाशयः । / 884 ॥ सह दुपदनन्दिन्या, कनीयांसस्तमन्वयुः । पौरस्त्यमारुतं साध, विद्युतेक पयोमुचः ॥ 885 / / तरङ्गपरनोद्धृत-मनुस्वधुनि गच्छतः । महमामीव धर्मोऽस्य, विरेने केतक रजः ॥ 886 ॥ तस्यासेदे चलैः संप-माद्यदुद्यानमण्डिता । अरिबातमनःशल्यै-रिन्द्रप्रस्थोपशल्यभूः ॥ 887 ॥ तं प्रत्युदगमन सैन्यैः, पृष्ठतो धृतराष्ट्रसः । पूर्व वामानिलानीत-स्तत्परागस्वभाग्यवत् ॥ 888 ॥ सहानीकैरजातारि-मनोरथ इवाङ्गवान् । प्राविशन्नगरं तस्य, तत्कालकलितोत्सवम् ॥ 889 ॥ बहिर्विकीर्णवात्सल्यं, धृतराष्ट्र युधिस्स्त्थिर्ः। सबान्धवोऽपि वाह्याद्र, शमीनरुमिवानमत् ॥ 890॥ नथा दुर्योधनस्तस्य, तास्ताः स्वागतिकीः क्रियाः । करोति स्म यथा मेने, तस्मिन्नकात्म्यमेव सः !! 891 ॥ भिद्यन्ते हि प्रदीयांसः, प्रेमभिः कृतकैरपि । दारवीयोऽपि नाराचो, भिनत्ति कदलीद्रुमम् ॥ 892 ॥ भीष्म-द्रोणादयो वृद्धाः, स्नेहाहिलचेतसः । चिरयत्यात्मजे पाण्डो-रिन्द्रप्रस्थापाययुः ॥ 893 ॥ 1 प्रस्थः परिमाणविशेषः, तेन मेय आनन्दो यस्य यस्मिन् वा । 2 श्रीवता-मत्तता । 3 अतिमृद्व्ः। 4 काष्ठनिर्मितः ।
Page #239
--------------------------------------------------------------------------
________________ 231 श्रीपाण्डव अथ क्कचन निःसङ्ग-चतुरङ्गदुरोदराम् । क्वचिद्गम-चरो-दार-शारक्रीडामनोहराम् । / 894 / / क्वचित् प्राप्तजयघून-कारवा- दिव्यममापरित्रम् णीचालतालिकाम् । कचिच्च कलितोत्कर्ष-शलाकाकेलिशालिनीम् ॥ 895 / / प्रतिपटुं प्रतिस्तम्भ, प्रत्यस्त्रि प्रतिपुत्रिकम् । अशक्य- ईण्वलोकनाय srgH6॥ | दर्शनामेक-देशमग्रेक्षणत्वतः । / 896 / / स्वरामीयकाशित-खासद संजय शिजाय दर्शयासल गान्धारी-ननयो धर्म युधिष्ठिरस्य सूनवे । / 897 ॥ (चतुर्भिः कलापकम् । ) भ्राम्यन्तौ तौ ततस्तस्यां, वीक्षमाणावितस्ततः । युवां क्रीडिष्यथः किं ने-त्य्॥11॥ इन्द्रप्रस्थे जल्प(ल्प्ये)तां महाक्षिकैः ॥ 898 / / दुर्योधनोऽप्यभापिष्ट, विष्णुपश्रीविशेषक! / माननीया महान्तोऽमी, दीच्यामो देवनैः समनं, तत्र क्षणम् ॥ 899 ॥ ओमित्युक्तेऽथ धर्मात्म-जन्मना तावुभावपि । क्रीडितुं प्रक्रमेते स्म, देवरितरेतरम् ॥ 900 / / तदा यूतक्रीउन सरलचेतोभि-तृभिः परिवारितः । रेजे धर्मात्मजः पारि-जानः कल्पद्रुमैरिव । 901 ॥ धार्तराष्ट्रोऽप्यधाडुटै-रावृतः सौबलादिभिः । कण्टकिदुपरीतस्य, विलासं विपशाखिनः ॥ 902 / / द्वौ द्विको द्वौ चतुष्को च, दश चेत्यादिवादिनोः । अक्षयूतमनुस्यूतं, ततः प्रववृते त्योः॥ 903 / / क्रीडामात्रकमिन्यादौ, पत्रपूगादिकः प्न्न्ः। ततोऽङ्गुलीयकाद्योऽभू-ट्यूते बुद्धिमुपेयुषि ॥ 904 ॥ यदा यस्य जयस्तस्य, तदानी पारिपाचकाः । मोदन्ते स रविर्यत्र, तत्रैव कमलोत्सवः ॥ 905 ॥ ताम्बूलं वासरो रात्रि-संक्तिपानादिकाः क्रियाः । जगाम विस्मृति सर्व, तयो रङ्गेण दीव्यतोः । / 906 ॥ आसीजयस्तयोरन्यतरस्याप्युभयोरपि । जज्ञे पराजयोऽप्येवं, याबद्दतमभृजु । / 907 ॥ गान्धारीकुक्षिसूगृयैः, शकुनिप्रमुखैस्ततः । कौटिल्यसमभिश्छम-छूतं तैरुपचक्रमे । / 908 / / अन्धव-मत्रविष्टन्ध1 गमादयो घृतभेदाः । 6 युधिष्ठिरस्य संबोधनमिदम । विशेषतः' इति प्रत्यन्तरे । 3 प्रथितम् । 116 ॥
Page #240
--------------------------------------------------------------------------
________________ 2-32 HOPUR दृष्टिच-बद्धपट्टक्त् । पतितोऽपि ततो नैक्षि, खदाया धमसूनुना । / 909 / / गान्धारस्वामिना पूर्वो-पदिष्टात् करकैतवात् । अपात्यत् पुनर्जेत्र-मेवाक्षं धृतराष्ट्रभुः ॥ 910 ॥ समुर्द्धन्यमान्यङ्ग-भूषणानि नपासुतः । मरुत्पथ इच प्रात-नि सेन्दून्यहारयत् ॥ 911 / / कर्णादीनां ततःप्रीति-बीजैरुच्नुसितं मनाक । कौशिका हि सहस्रांशु-व्यसनस्पृहयालवः ॥ 912 / / कियदेतदिति भ्रातृ-मण्डली पाण्डुजन्मनः । न विब्यथेलिमालेय, द्वित्रपुष्पव्यये वने ॥ 913 ॥ अहारयत् क्रमान् कोशसंभृतं वसु धर्मसूः । ग्रीष्मर्तुपिण्डितं पण्ड-धामे जलदानमे ॥ 21 ॥ तत. संतापयतु-वसत् सुहृदां हृदि । विद्विषामुमीलंस्तु, म्न्स्यालाद्म्ल्लिकाः॥915 ॥ क्रीडारसात् पाणीकुर्वन् , रथ्या साश्चीयहास्तिकाम् । अभ्यधीपत संभ्रान्तै-गातेयाद्यस्तपासुतः ॥ 916 ॥ क्रीडामात्राय वो चूत--मस्माभिर्बहमन्यत । संप्रत्युन्मत्तमेतत्तु, नानुमन्यामहेतमाम् । / 917 / / / द्यूताद्यैश्वेद्विजेष्यन्ते, व्यसनैस्वादशा अपि । देवस्तदुष्णधामापि, तमोभियंकरिष्यते । / 918 ॥ व्यसनैः सह वास्तव्याः, किं नाम स्यूर्गुणाः कचित् । / दृष्ट काप्येकपात्रस्थं, पीयूषं च विषं च किम् ? ॥ 919 / / घूतदावानलादस्मात् , त्न्निव्र्तितुम्ह्सि। ज्वलत्येवैष ते पश्य, हहा ! गुणमयः पटः ॥ 920 ॥ इत्येतां न गिरं तेषा-मजातारिरजीगणत् । सतामपि विधौ क्रुद्धे, विपर्यस्यति शेमुषी ॥ 921 ॥ धूतासक्तमनीशास्त-मीक्षित केचिदत्यजन् । त्यजन्ति राजहंसा हि, मेघाऽऽलिमलिनं त्म्ः॥ 922 / / हास्तेइमरथाश्वीयः, स कर्णादीनमोदयत् । घनास्तग्रहतारेन्दु, व्योमेव तिमिरोल्करान् । / 923 / / ___ अथाकर-पुर-ग्राम-समग्रमवनीतलम् । ग्लहीकुर्वति कौन्तेये, सम्याः संभ्रान्तमभ्यधुः ॥ 924 / न नाम भवति 1 एकाः । : धनं, पक्षे किरणसमूहम् । 3 रथममूहम् ।
Page #241
--------------------------------------------------------------------------
________________ युधिष्ठिरेष वे हारित्म्॥ 157 श्रीपाण्डव- क्षोणि-पणोऽयमवधि विना। हन्त दुर्योधनस्यापि, मद्रकारोऽवधिः कृतः ॥ 925 ॥ सर्वथा निजसाम्राज्य-निराशान् परित्रम् ॥ N पाण्डवानमून् । को निवारयिता विश्वे-'प्यपणीकुर्वतः पणम् ॥ 926 ॥ मूत्रिते त्ववधौ राज्य-प्रत्याशासुस्थिताशयाः । सर्मः 6 ॥ अन्यायं वाग्विपर्यास लजयाऽपि न तन्वते ॥ 927 / / इत्याकर्ण्य गिरं कर्णः, सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मि- बस्तु द्वादशवत्सरी ॥ 928 ॥ तां कर्णभारतीमोमि-त्युररीकृत्य देवितुम् । पुनः प्रावर्तिपातां तौ, द्यूतकारावुभावपि ॥ 929 ॥ 117 ॥ हारितायां क्षणादव-कैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे, बान्धवान् ध्र्म्न्न्द्न्ः॥ 930 ॥ तैश्च दासेरवत् कर्म, कर्तव्यं छूतहारितेः । अधिमन्दिरमाजन्म, धृतराष्ट्राङ्गजन्मनः । / 931 ॥ दुःखस्फुटितहन्मर्म-कीर्कसम्वनिबान्धवः । उदगात् पारिषद्यानां, महान हाहारवो मुखात् । / 932 ॥ शरीरमिदमात्मीय-मस्यैव हि पुनः क तत् । यत्र कुत्रचिदित्यन्तः, खेदिनस्तस्य नानुजाः ॥ 933 / / राधेय-सौबलादीना-मनिन्दन केऽपि कैतबम् । निनिन्दुर्धाराष्ट्रस्य, केऽपि विश्वस्तपातिताम् ॥ 134॥ निन्दन्ति स्म नपासूनों, kA~cadatyAjavaM मुहुः । धृतराष्ट्र सुतस्नेह-मोहित केऽप्य्निन्दिस्सुः॥935॥ (युग्मम् ) क इवैतादृशो ज्येष्ठ-बन्धुः स्वाधीनजीचितः । इति वायुसुतार्दीस्तु, तुष्टाः सर्वेऽपि तुष्टुवुः ॥ 936 / / हारितेषु प्रतीपेन, वेधमाऽवरजेष्वपि । अजातरिपुरात्मानं, चकाराकृपणः पणम् । / 937 ॥ मा मेति प्रिप्दाक्य्-राक्र्न्दैर्नुजीविनाम्। लोकशोकप्रदेश, शब्दाद्वैत तदाऽभवत् । / 938 / शृङ्गानवदिरेरापः, प्रतिषेधपरा मिर्ः। भीष्मादीनामवस्थानं, लेभिरे न युधिष्ठिरे । / 939 / / पणाभावात् पृथासूनु-रथाऽऽत्मन्यपि हारित । आसीकिकार्यतामूढ-स्तरुभ्रष्टप्लवङ्गवत् ॥ 940 ॥ 1 ( मद्रकारः क्षेमकर इति शब्दकल्पदुमः । 2 'कृतोऽवधिः' इति अन्वयः) / 3 क्रीडितुम् । 4 कीकसम्-अस्थि । ॥ 11 ॥
Page #242
--------------------------------------------------------------------------
________________ मा. बाद माग रसाय, तस्मै यूत जे नातगृह्माणा-मपि के । ततस्तं स्वजनीभूय, बमाषे सुबलात्मजः । पणस्तवास्ति पाचाली, तयाऽऽत्मानं विमोचय ॥ 941 ॥ इत्युक्ते तेन वैक ल्य-पल्यङ्कः सह कीर्तिभिः। द्रौपदीमपि कौन्तेयो, निनाय पणतां तदा ॥ 942 ॥ गान्धारीसुतगृह्याणा-मपि केषांचिदक्षिषु । तदा विरासनश्रूणि, गुणाः सर्वप्रियंकराः ॥ 943 ॥ दुर्जनकधुरीणाय, तस्मै द्यूतमजे नमः । येन कामप्यनीयन्त, महान्तोऽपीदृशीं दग्नाम् । / 543 ॥ औरदीपशमाहारमा बदि नाग दपासुतः । इदानीं जयतीत्यादि, तदाऽन्योन्यं जगुर्जनाः । / 945 ॥ क्षणेनाथ भुजाऽऽस्फोट-नादकन्दलितोदयाः । जितं बितमिति स्वैर-मुच्चेरुः shkunergirH॥ 946 // स्तम्भिता इव पूर्छाला, इव चित्रार्पिता इव । मृता इव प्रहग्रस्ता, इव सभ्यास्तदाऽभवन् । / 947 ॥ शत्रवः पाण्डुपुत्राणा, हरन्तो राज्यसंपदम् । तेनुरुद्भूतसचाना, निःसपत्नां सुखश्रियम् ॥ 948॥ कौरवाः पर्यपूर्यन्त, संमदैः क्षयहेतुभिः । अन्यायसंभृताभोग-विभवैरिव दस्यत्रः ॥ 949 ॥ अथ दुर्योधनादेशा-द्यावदःशासनो मुदा । वासांसि पाण्डवेयाना-मपक्रष्टुमचेष्टत । / 950 ॥ तावत्ते स्वयमुत्सृज्य, चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्ष-युपाविक्षनवाङ्मुखाः ॥ 951 ॥ ( युग्मम् ) अवैवाऽनीयता साऽपि, पुश्चली पञ्चवल्लभा । इत्यादिशन् कनीयांसं, मन्दमेषाः सुयोधनः ॥ 952 ॥ ततो दुःशासनो लुप्त-रीयःसाधुशासनः । स्मेरवक्ताम्बुजोऽम्येत्य, पाश्चलीमित्यवोचत ॥ 953 ॥ तेन दुर्मेधसा पत्या, हारिताऽसि दुरोदरे । त्वं जिताजसि च पाञ्चालि! धार्तराष्ट्राप्रजन्मना । / 954 ॥ ततः स भवतीं प्रीति-प्रहमायति दुतम् । न वेदेष्यसि नेप्यामि, तद्भलादपि 1 क्रियाविशेषणमेतत् ।
Page #243
--------------------------------------------------------------------------
________________ yudhiSThireSa bIpAnhavaparitram // srgH6|| // 198 // haaritm|| 235 मामिनि ! ॥ 955 ॥ पाशालदुहिताऽवोच-मन्वद्यास्मि रजखला । एकांशुका च तत्संसद्युपागच्छाम्यहं कथम् । ॥ 956॥ पम् ॥ 56 ॥ किं च किंचन पृच्छामि, किंस्विदात्मनि हारिने । अहारिते वा तेनास्मि, हारिता जगतीभुजा ॥ 957 ॥ हारिताऽपि न तेनास्मि, हास्तिआ हारिताऽऽत्मना । स्वकायेऽप्यस्वतन्त्रस्य, का नाम प्रभविष्णुता ॥ 958 / प्रात्रुम्न्न्द्द्मार्त्न्न्द्द्-रोचिराचान्त्दीधितिः। जानीहि रजनीनाथो, रजन्या अप्यनीश्वरः ॥ 959 तारिश करती नस एलूरे दुर्योधनानुजः । धिवाचालाऽसि पाश्चालि!, पुरो भवसि किं न हि ॥ 960 ॥ धर्मस्थैर्ये । त्वमेवासि, सांप्रतं किमधीतिनी? / जाने तमपि जानासि, बृहस्पतिमकोविदम् ॥ 961 ॥ इत्युदीर्य स कस्तूरी-भराकरितकान्तिषु । चकर्ष विहिवामर्षः, केशेषु द्रपदात्मजाम् ॥ 962 / / AH! पाय ! कुरुभूपाल-गोत्र किपाकपादप । किं मामेवं. विधामेव, नेतासि गुरुसंनिधौ ॥ 963॥ नीरङ्गीस्थगितं यस्याः, कोऽपि नापश्यदाननम् । हा ! सर्वेऽनावृताङ्गी तां, द्रक्ष्यन्ति । गुरवोऽध माम् ॥ 964 ॥ दुरात्मन् ! किं भवत्कर्म, कर्मसाक्ष्यपि नेक्षते ? / यन्न क्षणारिक्षणोति खां, परस्त्रीस्पर्शपांशुलम् ॥ 965 / क्रन्दन्तीति गलन्नेत्र-नीरनीरजितक्षितिः । तेनाकृष्टा जनैदृष्टा, सा मृगीव मृगारिणा । / 966 / / शतशः शपमानानां, तदा दुःशासनं सताम् । नवसारस्वतोल्लास-लासिनी रसनाऽभवत् । / 967 ॥ नपासूनोरपि ज्ञान-धर्म-याय-शमादिषु । जनः । सावन एवाभूत् , क्लिश्यमानां विलोक्य ताम् ॥ 968 / नेत्राश्रुसलिलैः कूलं-कषस्रोतस्विनीमयी । नूतना प्रावृडारमे, लोकैः शोकाकुलैस्तदा । / 969 ॥ तामेकरसनामश्रु-विक्तवाक्षी त्रपानताम् । निनाय न्यायशून्याऽऽत्मा, हठाहुःशामनः सभाम् । / 1 'धर्मशास्त्रे' इति प्रतिद्वयः । 2 कृतक्रोधः 1 3 सूर्यः । 4 नीरजिता र्जोविनाकुता। ॥ 118 ॥
Page #244
--------------------------------------------------------------------------
________________ 230 970|| उल्लसदैन्यमालिन्यां, सा मपीकूचिंकामिव । तत्र व्यापारयामास, मुखेषु प्रेयसां दृशम् ॥ 971 / / तामालोक्य तथाभूतां, प्रपाकलुषिताऽऽनयाः । प्रेथामासुः सुताः पाण्डो-विविक्षव इव क्षितिम् ॥ 972 ॥ गृहेऽप्येतदरक्षन्तः, किं द्रष्टव्याऽऽनना वयम् । इतीव पिदधुर्वक्वं, हिया भीष्मादयोऽशकैः ॥ 973 ॥ दृशो द्रपदनन्दिन्यां, नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः, कामपल्लविता इव ॥ 974॥ कृशोदर ! चिरादासी-दनुरागो मम त्वपि । हन्तायमन्तरायोऽभूत् , पाण्डवैः पाणिपीडनम् ॥ 975 / / इदानीमप्युपागत्य, झ्त्तिस्येवास्य्तामित्ः। इत्यूरुं दर्शयामास, याज्ञसेन्याः सुयोधनः ॥ 976 ॥ (युग्मम् ) अथावोचत पाञ्चाली, कोपकम्तराधरा । कुरुराजान्वयोदन्व-त्कालकूट ! कुलाशने ॥ 977 ॥ भस्मसात् किं न जातोऽसि, चिन्तयाऽप्यनया मयि । कोटरान्तर्गतोऽप्यग्नि-दहत्येव महीरुहम् । / 978 ॥ (युग्मम् ) यदि गोत्रगरीयांसः, केपि म्युमहिमोन्नताः । वल्लभा अपि केऽपि स्युर्यदि मे भुजशालिनः ॥ 979 ॥ मर्षयेयुस्तदेतस्थ, किमेतदनुजस्य च । जीवितव्यकथाकन्या-मित्थमन्यायवर्तिनोः ॥ 980 / / (युग्मम् ) किं चान्तास्वान्तमालोच्य, कथयन्तु सभासदः । दारितस्वात्मना मा, भवेयं यदि हारिता । / 981 ॥ अथाम्यवत्त राधेयः, सभ्यान् किमियमङ्गना । विजिते राज्यसर्वस्वे, न तदन्तर्गता जिता: / / 982 / / अथैकवाससोमुष्या, मध्येसंसन्मतं न वः । बलादानयनं कापि, नेय्म्प्य्व्य्व्स्थितिः॥983 ॥ एक एव पतिलोंके, योषितामुपगी 1 प्रदेष्टुमिच्छवः, प्रतित्रये - विवक्षवः' इति पाठो दृश्यते, स न सम्यक् । 2 कुले-वंशे अशनि:-वनसमानः, त्त्स्ण्बुद्धौ। 3 'क्वापि' प्रत्यन्तरपाठः ।
Page #245
--------------------------------------------------------------------------
________________ zrIpANDava- paritram / / srgH6|| // 119 // yate / अनेकप्रेयसीय तु, बन्धक्येव न संशयः । / 984 ॥ तदेकवसनत्वं वा, वस्त्रराहित्यमप्यथ । पर्षदानयनं वापि, नैत- द्रौपद्यावीस्याः खल्वसांप्रतम् । / 985 ॥ इति कोंक्तिमाकर्ण्य, क्रोधाध्माताशया अपि । बर्योधनगिया मध्या-स्तूष्णीमेवालेलम्बिरे IN] व्रा॥986 / / गान्धारेयोऽभ्यघान् क्रोध-फुरदोष्टपुटोऽनुजम् । जितेंवेयं मया सभ्यै-जल्पद्भिनिवेदिता ॥ 987 / / तत्क र्षणम् ॥ सतीमानिनीमेना-मुन्मोच्यातनाम्बरम् । परिधाप्य जरद्दण्डी-खण्डं दासीयु निर्दिश । / 988 / / इति दुःशासनो दुष्ट-ज्ये. टुवान्धवशासनात् । नितम्बादम्बरं पाण्डु-स्नुषायाः स्त्रैरमाकृषत् ॥ 989 ॥ मा मेति दीनजल्पाक्याः, प्रक्षिपन्त्या मुखेडकुलीः । रुन्धत्यास्तत्करौ काम, पश्यन्त्याः पर्षदाननम् ॥ 990 ॥ दुष्टात्मनांशुके कृष्टे, तेनास्या ददृशुर्जनाः । दैवतेनानुभावेन, ताहगंवान्यदंशुकम् ॥ 991 / / (युग्मम् ) मनुष्यपांसनः क्षिप्र-माधकर्ष तदप्यसौ । भूयोऽप्याविरभूत्तार-क्तस्याः श्रोणितटेऽम्बरम् ॥ 992 / / हत्थमाकर्पतस्तस्य, बभूव वसनोत्करः । क्लान्तश्चायमपीयाय, दृष्टः स्मेराननर्जनैः ॥ 993 ॥ अथ क्रोधोदयात्ताम्र-चक्षुरूंईजकुन्तलः । रोमाञ्चकवची स्वेद-मेदुराङ्गः सवेपथुः । / 994 / / पाणिना पाणिमुत्पिपन् , सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः, प्र्त्य्ज्ञ्यासीद्ध्कोद्र्ः॥ 995 ॥ युग्मम् । / येनानीता सभां कृष्णा, बलादालम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः, श्रोणेराकृटमम्बरम् ॥ 996 ॥ बाहुदण्डं न चेत्तस्य, मूलादुन्मूलयाम्यहम् । कवोप्णइचाभिषिञ्चामि, न वक्षःशोणितैः क्षितिम् । / 997 ॥ येन च सरकल्लोल-कैलिभिर्लोलितात्मना । द्रौपद्या दर्शितः स्वैर-मुरुदेशो रिसुना । / 998 ॥ तस्योरं गदया तूर्ण, चूर्णीमावं नये न चेन् । तन्त्र मे पाण्डुना जन्म, न च क्षत्रव्रतं कचित् । / 1 'बावलम्बिरे' प्रतिद्वयः । 2 'रुद्धर्षिकुन्तलः' इत्येकप्रतिपाठः साधुः । ॥ 19 ॥
Page #246
--------------------------------------------------------------------------
________________ 999 // इत्युदीरितवत्युचै-भीमे संभावितौजसि । सभाक्षोभोजनि क्स्सीर्-पाथोधिम्थ्नोप्म्ः॥1000॥ __ मध्येसभमथोत्थाय, धृतराष्ट्रमदुष्टधीः । जगाद विदुरः शोक-संभारभिदुराशयः ॥ 10.1 ॥ प्रसूतमात्र एवायं, पुराऽऽख्यायि मयाऽपि ते । दुरात्मा कुलकल्पान्त-धूमकेतुः सुयोधनः ॥ 1002 / / किमीकक्रियते कर्म, चण्डालानां कुलेवपि । कैतवेन विजीयन्ते, भ्रातरोऽपि यदात्मनः ॥ 1003 / / पुरो गुरूणामानीय, केशरादाय तत्प्रियाम् । तचितम्बस्थलाद्वासो, निःशई यच्च कृष्यते ॥ 1004॥ तत् कथं सहतां नाम, भीमः कान्तापराभवम् ? | न प्रियागःसहास्तेऽपि, पक्षिणः किमु दोभृतः ? ॥ 1005 ॥ अदुःशासनमद्रोण-मकर्णमसुयोधनम् । अभीष्म-धृतराष्ट्रं च, रा; भीमः करिष्यति ॥ 1006 ॥ तत् कथं सर्वसंहार मिदानीम्युपेक्स्स्स्ः। घायरकणि-मनमेकं सुयोधनम् ॥ 1007 ॥ नैवं चेत्तद पापं, पापादसानिवर्तय । अमी बनाय गच्छन्तु, पाश्चाल्या सह पाण्डवाः । / 1008 ॥ पुनरेत्यावधेरन्ते, भुञ्जन्तां जगतीं निजाम् । न चेत् कुंटुम्बसंवर्त-स्तवाद्यायमुपस्थितः । / 1009 ॥ इति भ्रातुर्गिरा भीति-प्रथमानाङ्गवेपथुः । बभाषे भृशमाक्रोशन् , धृतराष्ट्रः सुयोधनम् ॥ 1010 ॥ AH ! पापकर्मचाण्डाल !, सदाचारवनद्विप! | निरपत्रप! नाद्यापि, दुष्कर्मभ्यो निवतेसे ॥ 1011 ॥ विसृज स्वैरचारांय, बान्धवान् सह जायया । न चेन्मत्करवालोऽयं, शिरस्ते न सहिष्यते ॥ 1012 / / पितुर्गिरमिति श्रुत्वा, मन:कलुषमुच्चकैः । भीष्मादीनां च संभाव्य, भाषते स्म सुयोधनः ॥ 1.13 / / ममाप्येकं वचस्तर्हि, वर्षीयांसो ! भवत्वदः । नेतन्यं पाण्डवैः कापि, गुप्त प्रयोदशम् । / 1.14 / निग्दानप्य स्तसिं-जानामि 1 kuttumbprlyH।
Page #247
--------------------------------------------------------------------------
________________ पाण्डवाना वनगमनम् ॥ ॥ 12 ॥ श्रीपादक- कथंचन । तन्मेदिनीमिमां भुजे, पुनादशवत्सरीम् ॥ 1.15 ॥ अमीमिस्तु पुनस्तावद्-विधातव्या बने स्थितिः । इत्युक्ति चरित्रम् ॥ पाण्डवास्तव, गुवदिशात् प्र्पेदिरे॥1016 ॥ निदेशाद्धृतराष्ट्रस्य, द्रोण-गाङ्गेययोरपि । आर्पयत् पाण्डुपुत्राणां, प्रावीसमः6काबाद कौरवाराणी । / 1.15 ॥ गुरूणामनुरोधेन, पाण्डवेयानधोमुखान् । नित्ययौवनया सार्व-मनुमेने बनाय सः । / |1018 ॥ याज्ञसेनी पुरस्कृत्य, मृतां धृतिमिवात्मनः । पदातयः सुताः पाण्डो-रिन्द्रप्रस्थात् प्रतस्थिरे ॥ 1.19 ॥ जाहवेयावयो वृद्धाः, स्नेहसंदोहमोहिताः । मन्यूमिमलिनास्यास्ता-नन्वगुः पादचारिणः ॥ 1020 ॥ संतताश्रुपयःपूरपक्किलीकृतवर्मभिः । ते तथा पथि गच्छन्तो, निरीक्षांचक्रिरे जनैः । / 1021 / / हारिताखिलनरेन्द्रसंपदः, पाण्डवाः स्फुरदखण्डतेजसः । मातरं च पितरं च वीक्षितुं, हस्तिनापुरमुपागमन् पुनः ॥ 1022 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते महाकाव्ये पाण्डवचरिते नलोपाख्यानत वर्णनो नाम षष्ठः सर्गः ॥ 3 ॥ 1 वखाणि । 2मुखः प्रतिद्वय । ॥ 12 ॥
Page #248
--------------------------------------------------------------------------
________________ 2.40 atha saptamaH srgH| atha धर्मसुतः सत्य-निर्वाहस्पृहयालुना । मनसा वनवासाय, प्रतस्थे ह्स्तिनापुरात्॥1॥ भीमादयः सह व्रज्याअतसंनयुद्धयः । स्वस्वनखादिसामग्री समग्राश्चेलुरग्रतः ॥ 2 ॥ पाण्डुश्च धृतराष्ट्रश्च, भीष्मश्च स्नेह्मोहिताः। निर्यद्वाप्पजलोत्पीडाः, पाण्डवाननु वव्रजुः ॥ 3 ॥ सत्यवत्यादयः सर्वाः, शोकार्ता ज्येष्ठमातरः । दासीहस्तकृतालम्बा, बभूवुः पान्न्द्द्वानुगाः॥4॥ मद्रं तवास्तु क्रीडाद्रे, क्रीडावापि ! नमोऽस्तु ते । क्रीडावन ! तब क्षेमः, पुनर्वः संगमः कुत्ः। ॥ 5 ॥ हो ! चाहनहो ! हंस:, हैले । हरिणि हे शुक! / कुशलं वोऽस्वसौ दैवा-याति वः परिचारिका ॥ 6 ॥ इत्यापृच्छय पतद्वाप्पा, केलिपात्राणि सर्वतः । बद्धा परिकरं कृष्णा, कुन्तीपृष्ठस्थिताऽचलत् ॥7॥(trimivishesskm ) लोकोऽपि पुरवास्तव्यो, गुणगृह्यतया परम् । विहाय गृहसर्वस्वं, धर्मनन्वनमन्वगात् ॥ 8 ॥ सर्वैः साकं सशोकैस्तैः, पार्वणेन्दुसमाननः । धर्मात्मजः पुराभिर्य-मृतों धर्म इवाबभौ ॥ 1 ॥ विसंकटेऽपि संघ-संकटे पथि गच्छताम् । परस्परस्य लोकानां, मिचः पप्रथिरे कथाः ॥ 10 ॥ निजं नलेन साम्राज्यं, पुरा चूते पणीकृतम् । हा! हा! युधिष्ठिरेणापि, तदिदानीमनुष्ठितम् ॥ 11 ॥ विग्धिग्दुर्योधनं येन, महात्मा धर्मनन्दनः । कृत्वा घृतमयं छब, त्याजितो राज्यसंपदम् ॥ 12 ॥ दुर्योधनस्य न स्थास्नु, राज्यमा 1ज्या -प्रयाण सैव व्रतम् । 'हला' प्रतित्रयः ।
Page #249
--------------------------------------------------------------------------
________________ पाण्डवाना वनगमनम् ॥ श्रीपाण्डवा त्तमपि भुवम् । यावद्विजयिनावेती, वृकोदर-किरीटिनौ ॥ 13 ॥ किं चान्यन् प्रतिपाञ्चालि, यदनेन प्रपञ्चितम् । आल. परित्रम् ॥ प्यालं तदस्माक-मेतस्यैव फलिप्यति ॥ 14 / / जनानां सानुरागाणा-मित्यमुत्तस्थिरे गिरः । केषां न पक्षपातः स्या-ताह्स्र्ग्ः7॥ शेषु महात्मसु ॥ 15 ॥ अथान्यमनसं कृष्णां, करः shiiirraaksssH। अकस्माश्रमसोऽभ्येत्य, भापयामास वर्मनि ॥ 16॥ मषीकृष्णवपुः pingg॥12shaa विकीर्णधनमूर्द्धजः । स मौलिप्रज्वलद्दावो, विन्ध्याचल इवारभौ ॥ 17॥ गवलश्यामलो विभ्र-दङ्गारसदृशौ दृशौ । जहास प्रलया- | काश-मुदिताङ्गारकद्वयम् ॥ 18 ॥ भुजङ्गीतरलां जिहां, विभ्राणं द्रौप्दीपुर्ः। दन्तैः कृतान्तकुन्ताभै-भीम सव्याददौ मुखम् ॥ 19 ॥ ततो भपातमत्युच्च-मुच्चरत्प्रतिनिस्वनम् । द्रौपदी रोदसीभेट-कोनिदं विदधे भनिए । 20!! नाथ घनिनाऽऽकृष्टः, कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयांचक्रे, किमिदं थाप! चापलम् ॥ 21 ॥ दीर्घावपथिकी श्रान्ता, प्रवासेन विदुषीम् । / प्रियां भीषयसे मे त्व-मधुना भुत तत्फलम् ॥ 22 ॥ इत्याक्षिप्य गदापातै-स्तं नीत्वाऽन्तं वृकोदरः । योऽस्ति दुर्योधने क्रोध-स्तन्मुष्टिं कृष्टवांस्तदा ॥ 23 ॥ दुर्योधनवधारम्मे, किरें तस्य वल्लभम् । निहत्यास्थापयङ्गीमो, भद्रायोंकारमादिमम् ॥ 24 ॥ इमं किऔरवृत्तान्त-मविदन्नेव भृप्तिः। आजगाम लतारम्यं, काम्यकं नाम काननम् ॥ 25 ॥ तदा विकर्तनः कर्तु-मात्मानमिव पावनम् । अध्यास्य नभसो मध्य-मास्यं तस्यास्पृशद करैः ॥ 26 ॥ कुकर्मकर्मठेस्त्यन्त-क्रोधादिव सुयोधने । कर्मसाक्षी तदा मङ्ग, जज्वाल ज्वलनोपमः ॥ 27॥ मातापितृजनः सर्वः, पादचारेण खिद्यते । 1 उक्त्वाऽलम् । 2 अङ्गारकः-भौमग्रहः । 3 खिन्नाम् । 4 सूर्यः । 5 सूर्यः । M ॥ 12 ॥
Page #250
--------------------------------------------------------------------------
________________ |त्त् पञ्चरात्रमत्रैत्र, देवावस्थीयतामिति ॥ 28 ॥ मूहुर्विज्ञापितो भीम-सेनेन वसुधाधिपः । सर्वेषामपि लोकाना-मप्रयाण समादिशत् । / 29 / / ( युग्मम् ) अपाथेयो जनस्तत्र, तपनातपविक्लवः । वाहूपधानः सर्वोऽपि, सुष्वाप प्रतिपादपम् ॥ 30 ॥ तादृशे वनवासेऽपि, तेषामात्मानुगामिनाम् । वृत्तिचिन्ता दुनोति स्म, धर्मनन्दनमानसम् । / 31 ॥ ज्ञात्वा वाडग्मनो राज्ञः, पार्थः सस्मार सत्वरम् ॥ विद्यां मनोहराहार-समाहरणकोविदाम् । / 32 / / ततस्तयोपनीतायां, रसवत्यां पृथान्नया । तं जनं । भोजयामास, प्रमोदा पसारममा । / 33 / / विनवाभिनयल्थूलां, उपसौख्यातिमायिनाम् । सुखेन धर्मसूनुस्तं, गमयामास वासरम् ॥ 34 ॥ अपरेधुर्महाबाहुः, पित्रादेशात् स्वदेशतः । पाञ्चालदुहितुबन्धु-धृष्टद्युम्नः समाययौ । / 35 / / प्रणम्य धर्मपुत्रादीनुपतस्थे स सोदराम् । अवादीच कथं दीन-मित्थं धत्से मुखं स्वस: ! ॥ 36 ॥ हस्तिनापुरचारिभ्य-श्वारेभ्यश्छमना कृतम् । श्रुत्वा प्रबासमेवं व-स्तातेन प्रहितोऽस्म्यहम् ॥ 37 ॥ इदानीमपि सोदय :, निजशौर्येण विष्टपम् । अदुर्योधनमादयां, मन्यते तु पतिर्न ते ॥ 38 ॥ ततः सत्यजडो याव-दने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति, तावदेहि गृहं पितुः ॥ 39 ॥ इत्युक्ता प्रत्यभाषिष्ट, पाञ्चालनृपतेः सुता । दुर्योधनवधे विनो, राजैव भीम-पार्थयोः ॥ 40 ॥ पाण्डवानां पदैयानि, पावनानि वनान्यपि । मयं तान्येव रोचन्ते, कृतं पित्गृहेण मे ॥ 41 ॥ केवलं सरलान् चालान् , | भागिनेयाग्निजानमून् । पञ्चाप्यादाय पाशालान् , ब्रज त्वं विजयी भव ॥ 42 ॥ एवमुक्तस्तया स्नेहा-धर्मसूनोरनुनया । घृष्टगुम्नः पतद्वाप्प-स्तान् गृहीत्वा गृहं ययौ ॥ 43 ॥
Page #251
--------------------------------------------------------------------------
________________ samIpe zrIpANDavaparitram // srgH|| // 12 // 2.43 अन्येआरभ्रमकान्त-कान्तदन्ताचलं बलम् । विभ्रनारायणः प्रीत्या, युधिष्ठिरमुपाययौ ॥ 44 ॥ प्रत्युद्गग्य तमायान्तं, युधिष्ठिरप्रणमन्ति स्म पाण्डवाः । बन्दे दूतमम्येत्य, सोऽपि कुन्तीपदाम्युजम् । / 45 ॥ कंसध्वंसी सुखासीनो, निविष्टं विष्टरेब पुरः । मनःसंक्रान्ततःस्त्रो, धर्मनन्दनमभ्यधात् ॥ 46 ॥ दुर्योधनकवीन्द्रेण, स्पष्टामीटार्थदृष्टिना । दुरोदरप्रवन्धोऽयं, धृष्टद्युम्नापवादीसि ध्रुवं पयः ॥ 4 ॥ सुर्योधनमरेन्द्रस्य, घृतमन्त्रैकसाधने ! उमावभृतां शकुनिः, कर्णश्चोत्तरसाधको । / 48 ॥ y स्यागामविष्यविकारोऽयं, मयि संनिहिते न ते । रोहिणीरमणं राहु-प्रसते न बुधान्तिके ॥ 49 ॥ इमौ तु विभितस्तुभ्यं, भीमौत मनम् भीम-धनंजयौ । अन्यथा कुरुतो घेती, वसुधामसुयोधनाम् ॥ 50 ॥ इदानीमप्यमुं सं, रिपुमुच्छिन्दतो ध्रुवम् । सवार्य सत्यनिर्वाह-ब्रडिमैव ममार्गला ॥ 51 ॥ यतु दुश्चरितं तस्य, पाञ्चाल्याः केशकर्षणम् । तदेतया ममामीर्भि-र्शष्यैः पश्य निवेयते ॥ 52 ॥ नूतनो मम कोपाग्निः, पाचालीनयनाम्बुमिः । ज्वलितोऽतीव गान्धारी-दुरपत्यं दिधेक्षति ॥ 53 ॥ ततः पश्चादासतीतिरस्कार-पाप्मनामधुना फलम् । तं दुष्टं लम्मयिष्यामि, मा स्म प्रत्यूहमावह ॥ 5 ॥ gtH॥ ___ इत्युक्त्वा विरते विष्णौ, कृष्णाहृदयवल्लभः । मुर्भा प्रणम्य सदद्धि-द्धाञ्जलिरदोऽवदत् । / 55 / / कंसान्तका त्वयि कुद्धे, न हि शक्रोऽपि विक्रमी । मनुष्यकृमयः केज्मी, पुनर्योधनादयः ? ॥ 56 ॥ सत्यातिक्रमकोलीनं, मदीयं किंतु लोकतः । समाकर्ण्य त्वमेवात्र, विश्वत्रातस्त्रपिष्यसे ॥ 57 ॥ निषिद्धौ बान्धवावेतो, मयाऽदेशवशंवदौ । त्वं तु व्यावत(य से ( 1 कोषेषूपलभ्यमानस्याघ्रमुशब्दस्य इस्वत्वाद्दीत्वमत्र चिन्त्यम् । ) अभ्रमुशान्त:-ऐरावणः, 2 'सिद्धिना' 'वृष्टिना' इति अत्यन्तरपाठः ! 3 पराभवः । 5 चतुर्थी चिन्त्या । 5 दग्धुमिच्छति । ॥ 122 ॥ कृष्णोअपि - -
Page #252
--------------------------------------------------------------------------
________________ .5 मुष्मा-दारम्भाच्छेत् प्रसीदसि ॥ 58 ॥ इत्थं हरो शमं नीते, विनीतो नीतिकोविदः । धर्मजो बान्धवैः सार्ध, भीष्मस्याम्यर्णमभ्यगात् ॥ 59 / / अब्रवीच बृहत्तात-गुरुभ्योऽपि गुरुभवान् । व्यसनत्रासिनीं शिक्षा, देहि मे पारिपाश्चिकीम् ॥ 6 ॥ __ अथाभाषत भीष्मोऽपि, कुरुगोत्रशितधुने ! / विश्वत्रयीसंबननं, तवैवेदग्गुणार्जनम् । / 61 ॥ मित्रा-मित्रपरीक्षार्थ, मन्ये व्यसनमप्यदः । त्वयैवात्तं स्वयं नो चेत् , व भवान् । क दुरोदरम् ? ॥ 62 ॥ जगजैत्रकलाः पार्श्वे, यस्यैते सन्ति बान्धवाः । सोऽपि द्यूते विजीयेत, स्याम चेद्भवितव्यता ॥ 63 ॥ एकाकिनेष कान्तार-विहारस्पृहयालुना । नियनं स्यक्तुमारन्धा, वयमेकपदे त्वया ॥ 64 ॥ भूत्वा समस्तवस्तूनां, संविभागपरः पुरा । इदानीं कथमेकाकी, मोक्ष्यसे बनसंपदम् ॥ 65 ॥ तन्मामप्यनुजानीहि, सहागमनहतवे । चूडाचन्द्र महशोप, न जातु त्यजति कचित् ॥ 66 ॥ कुर्वन्नित्याग्रहं भीष्मः, पादाबाधाय मूर्धनि । विनयादर्मपुत्रेण, वारितः पुनरब्रवीत् ॥ 67 ॥ प्रायाः प्रति वः पञ्च, चौरास्तु ब्रिगु. णास्ततः । निग्राह्याः क्षोणिपालेन, श्रियःस्थेमानमिच्छता ॥ 68 ॥ दान 1 मौचित्यविज्ञानं 2, सत्पात्राणां परिग्रहः 3 / सुकृतं 4 सुप्रभुत्वं 5 च, पञ्च प्रतिभुवः श्रियः ॥ 69 ॥ सदा वशंवदैरेतः, प्रतिभूमिरभूवृपः । एतेभ्यस्त्रिगुणान् वत्स, विद्धि राज्यहरान पुनः ॥ 70 ॥ अरिपेयर्गसंसर्गः 6, प्रकृतौ 7 योग्यकर्मसु 81 नये 9 धर्मे 10 प्रतापे 11 च, विमुखत्वमनारतम् । / 71 / / अनान 12 मनृतं 13 लना, 14 निखिलव्यसनं 15 तथा । एते राज्यहृतौ वत्स!, स्युः पञ्चदश दस्यवः । / 72 / / प्रत्येकमेषां राज्यश्री-हरणे प्रभविष्णुता । पश्यैकेनापि ते द्यूत-व्यसनेन कियत् कृतम् ? ॥ 73 ॥ उच्छेदाय तदेतेषां, यते 1 लोकत्रयवशीकरणम् । 2 साक्षिणः । 3 कामः 1 क्रोधः 2 लोभः 3 मोहः 4 मदः 5 मत्सरच 6 /
Page #253
--------------------------------------------------------------------------
________________ श्रीपाण्डवपरित्रम् सर्मः 7 ॥ / 123 ॥ धास्तात ! स्र्व्था। पुनराच्छिद्य तरात्ता-माददीथाः श्रियं यथा ॥ 74 ॥ वर्तेधाश्व तथा तात , मानसेनाप्रमादिना । युधिष्ठिरेण पूर्णेऽवधौ निवर्तेथाः, काननात् कुशली यथा । / 75 ॥ इन्याभाष्य गृहान् भीष्मे, प्रत्यावृत्ते युधिस्स्त्थिर्ः। द्रोणाचार्य- कृतं कृपाचार्या-वापृच्छत वनेच्छया । / 76 ॥ मीष्मादीनां द्रोणोऽवादीदविद्राण-वात्सल्यो वत्स ! वत्स्यसि । आकल्पममुना सत्य-व्रतेन हृदये सताम् ॥ 77 / / वत्स ! धर्मेण 1:निवर्तनम् ॥ सदन, विजयन न्येन । अमुना भुवनस्यास्य, भवितासि निदर्शनम् । / 78 / / द्रोणो गुरुरमी सर्वे, शिष्याः पाण्डचकौरवाः । यद्यप्येवं तथाऽप्यस्मि, युष्मासु सविशेषरक् ॥ 79 ॥ तत्रापि पुत्रवात्सल्या-दने निष्पादितस्तथा । मया पार्थों । यथा तैस्तै-गुणैर्जयति मामयि । / 80 ॥ तदेतस्मिन् समीपस्थे, न ते प्रत्यूहसंभवः । दुस्तरे सन्तु कान्तारे, पन्थानः शिव तातयः । / 81 / / उपोषितानां पीयूष-बन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे, नेत्राणां पारणोत्सवः ॥ 82 / / इत्युदीर्य । मते द्रोणे, सकृपे साथुलोचने । निजि व्याजहारेति, धृतराष्ट्र युधिष्ठिरः । / 83 ॥ ज्येष्ठतात ! नमस्तुभ्यं, प्रसन्ना देहि नो दृशः । दुर्योधनस्य संदेश, गतो व्याहर्तुमईसि ॥ 84 ॥ भ्रातः कुरुकुलो। तस!, तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीति-नाश्नुते म्लानतां यथा । / 85 ॥ तस्य वैनयिकं पश्यन् , स्वमूनोर्दु नेयं पुनः । अपत्रपिष्णुस्तूष्णीको, धृतराष्ट्रः पुरं ययौ ॥ 86 / / ज्यायस्यः सत्यवत्याद्याः, प्रसाद्य नतिपूर्वकम् । धर्म। जेन वने यातु-मन्वज्ञाप्यन्त मातरः ॥ 87 / / अभिनन्द्य तमाशीर्भि-निभिन्नहृदया इव । अतुच्छशोकमूर्छाला-स्तास्ततः 1 तेभ्यस्ता.' प्रत्यन्तर0 / 2 प्रभूतवात्सल्यः । 3 कल्याणश्रेणयः । 4 चन्द्रेण । ॥ 12 ॥
Page #254
--------------------------------------------------------------------------
________________ 4 . कथमप्यगुः । / 88 ॥ अथ कार्यचिदाकार्य, लोक्म्स्तोक्मेक्त्ः। नगराय निवर्तध्व-मिति भृपतिरादिशत् ॥ 89 ॥ लोकोऽप्यजल्पदाकल्प-मस्माकमनुजीविनाम् । पादा नन्दन्ति यत्रैते, तत्रैव नगरं प्रभो ! ॥ 90 ! आत्मानुपायिनी छायां, व्यावर्तयसि चेदिमाम् । तदा वयं महीनाथ :, व्याउर्नेमहि नान्यथा ॥ 91 ॥ आ तं तथा वद्धनिर्बन्ध, जनं जानन् युधिष्ठिरः । अनुमत्य सहायान्त-मवादीद्विदुरं त्त्ः॥92 ॥ वितनोपि त्वमेवार्य !, प्रीतिमस्मासु पैकीम् । देवस्याजनि पाण्डोस्तु, केवलं जन्मकता ॥ 93 ॥ एतावस्मद्वियोगार्ति-मातरौ पितरौ पुर्ः। सहैव नेतु मोक्तुं वा, ब्रूहि किं मम सांप्रतम् । ॥ 94 ॥ जगाद विदुरो वत्स !, मत्सरी ते मुयोधनः । अतः सर्वकुटुम्बेन, समं गन्तुं न युज्यते ॥ 95 ॥ तदत्रैव तटस्थेन, स्थेयं देवेन पान्न्द्दुना। देवी स्थास्यति कुन्ती तु, नैच वो विरहासहा । / 96 / / एनमादृत्य तन्मन्त्रं, नत्वा पाण्टुं युधिस्स्त्थिर्ः। सवाष्पं स्थापयामास, विनीतो विदुरान्तिके । / 97 ॥ अवियोगाद्वियोगाच्च, तदानीं पुत्रमभिः । अवाप युगपत् कोटि, कुन्ती हर्षविषादयोः ॥ 98 / / तवासौ पर्यवस्थाता, न स्थाता स्वन्यवस्थया । तद्भवेः सावधानस्त्व-मध्वनीनो बनाध्वनि । / 99 ॥ इति धर्मसुतं स्नेहा-दनुशास्य सगद्गदम् । रुदन्ती बिदुरः कुन्ती-मनमन्ननमस्तकः ॥ 10 ॥ (युग्मम् ) अथ साश्रुमुखः पाण्ड-भाषिष्ट युधिष्ठिरम् । कान्तारेषु कथं वत्स, सकुटुम्बो भ्रमिष्यसि ॥ 101 ॥ कथं च त्वद्वि। युक्तोऽहं, भविष्यामि हताशयः । विना चन्द्रं समुद्रस्य, दशा जायेत कीनी ॥ 102 ॥ न शक्रोमि परं वत्स!, वचस्ते 1 न विरुद्धमाचरिष्यति ।
Page #255
--------------------------------------------------------------------------
________________ zrIpAmharacaritram // N srgH7|| // 12 // कर्तुमन्यथा । क्षेमवानचिरेणइच, दर्शयेमुखमात्मनः ॥ 103 / / किंच रत्नमयीमेता, स्फुरदामोमिमृमिकाम् । गृहाणार्तिप्रहा वायुधिष्ठिरः गाय, धारयः पारिपाधइइकीम् । / 104 ॥ इत्युदीर्य निवेद्यास्याः, सर्व संभवमादितः । प्रीतश्विक्षेप पाण्डुस्ता, ज्येष्ठात्मजक- पितरं राङ्गुलौ ॥ 105 / कुर्वीथाः पुत्रभाण्डेषु, देवि ! यत्नमिति ब्रुवन् । आपृच्छय प्रेयसी पाण्ड-ययौ सविदुरः पुरम् । / 106 ॥ निवर्त्य मातस्तातमहोरात्रं, शुश्रूषस्वेति धर्मजः । उदीर्य सादरं माद्री, मुमोच पितुरन्तिके ॥ 107 ॥ वत्मौ ! बान्धवसेवायां, कु-IN तिं निश्चितं मनः । इत्यादिश्य यमौ सापि, जमाम सह पाण्डुना ॥ 108 ॥ नासिक्याथ प्रतस्ये पुरवा, पौषः प्र्यापुत्ः। फेवर कशापेनासो, त्याजितः पादचारिताम् ॥ 109 ॥ कोऽपि रहस्विनं वाह-मारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्त-मतङ्गजमतल्लिकाम् ॥ 110 / / अन्ये विमानमन्यानि, याप्ययानानि नगरे लीलया । प्रासादरुन्दमानन्द-स्यन्दिनं स्यन्दनं परे ॥ 111 / / युग्मम् ॥ स एवं वाहनारूढः, प्रौढश्रीभिः खबान्धवैः । मार्क gtH॥ नासिक्यनगरं, सहितो हरिणाऽभ्यगात् । / 112 ॥ तत्र निर्मापितां मात्रा, श्रीमचन्द्रप्रभप्रभोः । असौ मणिमयीमर्चामानर्च विकचाम्बुजैः ॥ 113 / / गोविन्दः पुनरानन्द-बाष्पाविलविलोचनः । चिरं चन्द्रप्रभं देव-मुपासामास भक्तितः ॥ 114 ॥ स्तोत्रश्चित्रैरभिष्टुत्य, तौ कुन्ती-देवकीसुतौ । निलं मौधं समध्यास्य, बुभुजाते जनः सह ॥ 115 ॥ जिनप्रभावनारम्भ-निशुम्भितनिजांहसः । ते सर्व गमयामासु- सराणि कियन्त्यपि ॥ 116 ॥ उपेत्यान्येधुरासीनं कृष्णाभ्यणे युधिष्ठिरम् । ऊचे पुरोचनो नाम, दुर्योधनपुरोहितः ॥ 117 ॥ आबद्धपाणि1 स्फुरत्नभातरजाम् । 2 मुद्रिकाम् । 3 प्रासादसदृशम् । ॥ 24 ॥
Page #256
--------------------------------------------------------------------------
________________ मुकुल-स्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेद, विज्ञापयात सादरम् ॥ 118 / / आय! धुर्यस्त्वमार्याणा-मनार्याणामहं पुनः । त्वमग्रणीर्गुणवतां, निर्गुणानामहं पुनः ॥ 119 ॥ उत्तंसः सजनानां त्वं, दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां, दुर्बुद्धीनामहं पुनः ॥ 120 ॥ टोग्तरगतं नहानां कृतनानामहं पुनः । त्वमुत्तमानां माणिक्य-मधमानामहं पुनः । / 121॥ आदिमस्त्वं महेच्छाना-मल्पेच्छानामहं पुनः । स्वमायः कृतायद्यानां, निविद्यानामहं पुनः ॥ 122 ॥ मया विवेक शून्येन, यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात् , कुरुवंशे तु का कथा ? ॥ 123 / / तानीदानी व्यलीकानि, त्वं मम क्षन्तुमर्हसि । स्वलितं यत् कनिष्ठस्य, बन्धोयेष्ठस्य तन्मुदे ॥ 124 ॥ भवन्त्युच्चावचा वाचो, याः काधन दुरोदरे । तासामनुपदी का स्या-द्विशेषेण भवादशः ॥ 125 ॥ तत् प्रसीद समभ्येहि, गृहाननुगृहाण माम् । संचरस्त्र पुनः स्वैर, हस्तिना हस्तिनापुरे ॥ 126 ॥ यजन्ने त्वय्यवज्ञाभिः, पुरा कितवकैतवे । स्वक्रमाम्भोजरजसा, रजस्तन्मे प्रमृज्यनाम् ॥ 127 ॥ सदाऽस्तु मालतीपुष्प-स्तबकप्रातिवेश्मिकी । अतः परं तवाज्ञा मे, मौलिपल्याङ्कखेलिनी । / 128 / / अथ चेदार्य । तेऽत्यन्तं, सत्यव्रतविपर्ययात् । राज्योपभोगैर्लात, चेतः केतकनिर्मलम् ॥ 129 ॥ सदाऽमुनाऽध्वना ये हि, साधवः sNcrissnnvH। स्यात्तेषां व्रतनिर्वाहे, जाडयमुडामरं परम् ॥ 130 / / ततोऽनुग्रहमाधाय, संविधाय स्थिरं मनः । स्वस्थेन स्थेपमार्येण, नगरे बारणावते ॥ 131 / / आर्यस्य सानुजस्यापि, स्वैरं तत्रापि तिष्ठतः । आत्मचेतोऽनुरूपाणा-अपनेतास्मि संपदाम् ॥ 132 ॥ इति विज्ञापितं तुभ्य-मधुना नेन बन्धुना । अन्वहं च नियुक्तोह-मादेशाग्रसरस्तव ॥ 133 / इत्याख्याय स्थिते तस्मि- | स्तूष्णीं कृष्णादयो मुदा । अर्थः ममर्थ एवाय-मेतस्येत्यनुमेनिरे । / 134 / /
Page #257
--------------------------------------------------------------------------
________________ श्रीपाण्डवचरित्रम् ॥ सर्यः । / ॥ 125 ॥ अनुव्रजन्मनस्तेषां, नदानी धर्मनन्दनः । बचः प्रमाणमेवेद-मिन्युवाच पुरोचनम् ॥ 15॥s चचाल सुष्कृणोऽपि, दुर्योध्न्पुरोच्न्पुरोग्म्ः। बन्धुभिः सममारूह-चारगरणावतम् । / 136 ॥ तद्वास्तव्यः समस्तोऽपि, जनः प्रीतितरङ्गितः । संदेशेन मङ्गल्योपायनस्तस्य, संमुखीनः ममागमत् । / 137॥ फुल्लचक्त्रारबिन्देन, गोविन्देन समं पुरम् । प्रविवेश विशामीशः, स्व:- पाण्डवानां पतिः स्वःपुरे यथा ॥ 138 ॥ स तत्र चित्रशालाभि-विशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त, मध्यास्तत्रिविधामनम् वारणावते । / 139 / / उपचर्याशते(न)स्तैस्तै-रजस्त्रं धर्मजन्मने । आत्मानं रोचयांचके, चातुर्येण पुरोचनः ॥ 14 ॥ अतिस्तुतिपदं गमनम् ॥ वस्तु, समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्य-मुपदीकुरुते त्दा॥ 141 ॥ तथा पृथ्वीभुजा सर्वः, सममाजग्मिवाञ्जनः । प्रसादितो यथा जातु, न सस्मार निजं गृहम् ॥ 142 ॥ सवित्री पाण्डपुत्राणां, दानकरुचिमानसा । पाणि व्यापारयामास, दीनोद्धरणकर्मणि ॥ 143 ॥ प्रियेषु सानुरगेप, मनीषितविधायिषु । नोदकण्ठन पाञ्चाली, कदाचिनृपतिश्रिये ॥ 144 / / इत्थं कुटुम्बसौस्थ्येन, सुयोधनगिराऽपि च । अभूव तत्रैव वासाय, स्थिरचेता युधिस्स्त्थिर्ः॥ 145 ॥ हस्तिनापुरसाम्राज्य-सपिण्डां पाण्डवश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तै-जगाम द्वारकां हरिः ॥ 146 ॥ मातुरुत्कष्ठिता सार्थ्-मात्म्जेनाभिम्न्युना। सुभद्रा सह कृष्णेन, अहिता पाण्डसूनुना ॥ 147 ॥ तानधो सुस्थितमन्यः, पौरानण्यश्रुवर्षिणः । कथंचिदपि संबोध्य, हास्तिनं प्राहिणोन्नृपः । / 148 ॥ अन्यदा द्रुतमभ्येत्य, विदुरपहितो रहः । अन्वितं भीम-पार्थाम्या, तं जगाद प्रियंवदः ॥ 149 / / देव ! त्यां। विदुरः प्राह, यदिहोपेयुषा भया । धृतराष्ट्रान्तिकस्थेन, रहो दुर्योधनः स्थितः ॥ 150 ॥ कर्ण-दुःशासनादीनां, मत्रेण ॥ 125 / / भद्रा सहक दृष्ट्वा दृस्स्त्तीन्। अभुत त्वाया। नोदकण्ठ
Page #258
--------------------------------------------------------------------------
________________ 2.5 विगतत्रपः । पुरोचनं वन्नेवं निगूढं शुश्रुवे स्वयम् ॥ 151 ॥ ( युग्मम् ) परिच्छदनखेऽपि निजत्वेन निरन्तरम् । म त्वदपरः कश्चित् पुरोचन ! न रोचते ॥ 152 ॥ भद्र ! त्वमपि जानामि पाण्डवान्मम वैरिणः । जीवत्सु तेषु राज्यं मे, गन्धर्वनगराते ॥ 153 / / रुद्दीपनद्रव्यैः, सण-सर्जरसादिभिः । आचितं जातुषं सौधं विदध्या वारणावते ॥ 154 ॥ सकुटुम्बमवस्थाप्य, विनयात् उम्र कृत्रिभान् कुतं कृष्ण-र्दश्यां कुशानुसात् ॥ 155 ॥ सा परं न परिज्ञाता, काऽपि कृष्णा चतुदर्शी । ततोऽवधानमाधेयं, प्रतिकृष्णचतुर्दशि । / 156 ॥ इत्याख्यायि मया तुभ्यमिदं विदुरवाचिकम् । प्रमादितां तदार्थ, पृथिवीनाथ ! मा कृथाः ॥ 157 ॥ तस्याकर्ण्य विषाकीर्णी, गिरमेतां युधिष्ठिरः । सक्रोधैर्बन्धुभिः सार्धं, परीक्षामास वहम् ॥ 158 / / असौ समयं छम, तन्निर्णीय गुणार्णवः । मातृभ्राहकलत्राणां प्रत्येकं मन्त्रमग्रहीद ॥ 159 ॥ पूत्रं भीमोऽभ्यधादार्य, विदार्य हृदये रिपोः । आदिश द्रुतमभ्येमि किमद्यापि विलम्बसे 1 ॥ 160 ॥ अर्जुनोऽप्यवत्रदार्य ! मम लघ्वार्यदर्शितः । पक्षोऽयम्मुचितो भाति, गूढं वा गम्यतेऽग्रतः ॥ 161 / / प्रकाशमेव वा स्वैरं, व्योमयात्रैव सूत्र्यते । तब भ्रूक्षेपसापेक्षा, विमानानां यतः श्रियः ॥ 162 ॥ बन्धुभ्यामुद्धतं धीर-मुदीरितमिदं वचः । निशम्य सम्यगालोच्य मनसाऽवोचदग्रजः । / 163 / / वत्सौ ! यच्छ धुणा-माकल्प तदजल्पता (त) m । दुर्योधनवधे किं तु, सत्यं स्यान्मे मलीमसम् ॥ 164 ॥ गच्छन्तोऽपि पथिच्छामुच्छेनानीकसौष्ठवाः । निर्लज्जेन वयं तेन, लक्ष्येमहि पदे पदे । / 165 ॥ वशीकृतदिगन्तस्य, तस्यानन्तबलौजसः । वयमेका 1 योग्यम् । 2 नष्टं सैन्यसौष्ठवं येषां ते । 1
Page #259
--------------------------------------------------------------------------
________________ zrIpANDavaH caritram // srgH|| // 126 // किनः पान्थाः, स्थाने स्थान दुहाः॥ 666 / नव विधावलेनाति, भन्तुं संप्रति युज्यते । मत्यस्य निकषो घेवं, न विदुरसंदेमे प्रादुर्भवेदृशम् ॥ 167 / / श्रूयतां तु ममाकूत-मत्रधाय मनोधुना ! अतिगुप्तेङ्गिताकारै-रास्यतेऽत्रैव वेश्मनि ॥ 168 ॥ शन पारयदा स्वामिनिदेशार्थ-मुत्सहेत पुरोचनः । तदाऽस्माभिरितो गेहा-निर्गन्तव्यं सुरङ्गया ॥ 169 / / ततश्च दग्धान् विज्ञाय, वैःसुरक्षा कोऽप्यन्विष्यति नैव नः । तदेवमेकमस्माकं, श्रेयः स्यादपरं त्विदम् ॥ 170 ॥ पाण्डवेयाः प्रचण्डेन, ज्वालाजटिलम- ईण्कारिता ॥ [र्तिना ! सुखं मम प्रपञ्चेन, दन्दह्यन्ते स्म बहिना ॥ 171 ॥ मुदं मेदस्विनीमेतां, हृदि धत्ते सुयोधनः । ममयामः मुखेने. त्थं, वयं द्वादशवत्सरीम् ॥ 172 / / (युग्मम् ) निगमोऽस्तु मुरङ्गायाः, प्राच्य द्वैतवनाचना । संप्रत्यालोक्यतां कोऽपि, सुरङ्गाखनकः पुनः ॥ 173 / / इत्युक्ते धर्मपुत्रेण, भूयोऽवादीत्प्रियंवदः । प्रहितो विदुरेणास्ति, खनकः शुनकाभिधः ॥ 174 ॥ अयं तव पितृन्यस्य, बहिर्मन इव स्थितम् । विश्रम्भस्य परा भूमि-रात्मेव वपुरन्तरे ॥ 175 / / इत्याख्याय समाहूय, नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं, भूतलन्यस्तमस्तकः ॥ 176 ॥ भद्र ! भद्रा सुरङ्गां नः, स्वैरचारमनोहराम् । कुरुष्वेति पतिर्भूमेः, सप्रसादं समादिशत् ॥ 177 ॥ पुरवायगृहस्यान्तः, स्थित्वा सोऽपि प्रतिक्षपम् । दिवाऽन्यद् कर्म कुर्वाण:, खनति स्म शनैः शनैः ॥ 178 / / अधस्ताद्रीमतल्पस्य, बिलद्वारं विधाय सः । निजव्यापारपारीण, स्वं नृपाय न्यवेदयत् । / 179 ॥ अविश्वासाः सविश्वास, निमुदः समुदं तदा । लोकभ्यो दर्शयामासु-रात्मानं तेऽपि पाण्डवाः ॥ 180 / / प्रतिप्रत्यूषमुत्थाय, जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान् , विदामास वृकोदरः ॥ 181 ॥ 1 . क्षिपम ' प्रतित्रयपाठोऽपि साधुः, क्षिपाशब्दोऽपि रात्रिपर्यायोऽस्ति कोषे । 126 ॥
Page #260
--------------------------------------------------------------------------
________________ 2.5 +NEPA S Caper कुन्स्याश्च याज्ञसेन्याश्च, यमयोश्च कनीयसोः । अभ्यासार्थ पृथासूनुः, सुरङ्गान्तरदर्शयत् । / 182 ॥ पश्चापि चन्द्रशालायां, निषण्णास्ते नमोगतेः । नक्षत्रैः क्षत्रमार्तण्डा, निशि निश्चिक्यिरे पयः । / 183 ॥ कुन्ती शुभाय पुत्राणा-माहारैः सुम्नोह्रैः। दीनानाथजन सर्व, प्रीणयामास सर्वतः ॥ 184 ॥ अर्चामभ्यर्चयामास, श्रीशान्तः शान्तकल्मषाम् । परमेष्ठिमयं मन्त्रं, ध्वस्तपापं जजाप च ॥ 185 ॥ विश्वस्त बन्धुभिः माध, दृष्ट्वा हृष्ट युधिस्स्त्थिर्म्। पूर्गामेव निजां मेने, रुचिं पापः पुरोचमः ॥ 186 ॥ अथ कृष्णचतुर्दश्यां, कस्यांचित् पश्चभिः सुतैः । स्नुषया चैकया मार्क, वृद्धा काचिदुपाययौ । / 187 ॥ पञ्चपुषपवित्रा च, वृद्धामालोक्य तां पृथा । आत्मतुल्यतया मेने, भगिनीमिव सोदराम् ॥ 1880 मधुरस्निग्धमाहारं, तां वृद्धामृजुमानसा । सात्मजां भोजयामास, कुन्ती देवी सगौरवम् ॥ 189 / / आमृषद्भिर्महस्तुन्दं, सुतैः सौहित्यशालिभिः । सार्घ वृद्धाऽम्बना खिन्ना, तत्रैवाशेत निःसहा । / 190 / / दुनिमित्तैस्तमी भीम-स्ता संभाव्य भयंकरीम् । सकुटुम्बं सुरक्षायां, युधिष्ठिरमतिष्ठिपत् । / 191 / / निर्विलम्ब कुटुम्बन, समं जम्मुषि बान्धवे । भीमसेनः स्वयं तस्थौ, द्वारि संचारिलोचनः । / 192 / / द्वारतो दीपयनुच्चै-रचिंष्मन्तं पुरोचनः । उन्निद्रमनसा तेन, दुष्टो दृष्टः स्वचक्षुपा ॥ 193 / / धूमधूंमध्वजो यात्र-बालिङ्गति नमोऽङ्गणम् । तस्य क्रोधानलस्ताव-ज्वालाजालममुञ्चत ॥ 194 ॥ ततः पुरोचनं धृत्वा, तं केशेषु विसंस्थुलम् । आचकर्ष हठेनासौ, हरिणं हरिणारिवत् । / 195 ॥ तं नीत्वा मुष्टिना मृत्यु, स दम्भोलिसनाभिना । प्रदीप्य जातुषागारं, चकार द्रुतमनिसात् । / 196 ॥ सोत्कण्ठमानसो वात-ननयोऽपि सुरङ्गया । एत्य संघट्टितः पश्चा-ज्झटिन्येवाग्रजन्मना । / 197 / / 1 तृनिशानिमिः । 2 सन्त्रिम् । 3 बज्रसवेन । जन्मनः ' प्रतिद्वयः । .
Page #261
--------------------------------------------------------------------------
________________ त्यापासपयुटकिनीखण्डडवा इमे । एतान सुवाधन ! धनार्जनमदविता पाण्डवाना सुरङ्गाया निर्ग्म्न्म्॥ श्रीपाण्डव अचिरेणेव पूनागा, नागलोकोपमादिलात् । विनिर्याय प्रयान्ति स्म, पथि ते रथवर्जिताः ॥ 198 ॥ तेषां प्रदीपनोद्योतः पास्त्रम् N पृष्ठतस्तीबवेगतः । दिष्ट्या पुरोचनो दग्ध, इत्याख्यातुमिवाययौ । / 199 ॥ अस्तं नीखा तमःस्तोम, तेनालोकेन दर्शितः । म्र्म्ः॥ हस्तदीपोपमेनैषा-मध्वा सौध इव ध्रुवम् ॥ 200 ॥ संपत्पुटकिनीखण्ड-मार्तण्डाः पाण्डवा इमे । त्वमेनान् किं मुधाऽधाक्षी, रे हताश हुताशन! ॥ 201 ॥ आपबार्तिच्छिदाछेक-दोर्दण्डाः पाण्डवा इमे । एतान् हन्त दहवेचं, पुरोचन ! किमाचरः! ॥ 127 ॥ ॥ 202 // दीनानाथसमुद्धार-पण्डिताः पाण्डवा इमे । एतांस्ते निभतः कीदृक, सुयोधन ! धनार्जनम् ? ॥ 203 ॥ त्रैलोक्यत्राणशौण्डीर-कोदण्डाः पाण्डवा इमे । अमनेवं तिरस्कुर्वन् , बंधेयोऽसि विधे! ध्रुवम् ॥ 204 ॥ परिदेवितवाक्यानि, लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः, पुरतस्ते प्रतस्थिरे ॥ 205 / / ( पञ्चभिः कुलकम् ) भाग्यराशिरिवामीपा-मालोकः स तिरोदधे । बन्धुर्दुर्योधनस्येव, प्रादुरास तमश्चयः ॥ 206 / / युगपद्धान्तमध्वा च, द्वयमेतदुपागतम् । तनोति स्म श्रमाद्वानं, तत्सवित्री-कलत्रयोः ॥ 207 ॥ आलोकशब्दमाधत्तः, पुरो भीम-किरीटिनोराज्ञः प्रथमपान्थस्य, तथाऽप्यस्खलतां क्रमौ ॥ 208 / नकुलः सहदेवश्व, पथि श्रान्तावुभावपि । ज्यायमां मा स्म खेदोऽभू-दिति तूष्णीमगच्छताम् ॥ 209 ॥ पादचारं सेंदाचार-भूमीरुहभुवोरपि । मातुः पल्याश्च निघ्यायन् , दध्या विश्वंभराधिपः ॥ 210 ॥ यस्यां कथंचिन्नापैति, सुतानामधमर्णता । मयाऽद्य निक्रयो मातु-स्तस्याः क्लेशोऽयमर्यते ॥ 211 ॥ कष्टं दृष्टं यया नैव, पितुर्भर्तुश्च वेश्मनि । मातेयममितं क्लेशं, मयैवमनुभाव्यते । / 212 ॥ अहो ! पाणिगृहीतीयं, पाण्डवानां महौजसाम् । दरिद्रमृहिणीचारं, चरत्वेव 1 पुटकिनी-पालता पद्मसमूहो वा । 2 मूर्खः । 3 विलापवचनानि । 5 सदाचारवृक्षाणां स्थानयोः । C ॥ 127 ॥
Page #262
--------------------------------------------------------------------------
________________ बनावनौ ॥ 213 ॥ पश्यना पाण्डुपुत्राणां, कलवस्य कुचारैः । अम्भोजभेदं भिद्यते, हहा ! चरणपल्लवौ । / 214 ॥ न जानाति प्रिया दुःख-मेकस्मिबपि मर्तरि । पञ्चस्वपि प्रियेवेका, क्लिश्यते दुपदात्मजा ॥ 215 ॥ इत्यस्मिश्चिन्तयत्येव(व), मार्गे दुर्गे तमोभरैः । श्रान्ता कुन्ती च कृष्णा च, निःसह मुवि पेततुः ॥ 216 ॥ राज्यभ्रंशं भयं शत्रो, रात्री पद्धयां पलायनम् । दिग्दिर्षि यो व्यवादे, पागजनानां विडम्बनाए ॥ 217 ॥ उष्णालुभिरपच्छः , शीतालुमिरनंशुकैः । बुभुक्षुभिरपाथेयः, पन्थानो दुरतिक्रमाः ॥ 218 ॥ शिरीषसुकुमाराङ्गयौ, नियतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे, कथमेते मविष्यतः? ॥ 219 ॥ इति खेदपरं दृष्ट्वा, नृपमये वृकोदरः । आकुलो मा स्म भर्देव!, पदातौ प्रगुणे मयि ॥220॥(च्तुर्भिः कलापकम् ) ततोऽम्बा दक्षिणे स्कन्धे, वामे प्रियतमा पुनः । अध्यारोप्य ययौ भीमो, भजन मार्गमहीरुहः ॥ 221 ॥ उभावपि कनीयांसौ, पश्चाइरान्तरस्थितौ । मार्गखेदोच्छलच्कासी, मन्दं मन्दमुपेयतुः । / 222 ॥ व्यवस्थाप्य विकस्थाने, तावुभावभितस्तदा । निन्ये भीमो भुजालम्बा-दूर्मपुत्रा-र्जुनावपि ॥ 223 / / निशीथमारुतः शीतः, कुमुदामोदमेदुरः । आचचाम श्रमं तस्य, दयालुरिव दूरतः । / 224 ॥ न निद्रोपद्रवस्तस्य, वैधुर्य नान्धकारजम् । ललो पथपाथोधि, पूर्ववत् पवनात्मजः । / 225 ॥ विलोक्य क्लान्तिमायाती, धर्मपुत्रा-र्जुनावपि । महेभ इत्र भीमस्तान , सर्वान् पृष्ठेऽध्चरोपयत् ॥ 226 ॥ महाध्वनि निमग्राना-मगाचे जलपाविव । यानपानायितं तेन, स्वबन्धूनां महात्मनाम् ॥ 227 ॥ आससाद सदारम्भ1. संभृतश्रेयसो भृत्रम् । भीमस्याध्वतिरोधान-पापेनेव क्षपा क्षयम् ॥ 228 / / कुन्देन्दुसितकौन्तेय-कीर्तिविलासितैरिव । तमो राज्यभ्रंशो' इति प्रत्यन्तरपाठः साधुः । 2 पृष्ठे ।
Page #263
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH7|| अपामवाना वने वास्ः॥ m128॥ 255 भिर्विरलीभूतं, प्रभृतैरपि सर्वतः // 229 / वृकोदरमुखाम्मोज-विलोकनकुतूहली / कर्मसाक्षी किलारोह-दुदयाचलघूलिकाम् / // 230 / / स्वबन्धुभक्तमीक्षध्वं, दूरादेत्य वृकोदरम् / इति स्वां जातिमाहातु-भिवाकूजन विहंगमाः // 231 // शङ्के पाण्ड- कुटुम्बस्य, करालम्बनदित्सा / करान् व्यापारयामास, वासराणामधीश्वरः / / 232 / / सुखदुःखे समं तेपा-मारोहति स्वौ / नभः / मार्गालोकाच तापाच, शनैः प्रादुर्बभूवतुः / / 233 / / द ललाटंतप भानौ, खिमाङ्काः पाण्डुसूमत्रः / वनोद्देशकदेशस्था, रहः क्वापि विशश्रमुः // 234 / / अथोचे विजयं राजा, वत्स! कष्टे महत्यपि / न म्मतव्या त्वया विद्या, प्रसिभ्येक निवन्धनम् // 235 // सन्तः स्रोतस्विनीस्रोतः-श्रितानालोक्य वेतमान् / दैवमेवानुवर्तन्ते, पुनरुमतिकाङ्गिणः / / 236 / / | उपनीतानि पार्थेन, कन्दमूलफलान्यथ / भोजयित्वा पतीन् श्वश्रृं, पाश्नाली बुभुजे स्वयम् / / 237 / / / अथैवं पथि कष्टेन, पृथायाः सूनवः पुनः / मध्यागमयामासु-मेंदुरस्वेदबिन्दवः / / 238 / / तृष्णातिशुष्कतालूना-मुष्णा लूनामनारतम् / पयो देवीयोऽप्यानीय, भीमस्तेपामढौक यत् / / 239 // क्रमेण वारुणीशैल-शिरःसस्तकरे रखौ / बनमेकमनेकदु, प्रापुस्ते निरुपद्रवाः // 240 / / भरपि त्रासद्यत्र, रौद्राकारा दुमा अपि / मार्गोऽपि कीकसैर्दुर्गः, क्रूरा दूरं मृगा अपि // 241 // तत्र प्रविष्टमात्राणां, तेषामस्तं रविर्ययौ / कृद्धो विधिरुपाधत्ते, विपदो हि पदे पदे / / 242 / / साम्राज्य पुनरुजम्भि, विभाव्य तमसा तदा / आरोहमवरोहं च, विपदां तेऽपि जज्ञिरे // 243 / / भीषणेऽपि वने तत्र, वान्तेनान्धभविष्णवः / ते विधान्तिजुषस्तस्थु-निशाविश्रामकाम्यया ॥ 244 // ककेलिपादपस्याध-से ध्यात्प्र्मेस्स्त्थिन्ः। पल्लवीमविन्यस्तान्, 1 सूर्यः / 2 अर्जुनम् / 3 तथैव पथिकत्वेन' प्रतियः / * अतिदरस्थम् / AHARA // 128 %
Page #264
--------------------------------------------------------------------------
________________ 25 स्वस्तरानध्यशेरत । / 245 ॥ आपृच्छय बन्धून वात्सल्या-दुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं, मध्यमः पाण्डुनन्दनः । / 246 ॥ गन्युतिमात्रमध्वान-मांतक्रम्य स विक्रमी । सारसस्वरनिर्णीत-माससाद पुरः सरः ॥ 247 ॥ उपेयित्रानुपादाय, प्य्ःपुत्त्किनीपुत्ते। अक्षामनिद्रमद्राक्षीद, स्वकुटुम्ब वृकोदरः ॥ 248 ॥ तत्याभूतमालोक्य, शोकेन vivshiikRtH। विललाप विमुच्यापः, स बाष्पाविललोचनः । / 249 ॥ पल्यई यः सतूलीक-मध्युवास नृवासवः । विग्विधि मोऽधुनाऽध्यास्ते, स्थपुटं मस्तरं भुवि । / 250 ॥ पुरोपतल्पं यस्यासी-निःसीमो गीतनिस्वनः । वर्तते सांप्रत तस्य, भैरवः फैरवो वः । / 251 ॥ कस्तूरीसंस्तुतैः पूर्व, यस्याभूचन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं, पांशुभिर्गिसंभवैः ॥ 252 ॥ दृष्टौ कष्टेन यस्याङ्की, सेवायातैनृपैरपि । नरव्याघस्य जिघन्ति, शृगालास्तस्य सांप्रतम् । / 253 / / पूर्व व्योनि विमानेन, यो वभ्राम सविभ्रमम् । रक्कस्वापं स्वपित्येवं, कान्तारे सोऽयमर्जुनः ॥ 254 / / द्विषधशस्तुपारांशु-राहबो यस्य वाह्न्ः। सहते मोदरादेशात् , केशं सोऽपि कपिध्वजः ॥ 255 / / एतौ सदापि नः क्रोड-क्रीडादुर्ललितौ पुरा । हा! शयाते कनीयांसौ. दरिद्धपथिकाविध ॥ 256 ॥ पाण्डवानामियं माता, पत्नी पाण्डुमहीपतेः । क्रमचंक्रमणक्लान्ता, शेते कुन्ती हहा! भुवि ॥ 257 / / कथं सहिष्यत क्लेशं, नासौ यस्यास्तनूरुहाः । वयं प्रोदामशौण्डीर्य-प्रपश्चाः पञ्च पाण्डवाः ॥ 258 ॥ इयं निद्रायते भूमौ, कष्टं द्रपदनन्दिनी । | एतामवस्थामेतस्याः, पश्यन् भीमोऽपि जीवति ॥ 259 / / अरण्यपान्थैरसाभिः, पश्यत प्रेयसी निजा । असौ कान्तारसं 1 वन्धुममीपमागतः । 2 विषमम । 1 वक्रोक्तिरियं प्रतिभाति ।
Page #265
--------------------------------------------------------------------------
________________ श्रीपाण्डव- / 257 चरित्रम् ॥ भीमस्य सनी मि भीष्मं च सा ॥ 129 / / ॥ 264 // इदमस्या नरः शूरोडा चार-शिक्षामध्याप्यते हहा! ॥ 26 ॥ बनवासे । इत्युचविलपन् भीमो, भीषणाकारधारिणीम् । एका युवतिमायान्ती, पिङ्गलाक्षीमुदक्षत ॥ 261 ॥ भीमस्याभ्यर्णम ॥ मामा--पुतिमा पया यया । रूपं प्रकाशयामास, मनोहारि तथा तथा ॥ 262 ॥ भीमः समीपमायातां, तामुवाच । हिद्द्म्बासुलोच्ने!| काऽसि? मीष्मं च सौम्यं च, रूपमप्यकृथाः कथम् ? / / 263 ॥ चभाषे साऽपि सुश्रोणिः, सुभग! श्रूयतां त्व्या। मेलापा। अस्ति दत्तजगढिम्बो, हिडम्बो नाम राक्षमः ॥ 264 ॥ इदमस्याख्यया ख्यातं, हिडम्बवनमुत्कटम् । नास्मिन्मनुष्यजातीयः कश्चित् संचरते प्था॥ 265 ॥ कथंचिदैवदुर्योगा-देतवां वनसीमनि । नरः शूरोऽपि यद्यति, रक्षसाऽनेन भक्ष्यते । / 266 / / अस्य चाहमहंकार-मन्दिरस्य महोदरा । अनुहास्मि हिडम्बेति, बन्धुमेहनिवासिनी ॥ 267 ॥ ममाप्यस्ति क्रमाऽऽयाता, विद्या सर्वाऽपि राक्षसी । इदानीं तु स्थितः सौधे, बन्धुर्मामभ्यधादिदम् । / 268 / / अधुना मानुषो गन्धः, क्षुधं मे बोधयन्न। यम् । प्रियंभविष्णुर्माणस्य, कृतोऽप्येति सहोदरे ॥ 269 / तन्मानवानवेश्यैतान् , कुतोऽप्यानय लस्वरम् । येनेयं चिररात्राय, शममभ्येति मत्क्षुधा । / 270 / / तदहं दहनज्वाला-लोले कृत्वा विलोचने । विधित्सुन्धिवादेशं, देश तमुपागमम् ॥ 271 / / बने मानवसंघात-मेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं, बुभुक्षोपशमश्रमम् । / 272 / / विलोक्य स्वां च कन्दर्प-रूपदर्पापहं पुरः । विस्मृत्य भ्रातुरादेश, मराऽऽदेशे स्थिताऽस्म्यहम् ॥ 273 / / यजातोऽसि महाबाहो !, नम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः, प्रावर्तत जवात्ततः ॥ 274 / / तदाधेहि प्रसाद मे, पाणिपीडनकर्मणि ! सत्योपयाचिताः सन्तु, सकलाः । 1 डिम्बः युद्धम् । 129 ॥
Page #266
--------------------------------------------------------------------------
________________ कुलदेवताः ॥ 275 / / तस्मान्मा म चिलम्बस्व, पुरा नन्वेति राक्षसः । त्रपां विहाय मां रात्रि-चरी सहचरीं कुरु ॥ 276 ॥ मयि ते सहचारिण्या-मसौ दूरेऽस्तु राक्षसः । नान्येऽपि प्रभविष्यन्ति, प्रबला वनवैरिणः । / 277 / / अथाभाषिष्ट भीमस्तां, मदे ! प्रेमार्द्रमभ्यधाः । पुण्यप्रागल्भ्यतो लभ्या, त्वाइमारी स्वयंवरा 5 278 ॥ सुगात्रि !! परमत्रार्थे, कारणं मे निशानात् । ममैले साक्षणाः सन्ति बन्दाशे एपि शयालवः । / 279 ॥ ऋद्धा गुगैरियं वृद्धा, या तु स्वपिति निर्मरम् । जानीहि जननी मेना-ममा मेरलोचन ! / / 280 ॥ एपा शिरीपमृद्वङ्गी, मुखं मोपुप्यते तु या। पञ्चानामपि साऽस्माकं, प्राणेभ्योऽपि प्रिया प्रिया ॥ 281 / / एकयाऽपि सधर्मिण्या, साधारण्याऽनया वयम् । कृतार्थाः पुरुषाधेषु, निखिलेष्वपि निर्मिताः । / 282 / / अनुमन्यामहे नान्यां, प्रेयसी श्रेयसीमपि । प्राप्य कल्पलनां स्वल्पाः, कोऽनुरुध्येत वीरुधः । / 283 / / उपन्यस्तस्वया यस्तु, लोभः माहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां, दोर्दण्डाना त्रपाकरः ॥ 284 ॥ बाह्यसाहाय्यसापेक्षं, क्षणं वो मा स्म भून्मनः । इत्यस्मासु स्वदोर्वीय-निष्ठं ज्येष्ठस्य शासनम् ॥ 285 / / इति सा प्रतिषिद्धाऽपि, सदेन्यं पुनरभ्यधान् । मामात्मशरणां स्वामिन् ! यद्यपीथमपाकृथाः ॥ 286 / / यावञ्जीचं त्वमेवासि, जीवितेशस्तथापि मे । तद्यदा रोचते नाथ!, कुरु मामात्मसात्तदा ॥ 287 / / किं स्वेतामधुना तात्र-द्विद्यामादत्स्त्र चाक्षुषीम् । यया ते भवितोद्योत-स्तामसीष्वपि रात्रिषु ॥ 288 ॥ सैवमाख्याय भीमाय, संभदात्तामदानदा । तस्मै पठितमात्रैव, सा NI प्रकाशमसूत्रयत् । / 289 ॥ 1 अङ्गीकुर्महे । 2 drshitH। 3 हर्षात् ।
Page #267
--------------------------------------------------------------------------
________________ श्री पाण्डवचरित्रम् ॥ सर्गः 7 ॥ ॥ 130 ॥ 259 अत्रान्तरे ददत्रास - मट्टहासेन भीषणः । आजगाम हिडम्बोऽपि प्रेतनाथं विडम्बयन् । / 290 / / वेपथु-स्वेद-रोमा- यमिमागम्य कामुकीम् । प्रसभं सोऽस्यधादेनां विकटान ॥ 299 ॥ AH पापे ! प्रौढकंदर्पा-कुले 1 कुलकलविनि । बुभुक्षितमुपेक्ष्यैवं मामभूरिह कामुकी ॥ 292 ॥ त्वां विधायेन्धनं पूर्व, जाठरस्याशुशुक्षणेः । ततोऽमृनाहुतीभावं, लम्भयिष्यामि मानवान् ॥ 293 ॥ एवमाक्षिष्य कोपेन, रक्तचक्षुः स राक्षसः । दूराचपेटामुत्पाट्य दधावे सोदरां प्रति ॥ 294 ॥ ततस्तमाह माहात्म्य-भूमिर्भीमः सौष्ठवम् । निरागसं निजां यामि मरे ! मोघं जिघांससि । / 295 / / रक्षोवंशानुरूपं तत्, यद्भगिन्यपि हन्यते । उपेक्षितुं क्षमे माक्षा न स्त्रीहस्यामहं पुनः ॥ 296 ॥ उत्तिष्ठ निष्ठुरं कर्म, मुद किंचिदायुधम् । करे कुरु कुरुश्रेष्ठा, न हि शान्ति निरायुधम् ॥ 297 ॥ इति क्रोधादविक्षिप्त - स्तामत्याक्षीत् स राक्षसः । एकं पादपद्यम्य, भीमं च प्रत्यघावत ॥ 298 ॥ भीमोऽपि गतभीरेकं विधायाऽऽयुधमपिम् । जाग्रतु भ्रातरो मेति, तूष्णीको युद्धमादधे ॥ 299 ॥ चण्डौजसा हिडम्बेन निर्बिलम्बं बलीयसा । ग्रहतः प्रसभं भीमः क्षणाद्वक्षेण वक्षमि ॥ 300 ॥ पाण्डवोऽपि हिडम्बाय, ददौ पीडां प्रहारतः । यथा तत्प्रथमं निन्ये, सोऽपि मृच्छरसताम् ॥ 301 ॥ मूर्च्छाविरामे स वेडा - मत्रीडः क्रीडयाऽकरोत् । यया युधिष्ठिरादीना-मभूद्भिद्रादरिद्रता ॥ 302 ॥ कुन्ती पुरस्तादुद्वीक्ष्य, हिडम्यामिदमभ्यधात् । का त्वं पुत्रि ! कथं चात्र 1, तथ्यं मे कथ्यतामदः ॥ 303 ॥ साऽप्यस्यै निजमावेध, सर्व वृत्तान्तमादितः । आख्याति स्म तनूजस्ते, युध्यते रक्षमा सह ॥ 304 ॥ उच्छलसिंहनादेन, 1 यमराजम् । 2 अमेः । मीमहितम्योर्युद्धम् ॥ ॥ 130 ॥
Page #268
--------------------------------------------------------------------------
________________ / रक्षसा प्रहतो हदि । धाव्यतां देवि ! पुत्रस्ते, हहा! पतति मूञ्छितः । / 305 ॥ इत्युक्ते धर्मपुत्राया, भीमाभ्य्र्न्न्मुपाय्युः। तं च मुलमालोक्य, जननी पर्यदेवत ॥ 306 ॥ अस्माकं मार्गपानां, वोढा वं प्रौदविक्रमः । दुष्टेन रक्षसा वत्स!, गमितः कामिमां दनाम् ? ॥ 307 ॥ निरालम्बकुटुम्बस्य, करालम्ब ! त्वया विना । दूरान् पानीयमानीय, तृषं नः कोऽपने। व्यति ? ॥ 308 ॥ कुसुमानि समानीय, वन्यान्येता तपस्विनीम् । नव्यधम्मिल्लबन्धेन, बधू कोऽलंकरिष्यति ॥ 309 ॥ तदहाय समुत्थाय, देहि प्रतिवचो मम । नयास्मान् पुरतोऽध्यान, पुरोऽभ्येति रिपोश्चमः ॥ 310 / / इत्थं विलापवैधुर्यधुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे, भीमं प्रगुणमर्जनः ॥ 311 ॥ अथोत्थाय नियुद्धाय, स्पृहयालुवृकोदरः । प्रति प्रत्यर्थिनं धावन् , बभापे ज्येष्ठबन्धुना ॥ 312 ॥ स्थिरो भव तब भ्राता, भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स! तच्छत्री, दुष्टे कष्टायसे कथम् ॥ 313 / / इत्युक्तः सोऽवदत्रि!, मम संप्रति दोबलम् । तव दृष्टया सुधावृष्टया, सिक्तं पल्लवितं पुनः । / 314 ॥ तवानुजस्य पुरतः, कोऽयं राक्स्स्स्पास्न्ः॥ पुरी हि पूष्णाः पुष्णन्ति, न चयं चान्तवीचयः ॥ 315 ॥ वीक्षमाणस्य देवस, प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पश्चत्वं, पञ्चानन इत्र द्विपम् । / 316 / / अमानुषप्रचारेऽस्मिन् , कानने निरुपद्रवः । प्रसादेन तवेदानी-मस्तु पन्थाः सुसंचरः । / 317 ॥ तदस्तु फाल्गुनः शत्रोः, करिष्ये फल्गु वलिगतम् । इति व्याहत्य संहत. स रिपुं प्रत्यधावत ॥ 318 ॥ अथाहर्व महाबाहो-चोहबाहवि कुर्वतोः । तयोर्जयश्रीदोलेच, करोति स्म गतागतम् । / 319 ॥ पाण्डवश्व हिडम्बश्श, वल्गन्तौ क्षोणिरेणुमिः । 1 अशोचन । 2 सूर्यस्य ।
Page #269
--------------------------------------------------------------------------
________________ श्रीषाण्डवचरित्रम् ॥ सर्गः 7 ॥ ! ॥ 131 ॥ 261 तमांसि मांसलीभावं, लम्भयामासतुस्तदा ॥ 320 ॥ दृष्ट्रा हिडम्बदोदण्डचण्डिमानं युधिष्ठिरः । अभीमं जगदद्येति, विदन्नर्जुनमभ्यधात् ॥ 321 ॥ स्वर्यतां स्वर्यतां वत्स !, गच्छ क्षपय सक्षयम् । दोर्दण्डाभ्यां हिडम्वेन, पीड्यते तत्राग्रजः ॥ 322 ॥ जल्पत्येवं तपःसूनौ, भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन, पशुमारममारयन् ॥ 323 ॥ कुन्ती सुतस्य सानन्द-मुदतास्यदञ्चलम् । भ्रातुर्वपुरजातारिः, सरजस्कममार्जयत् ॥ 324 ॥ अर्जुनाद्याः कतीयांन - स्तस्य चेलाञ्चलानिलैः । रणखेदभवस्वेद-च्छेदमातेनिरेतराम् ॥ 325 ॥ क्षणादेकान्तमासाद्य, भीमं रोमाञ्चशालिनी । स्तनोपपीडमालिङ्ग-दानन्दाद्द्द्रुपदात्मजा ॥ 326 ॥ कंदर्पण हिडम्बाया--स्वदा बन्धुबियोगजः । शोकः शोकापनोदेन, गुरुणा विरलीकृतः ॥ 227 ॥ शुश्रूषा - बहुमानाभ्यां निविडाभ्यां हिडम्बया । कुन्ती दुपदनन्दिन्यो- मनः परवशीकृतम् ॥ 328॥ अथो निशीथिनीशेपे, पन्थानं ते प्रपेदिरे । प्रमाद्येत् कः सविद्यो हि, महीयसि विरोधिनि 1 / / 229 / / आश्वासयन् कनीयांस तेषां पृष्टुंगमोऽर्जुनः । निजाग्रजन्मनो दत्त-बाहुर्भीमः पुरोगमः ॥ 330 ॥ पृष्ठे वहन्ती कुन्ती च कृष्णां च बिनयाञ्चिता । अम्बरेण हिडम्बा च तेषां मध्यस्थिताऽचलत् ॥ 331 ॥ युग्मम् ॥ अन्यदा तु महाटव्या - मत्युत्कटपिपासया ! भीष्म ग्रीष्म (ष्मा) तपश्रान्ता, कुन्ती मूर्च्छामुपाययौ ॥ 332 ॥ बीभत्सुरेकतो वैभा - दन्यतस्तु वृकोदरः । प्रत्याशमतिसंभ्रान्तौ, तोयहेतोरधावताम् । / 333 ॥ मातरं मूच्छितां पश्य-न्मत्वेवाम्भोऽतिदुर्लभम् । निजाभ्यामेव नेत्राभ्या-मानिन्येऽम्बु युधिष्ठिरः ॥ 334 ॥ अचिन्तयच्च रे दैव !, सदैव प्रत्यनीकताम् । सर्वकणं किमस्मासु, निर्वाहयसि केवलम् 1 ॥ 335 ॥ इशा पीयू1' बस |' प्रत्यन्तरे । 2 ' कुन्ती ' प्रतिद्वय0 / भीमेन कृतो हिडम्ब घातः ॥ ॥ 131 ॥
Page #270
--------------------------------------------------------------------------
________________ पवर्षिण्या, सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं, माऽपि प्रापदिमां दशाम् ॥ 336 ॥ प्रियापरिभवो राज्य-भ्रंश पथपरिश्रमः । नैते तथा व्यथन्ते मां, यथा मातुरियं दशा । / 337 ॥ इति चिन्तातुरे राज्ञि, कायप्राप्य पयस्तदा । आजग्मतुर्निरानन्दौ, वृकोदर-किरीटिनौ ॥ 338 ॥ एतावपि महाबाहू, बिहलावुपरि स्थितौ । कटुङ्गनयनाम्भोभि-जननी पर्यपिश्चताम् । / 339 / / निराशमनसां तेषां, क्षिपतां दिक्षु चक्षुषी । आनीयोपानयत्रीरं, हिडम्बा बिसिनीदले ॥ 340 ॥ तेषां नयनपात्रेभ्यो, निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यात-मानन्दशिशिरैः परम् ॥ 341 / / सस्यानामिव शुष्काणां, शोक-चिन्ता-तपक्लमात् । आपुरापस्तदा तेषां, ताः स्वात्यम्बुविडम्बनाम् । / 342 ॥ अस्म्त्कुत्तुम्ब्जीवातु-र्मातुरातुर्घातिनी। निजेति तेषां चेतासु, हिडम्बा प्रतिविम्बिता ॥ 343 / / मातुः संवाहयन् पादौ, स्थाने स्थाने युधिष्ठिरः । पन्थानमतिचक्राम, प्रत्यहं सह बान्धवैः । / 344 / / एकदा कापि पश्यन्ती, कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्टा, कान्दिशीका पलायत ॥ 345 ॥ प्रचण्डः पुण्डरीको ऽपि, पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्या , क्रमः करात्मनामयम् ॥ 346 / / तदानुपदिके तस्मिन् , सा भ्योस्थित्वेप्युः। नितम्बस्तनभारण, न शशाक पलायितुम् ॥ 347 ॥ दंप्याकरालमुत्काल-मालोक्य तमुपागतम् । माऽवतस्थे समालम्ब्य, धैर्यमूर्ध्वदमा पुरः । / 348 ॥ अत्रापि धर्मपुत्रो मे, पातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां, सा विधायेदमम्यधात् ॥ 349 ॥ यदि मे प्राणनाथेन, सत्यरेखा न लहिता । तदा त्वमप्य रेखां, मा स्म शाईल! लक्ष्य ॥ 350 / / तयेत्युक्ते 1 व्याघ्रम् । 2 व्याघ्र्ः। 1
Page #271
--------------------------------------------------------------------------
________________ द्रौपचा बने पाण्डवेम्यो vishlessH॥ श्रीपाण्डवस तेष्वेव, पदेषु सपदि स्थितः । अहो! महानुभावानां, प्रभावो दुरतिक्रमः । / 351 / / मुक्ता विधुतदेनेव, दीपिना तेन चरित्रम् ॥ पाप्मना । सितदीधितिलेखेव, सा भृशं शुशुभे तदा । / 352 ॥ त्रिभिर्विशेषकम् । प्रियोपस्थायिनं मार्ग-मविदन्ती म्नाग्पि। सर्मः 7 ॥ यूथच्युतकुरङ्गीव, शून्यं बभ्राम सा बने । / 353 ॥ निःशक दन्दकेन, सा ब्रजन्ती यदृच्छया । दुष्टेन दुष्टुमारब्धा, तमप्येव मवोचत ॥ 354 ॥ कायेन मनसा वाचा, चेन् पश्चापि न वञ्चिताः । मया कदापि प्रेयांमः, मर्प ! सर्प तदान्यतः ॥ 355 ॥ ॥ 132 // इत्याक्षिप्तस्तया मधु, ययौ सोऽपि मुज्ण्ग्म्ः। वाचस्पतेरपि सती-महिमा न हि गोचरः । / 356 ॥ यदुष्णकिरणः कृष्णां, सती पादैरुषास्पृशत् । तन्मन्ये सद्य एवायं, मजति स्म तदाम्वुधौ । / 357 / / अयाचक्राम दिकचक्र-मुच्छ्रङ्खलतम तमः । सर्वातिशायी शोकच, पाञ्चालदुहितुर्मनः ॥ 358 / / प्रेयोभिर्विप्रयुक्तायाः, कथं यास्यति यामिनी । एपा ममेति सा चिन्ता-क्रान्ता याबदजायत ॥ 359 ॥ हिडम्बां पुरतस्ताव-दालोकत कृताञ्जलिम् । व्यानशे च प्रमोदेन, सुधासेकसनाभिना । / 360 / / फुल्लकपोलफलका, बभाषे सा हिडम्बया । आयें ! वद्विरहाव प्रापुः, पाण्डवाः शोकताण्डवम् ॥ 361 ॥ यदान्विष्य बनान्तस्त्रां, ते कुत्रापि न लेमिरे । ततो घूलीविलिप्ताङ्गा, वसुधा परिभिरे ॥ 362 ॥ तेषां संप्रति बाप्पाम्बु-धाराधोरणिभिः पुरः । जातानि जानुदनानि, पललानि भ्रवस्तले । / 363 ॥ श्रापदैरापदं रात्रौ. द्रौपदी नेष्यते ध्रुवम् । तां विना जीवितेनापि, पर्याप्तमधुनाऽमुना ॥ 364 ॥ इति निश्चित्य ते सन्ति, | प्राणत्यागविधित्सवः । जीविते निःस्पृहा जज्ञे, पृथापि तनयाऽनुगा ॥ 365 / / (युग्मम् ) इत्थमत्याहितं तेषां, विलोक्याकुल 1 निःशूक निर्दयम् । 2 गच्छ । 3 अनर्थम । 132 ॥
Page #272
--------------------------------------------------------------------------
________________ मानसा । कान्तारार्णवमालोढ्य, तवाभ्यर्णमुपागमम् ॥ 366 / / इति वृत्तान्तमावेद्य, समुत्प्लुत्य विहायसा । सा द्रौपदीमुपादाय, पाण्डवानामुपानयत् । / 367 / / स्रोतस्विनीररण्यानी-स्ते बहुच शिलोच्चयान् । हेलयैव हिदम्बायाः, साहाय्येन ललहिरे ॥ 368 ॥ अथाधमर्णमन्याभ्यां हिडम्बायाः पदे पदे । निवेश्य कुन्ती कृष्णाभ्यामभ्यधीयत मा रहः ॥ 369 ॥ भद्रं तोपकाराणा-मियचैव न विद्यते । आवां त्वस्यामवस्थायां किं ते प्रत्युपकुर्वहे ? / / 270 / / तथाऽपि ब्रूहि कल्याणि !, किंचिदीप्सितमात्मनः । काचिदानृण्यकरणा-यथा स्यात् प्रीतिरावयोः ॥ 371 ॥ अथोवाच हिडम्बास्पि, कुन्नीं प्रति कृताञ्जलिः । विश्वोपकारिणि ! काहं 1, क च त्वं पाण्डवप्रः 1 ॥ 372 ॥ किं तवोपकरिष्यन्ति, राक्षस्यो देवि ! माध्शः 1 / उपकुर्वीत किं नाम, दरिद्रश्चक्रवर्तिनः 1 ॥ 272 ॥ उपकुर्वन्ति सन्तस्तु पूर्वानुपा अपि । केनाप्युपकृता किं नु लोकं प्रीणाति चन्द्रिका ! ॥ 374 ॥ विज्ञापयामि तदपि स्वं किंचन मनीषितम् । पुत्रस्ते दृष्टमात्रोऽपि मया बत्रे वृकोदरः ॥ 375 ॥ तत् प्रसीद तथास्स्धेहि, यथा स्वादेष मे वरः । एवं संबन्धमावाय, स्वस्य मां कुरु किंकरीम् । / 376 / / इत्याख्याते तया कुन्ती, स्नुषाया मुस्वमैक्षत । साऽपि विझा कृतज्ञा च जगाद मुदितानना ॥ 377 ॥ प्राणैरपि प्रियं कर्तुमेतस्याः स्पृहयाम्यहम् । तुच्छानां भर्तृभोगानां संविभागे तु का कथा 1 / / 378 / / ततः स्वयं समुत्थाय ताम्यामस्वेत्य चान्तिके । अनिच्छन्नपि भीमस्तां, प्रेमा परिणायितः ॥ 379 / / सर्वर्तुरमणीयानि, कृत्वोद्यानानि विद्यया । कृत्रिमं 1 पर्वतान् । 2 पूर्वमनुपकृताः । 3 बलान । 23
Page #273
--------------------------------------------------------------------------
________________ Ab7 भीपाण्डवपरित्रम् ॥ सर्वः 7 ॥ 133 ॥ सौषमाधाय, रेमे भीमेन मा समम् ॥ 380 ॥ सकतेषु सवन्तीनां, शैलानां शिखरेषु च । नीत्या यहच्छया भीम, रमयामास मा सुखम् ॥ 381 / / स्वाधीनपतिका प्राप्य, कामानतिमनोरमान् । क्रमादापनसत्वाऽसौ, जो पुण्यजनेश्वरी ॥ 382 ॥ ____अथ क्रमादतिक्रम्य, पन्यानं पाण्डसूनवः । नगयांमेकपकायां, काननान्तःकृतस्थितिम् ॥ 383 ॥ सुवर्णकमला- सीनं, दिशन्तं धर्ममुत्तमम् । वपुष्मदिव चारित्रं, ज्ञानिनं ददृशुर्मुनिम् । / 384 ॥ (युग्मम् ) मुनेदर्शनमात्रेण, सुधौलपनबन्धुना । तेषां श्रद्धाजुषामध-श्रमः सबों व्यलीयत ॥ 385 ॥ तेऽन्त्र्म्ल्म्पाक्र्तु-मुत्ताल्म्न्स्स्त्दा। मुनिपादारविन्दम्य, [ वन्दनार्थमुपाययुः । / 386 ॥ भवभ्रान्तिपरिक्लान्त-जन्तुविधान्तिपादप । / परोपकारनियाज!, मुनिराज ! नमोऽस्तु ते ॥ 387 / / इत्यानन्दपतद्वाष्प-मभिष्टुत्य युधिस्स्त्थिर्ः। समान्तः संकुचनानुः, सानुजः समुपाविशत् ॥ 388 ॥ दरिद्रपान्थवेशेषु, दिविषन्मूर्तिघारिषु । तदानीं तेषु सभ्यानां, निपेतुर्युगपद्दशः ॥ 389 ॥ अथाऽऽपदापंगोतारे, द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण, मुनिराधत्त देशनाम् ॥ 390 ॥ एक एव पुमर्थेषु, धर्मवडामणीयते । दया च सर्वसच्चेछु, तस्यापि तिलकायते ॥ 391 ॥ प्रावृपाथोदवीथी च, करुणा चाप्यकृत्रिमा । वनराजी च राज्यं च, नवतां नयतः पुनः ॥ 392 / / दया प्राणिषु सर्वेषां, गदानामगदः परः । अनळमायुदयस्य, कारणं करूणां विदुः ॥ 393 / / शुक्तिनतिमुक्ताना, मुक्तिसंगमतिका । दया नियतमेकाऽपि, सर्वकल्याणकारणम् । / 394 / / इत्याकण्य हिडम्बाऽथ, राक्षसान्वयदुर्लभम् । निमन्तुत्रसजन्तूनां, प्रतिपे, वधे व्यधात् ॥ 395 ॥ देशनाऽन्ते स्वयं कुन्ती. संशया 1 नदीनाम् । 2 राक्षसी । 3 अमृतस्नानसरशेन । 5 आप्गा-न्दी। भीमहिडम्योः पाणिनहणम् । एकचक्रानगरीवने पाण्डवानां गमनम् , साधुदेश नाश्रवणं ॥ 13 ॥
Page #274
--------------------------------------------------------------------------
________________ पगमक्षमम् । मुनि पर्यनुयुद्धे स्म, विचयाद्विहिताञ्जलिः ॥ 396 ॥ pag2अमवसहस्राणां, पदमापदमीनीम् । किमेते निस्तरिप्यन्ति, कदापि मम सूनवः ॥3973 त्रिलोकी हस्तविन्यस्त-कुवलीफललीलया । पश्यन्मुनिरिमां वाचं, व्याजहार मनोहराम् ॥ 398 ॥ विभावय महामागे!, भवितारः सुतास्तव । क्रमेणानुपमानाया, मुक्तमुक्तेश्च भाजनम् ॥ 399 ॥ पुनरेव निर्ज राज्य, कैश्चिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता, कर्ता धर्मप्रभावनाम् ॥ 400 ॥ क्रमात् कर्माणि निर्मूल्य, संयमाराकनादमी । पश्चापि विश्ववातारो, यातारः पञ्चमी गतिम् ॥ 101 ॥ इमां निशम्य ते वाचं, वाचयमशिरोमणेः । पीयूपसेकसोदर्या-मासेदुः परमां मुदम् । / 402 ॥ तत्र ज्ञानमुधाम्मोघा-बन्यत्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान् , हिडम्बां पाण्डवोऽभ्यधात ॥ 403 ॥ निष्कारणोपकारिण्याः, शुभे! साहाय्यकात्तक । अटवीतटिनीपायः, पन्था दुर्गोऽपि लखितः । / 404 ॥ वयं नगर्यामेतस्यां, स्थास्यामः कतिचिदिनान् । तद्गच्छ भद्रे ! स्वभ्रातुः, सनाथां कुरु संपदम् ॥ 405 / / गर्भाभिधाने मद्भातु-निधाने यलमातनु । पात्रे न्यासीकृता संप-दधिको वृद्धिमश्नुते । / 406 ॥ स्मृता तु समये वत्से !, समुपस्थातुमर्हसि । मनोऽम्युपेतनिर्वाहे, सावधानं महात्मनाम् ॥ 407 ॥ अथाङ्गीकृत्य तत्तस्थौ, हिडम्बा वनमेत्य सा । वीतरागसपर्यासु, पर्याकुलकराम्बुजा ॥ 408॥ मुद्रामादृत्य विप्राणा, तदाचारमनोहराम् । एकचक्रामुपाजम्मु-नगरी पान्न्द्दुन्न्द्नाः॥ 409 ॥ अदृश्यन्त विशन्तस्ते, पुर्यामार्येण वर्मनि । द्विजेन जनतादत्त-शर्मणा देवशर्मणा ॥ 410 / / उपलम्योपैसंग्राह्यान, गुणगृशः स तान् कृती । मत 1 पृच्छति स्म । 2 कुइलीफलं पदरीफलम् । 3 बन्दनयोग्यान् ।
Page #275
--------------------------------------------------------------------------
________________ युधिष्ठिरा भीपाण्डव चरित्रम् ॥ स्र्य्ः7॥ देशेन ॥ 13 ॥ च्छ या निजं सम, नीत्वा काममपूजयत् ॥ 411 / / अभणच गुणश्रेष्ठं, ज्येष्ठं पाण्डवमादरात् । भो ! भूमिदेव ! देवेन, योजितः किंचिदयसे ॥ 412 / / इदं मे देश्म तामेतां, पत्नी सौजन्यशालिनीम् । इमं पुत्रमिमा पुत्रीं, जानीयाः सर्वमात्मनः । / 413 ॥ वसन् गेहे सुखेनात्र, पवित्रय पुरीमिमाम् । मरत्ना रत्नगर्नेति, बनो जानातु संप्रति । / 414 ॥ तथेति प्रार्थनां गुर्वी, प्रतिश्रुत्य युधिष्ठिरः । चक्रे कटम्बसमस्या, निवास तस्य तेश्मनि ॥ 415 ॥ विप्राचारभृतो बाह्य, स्वान्ते तु परमार्हताः । ते धर्मकर्मठास्तत्र, वासरानत्यवाहयन् । / 416 ॥ श्वश्रूशुश्रूषणप्रीत-चेताः पाश्चालनन्दिनी । पुत्रीणीतिपरा तस्या, कुन्ती चानर्चतुर्जिनम् ॥ 417 ॥ कुटुम्बस्यानुकूल्येन, प्रातिकूल्यं विधेस्तदा । न किंचित्ते विदांचक्रु-रेकचक्रानिवासिनः । / 418 / / सावित्री नाम तस्यास्ति, कलत्रं devshrmnnH। तया वैनविकात् कुन्न्या, मनः परवशीकृतम् ॥ 419 ॥ कुन्ती कृष्णासधर्माण, स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ, गङ्गा-दामोदराभिधौ । / 420 ॥ सा तेन सहवासेन, विस्मृतात्मनिकेतना । अनेकान् गमयामास, मासानेकाहलीलया ॥ 421 ॥ अन्यदा पवमानस्य, तनये गृहवर्तिनि । अपरेष्वेकचक्रान्तः, स्वैरसंचारशालिषु ॥ 422 ॥ देवशर्मकुटुम्बस्य, कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन, भिन्नेत्र हृदयेऽभवत् ॥ 423 ॥ युग्मम् । / गत्वाऽथ देवशर्माणं, सा जमाद सगद्गदम् । तर वत्स! कुतोऽमूल-मेतदुःखं सुदुःसहम् ? ॥ 424 ॥ अथासौ कथयामास, कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्ट-मतिकष्टमजायत । / 425 / / पुरोपरि शिला गुर्वी, दर्शिताकाण्डविवरा । समालोक्पत कल्पान्त 1 पृथ्वी । 2 पुत्री च पुत्रश्चेत्येकशेषे पुत्रौ। हिडम्बा गर्भवती स्वस्थान गता । पाण्डवाना मिकचक्राय निवासो ब्राक्षण ॥ 134 ॥
Page #276
--------------------------------------------------------------------------
________________ 65 पुष्करावतसोदरा ॥ 426 ॥ युगान्तज्वलनोपन-धूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं, पुरीजनमजीजनत् ॥ 427 / / खण्डयन् भूरुहा खण्डान् , क्वौ चण्डः समीरणः । कनीयान् बान्धवो यस्य, किल कल्पान्तमारुतः ॥ 428 ॥ अदृष्टपर चक्रार्ति-मेकचक्रां पुरीं तदा । भयस्याभिजतां निन्यु-स्तान्यरिष्टानि सर्वतः । / 429 ॥ अबलाभिश्च बालैश्च, प्राणान्तिक5] भयाकुलैः । भर्तृणां न वितणां च चके कण्ठग्रहस्तदा ॥ 430 ॥ प्रत्येकं कुलदेवीना-मीपुजानुस्थिताः पुरः । उपयाचित लक्षाणि, पुरीवृद्ध्पुर्ण्ध्र्य्ः॥431॥ नैमित्तिका निमित्तानि, ग्रहान् मौहर्तिकाः पुनः । शकुनं शकुनज्ञाच, सर्वेऽप्यालोकर्यस्तदा । / 432 / / नृपश्च पौरमुख्याश्च, बद्धाञ्जलिपुटाः समम् । धूपमुक्षिप्य निक्षिप्य, dRshmuurdhvmthaabhydhuH||433|| यक्षो वा यदि का रक्षो, योऽस्ति क्रुद्धः पूरी प्रति । अस्मास्त्राज्ञाविधेयेषु, सांप्रतं स प्रसीदतु ॥ 434 ॥ अथाकस्मान्मपीकालः, कालरात्रिसहोदरः । पिङ्गाक्षि-चिकुरः क्रूरः, कश्चित्तैर्ददृशे दिवि ॥ 435 / / भीतास्ते कम्पमानाङ्गा-स्तमूचुः प्रश्रयाश्रिताः । कोसि ? बेहि महाभाग !, देवो वा दानवोऽधवा । / 436 / / असौ संहारसंरम्भः, समारेमे कुतस्त्वया । तब नेतुं विना मन्तु-मन्तं जन्तून सांप्रतम् ॥ 437 / / क्लिश्यन्ते हि महात्मानः, परोपकृतिकाम्यया । तरणेः कारणं किं नु , यद्धाभ्यति नभोऽङ्गणे ॥ 438 / / दधत्यात सुखीकर्तु, कुलीनास्तापमात्मना । सुदुःसहं महन्ते हि, तरवस्तपनातपम् ॥ 439 ॥ ततस्त्वमपि विश्वस्य, सल्यमुद्धतुमर्हसि । एतत्कर्तुमकर्तव्यं, किं पुनस्तव युज्यते ॥ 440 / / एवमुच्चस्तरामुक्तः, सोऽभ्यछत्त न्भ्ःस्थित्ः॥ अरे ! विद्याधराधीश, मां जानीत बकाभिधम् ॥ 441 / / रत्नशैलाभिधे शैले, पुरीसचिवर्तिनि । दुःसाधा साधयां 1 व्याकुलम । 2 छन ।
Page #277
--------------------------------------------------------------------------
________________ चरित्रम् ॥ श्रीपाण्डवचने, मया विद्याऽद्य राक्षसी ॥ 442 / / ततः स्वविद्यामाहात्म्य-विलोकनकुतूहली । पुरीसंहारमधुना, विधित्सुरयमस्म्यहम् ब्कासुरो॥ 443 / / अरे ! वराकाः सपदि, स्मरताभीष्टदेवताम् । शिलासंचूर्णितास्तूर्ण-मिदानी न भविष्यथ ॥ 444 / / तेऽथ तेनैवमाक्षिप्ताः, पुनरेवं षमापिरे । विद्या विद्याधराधीश!, किं न कुर्यादसंशयम् ॥ 445 / / नैतावतैव कार्येण, पुरी संहर्तमर्हसि । को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति ॥ 446 ॥ इदं विद्यापरीक्षाये, पुरीसंहरणं वृथा। भस्मने भस्मसात्कुर्यात् , | ॥ 135॥ को हि चन्दनकाननम् ॥ 447 ॥ तदेनमेनसामेकं, संक्रमं प्रक्रमं त्यज । किं च त्रिलोकीत्राणाय, विद्या व्यापार्यतामियम् ॥ 448 ॥ सोपरोधमिति प्रोक्तः, सोऽभ्यधानिष्कपः पुनः । मांमैकलुब्धमनसो, दैन्यगृह्या न राक्षसाः ॥ 449 11 अस्ति युष्माकमेकस्तु, पणः प्राणप्रियकरः । मम दत्तोपहारं चे-देकं मानवमन्वहम् । / 450 ॥ मदीयपुरनेदीयः-कान्तारं भैरवाभिधे । मन्त्रसादार्थिभिः प्रांशुः, प्रासादश्च विधाप्यताम् । / 451 / / जातु नै कृतेऽवश्य, भविता वः पराभवः । सदैव देवतेभ्योऽपि, परचक्रात्तु का कथा ? ॥ 452 ॥ इदं वोऽस्तु पुरौं वातु-मेकमौपायक परम् । तदरे ! रोचते यद्व-स्तदाचरत संप्रति । / 453 ॥ इति व्याहृत्य विरते, दुनयाऽऽप्सेवके बके । अनिष्टामपि तां पौरा-स्तद्रिं प्रतिशुश्रुवुः ॥ 454 ॥ ___अथेन्द्रजालिकेनेव, राक्षसेन्द्रेण तत्क्षणात् । अपामार्यत maboM'pi, शिलादिदिवि डम्बरः । / 455 / नतः कुमारिकाकृष्टनामपत्रनियोगतः । पर्यस्थाप्यत पर्यायः, पौरैः पुरनिवामिना ॥ 456 ॥ वकमूर्तिसनाथश्च, प्रासादो निश्माप्यत । बलिनश्च विधातुश्च, नियोगः केन लङ्घयते ॥ 457 / / एकस्ततः प्रभृत्यम्ब ! पुमांस्तस्योपदीयते । असौ द्रोणप्रमाणश्च, शाल्योदन1 आरम्मम् । 2 दैन्येन ग्रहीतुं शक्याः । 3 नेदीयः-समीपम् । Mi ॥ 135 ॥
Page #278
--------------------------------------------------------------------------
________________ / मयो बलिः ॥ 458 ॥ तदेनं बलिमादाय, maatrnupnideshtH| पर्यायोपगतः सोऽहं, यास्यामि विपिने धुना ॥ 459 ॥ तनिराशं निरालम्ब, कुटुम्ब मम रोदिति । आश्रयदुमनाशे हि, दीनाः क्रोशन्ति प्क्स्सिन्न्ः॥ 460 ॥ किं चान्यत संकटं यन्मे, तन्मातः शृणु संप्रति । यदेपा ब्राह्मणी वक्ति, मामिदानी पुनःपुनः ॥ 461 / / किं कार्यममुना नाथ !, स्वां विना जीवितेन मे। सापत्याऽपि भृशं लप्स्ये, त्यहते हि पराभवम् ॥ 462 / / ततोऽहमुपहाराय, तस्य यास्यामि रक्षसः । अल्पायुस्त्वं पुनर्भूया, भुञ्जानो भूयसीं श्रियम् ॥ 463 ॥ त्वत्प्राणत्राणकारिण्याः, कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छत्तु-अतिच्छेकाः कुलस्त्रियः ॥ 464 ॥ भुक्तं मृष्टं सुखं स्पृष्ट, दृष्टं मुखमपत्ययोः । स्वतः किं किं मया नाप्तं ? नास्ति मृत्योभयं मम । / 465 ॥ वजन्तं केवला नेयं, मां रुणद्धि सधर्मिणी । असावण्यात्मजेदानीं, सुदती बदतीति नौ । / 466 / / मा मातर्मा स्म वा तात, गच्छतं रक्षसो मुखे । आहारमुपहारं च, कतुं तस्योद्यनाऽस्म्यहम् ॥ 467 ॥ बालो यद् युवयोरेव, जीवतोष जीवति । मातापि तातशुश्रूषां, करोत्वाकल्पजीविनी । / 468 ॥ यदि मां नानुमस्येथे, युवा नास्मि तथाप्यहम् । युयोर्गेहवास्तव्या, परार्था हि पतिवराः ॥ 469 / / इति कुन्ति ! कुटुम्ब मां, नानुजानाति भृत्यवे । अनुमन्येऽहमप्येतत , कथं रक्षोमुखे पतत् ॥ 47 ॥ आदेशस्तु नरेशस्य, सर्वथा दुरतिक्रमः । तत्किकर्तव्यतामूढः, पतितोऽस्म्यत्र चैनसे । / 471 ॥ इति विग्रे वदत्येव, काशकम्बा विलोलयन् । वेगादागत्य बालस्ता-नवोचत् पञ्चहायनः ॥ 472 ॥ मा रोदीस्तात ! मा स्माम्ब ! रोदीर्मा स्म रुदः स्व्स्ः। अनया कम्बया गत्वा, तं हनिष्यामि राक्षसम् ॥ 473 / / मुहुर्मुहुर्घवचेवं, चालयंस्तां 1 पर्यायेण-अनुक्रमेण उपगत्त:-प्राप्तः । 2 स्वाविष्टम् । 3 विन्ने ।
Page #279
--------------------------------------------------------------------------
________________ लतां शिशुः । बाष्यप्लुते दृशौ तेषां, प्रममा पुनः पुनः ॥ 474 ॥ तेषामेकैकशो नेत्रे, म ममा यथा यथा । अम्भस्तथा लतां शिशुः सम्यामिवाम्यगात् । सरस्वतीम् । रक्षोवधैकपि श्रीपाण्डवचरित्रम् ॥ srgH7॥ ॥ 16 // ra कुन्ती बलोदासमवाम्यगात् । / नः पुनः । / 474 / / वध्यवेपम अथ कुन्ती बलोदात्तां, तां बालस्य सरस्वतीम् । रक्षोवधैकपिशुना-मुपश्रुतिममन्यत ॥ 476 ॥ द्विजन्मानमवादीच, दयालुहृदयाऽधिकम् । इतमेवेति तं वत्स !, लक्षये राक्षसाधमम् । / 477 / / बध्यवेषम, मुश, किं च सिञ्चन् कुटुम्बकम् । वात्सल्यामृतकुश्याभि-छायां नय पुरातनीम् । / 478 ॥ शौण्डीर्योपचिताः पञ्च, ममामी सन्ति सूनवः । तेषामेकतमो गन्वा, तं हनिष्यति हेलया । / 479 / / इति कुन्तीवचः श्रुत्वा, हमन्नाह द्विजोत्तमः । न जानासि जगजैवं, त्वमम्ब! बकविक्रमम् । / 480 ॥ तस्मिशौण्डीयशौण्डाना, दोर्दण्डबलडम्बरम् । अन्तर्मजति मार्तण्डे, तेजस्तेजस्विनामिद ॥ 481 ॥ अहमेव बरं । मात-यातः कीनाशदासताम् । नानिवजनीगार, गनगन गाइन ॥ 12 ॥ ____ इति द्विजन्मनो वाचं, व्याख्यातयविक्रमाम् । आकर्ण्य मातुरम्पर्ण-वर्ती भीमस्तमभ्यधात् । / 483 / / त्वया पुत्रवतीमन्या, माता नः सर्ववत्सला । पश्यन्त्यपायमायात-मन्तः संतप्यतेतराम् ॥ 484 ॥ जननीयं कृतज्ञाना, त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्ट-मिति पश्यति मे मतिः ॥ 485: / भवन्तमन्तकमाया-द्योऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते । / 486 / / तदहं विहितोत्माहो, मातुराधातुमीप्सित्म्। त्वं तिष्ठ निष्ठुरं दुष्ट-मुपस्थातास्मि राक्षसम् । / 487॥ देवशर्मा ततः प्राह, मैवं वद महामते । / न क्षमे श्रोतुमप्येता-मब्रह्मण्यां गिरं तब । / 488 ॥ उरीकृत्य ते मृत्यु, 1 शकुनम् । 2 पराक्रमदक्षाणाम । / विश्वजनहित आत्मा यस्य सः । Hindi136 ॥
Page #280
--------------------------------------------------------------------------
________________ अक्षामस्थामधाम पाप पुरः शैल-पल केवलियो नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन, कः काचं परिरक्षति ? ॥ 489 / / मादृशस्य द्विजस्यार्थे, नररत्नं मवादृशम् । राक्षसायोपनेतन्य-मिति कोऽन्योऽपि मन्यते । / 490 / / त्वादृक्षो विरलः कोऽपि, परोलक्षास्तु maadRshaaH। स्वल्पः क्ल्प्त्रुलोके, भूयांसोऽन्ये हि भूरुहः ॥ 491 / / प्रियन्ते पञ्चषाण्येव, मानुषाणि मृते मयि । अस्या मूर्तर्विपचौ तु, सर्वा सीदति मेदिनी ॥ 492 / / एतौ तव भुजौ वीक्ष्य, स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामाऽयं, न पुनर्यकराक्षसः ॥ 493 ॥ बक एव बको यद्वा, तव दो-पाशयोः पुरः । केवलं केवलिपोक्ता, गिरः संशयकारणम् ॥ 494 ॥ यतोऽमुध्यां पुरा पुर्या, केवली मुनिराहतः । उदियाप पुरः शैल-चूलायामिद भास्क्र्ः॥ 495 ॥ सर्वे वन्दारवः पौरा-स्तदम्यर्णमुपाययुः । सोऽपि कारंअणिकस्तेभ्यः, परं धर्ममुपादिशब् ॥ 496 / / तेनोपदेशपीयूष-मानेन प्रसरन्मुदः । समये विश्वमार्तण्डं, मुनीन्द्रं तेऽन्वंयुञ्जत ॥ 497 / / प्रभो ! प्रसीद सीदन्ति, पौराः सर्वे निवेद्यताम् । विरंस्यति जनस्यास्य, राक्षसोपद्रवः कदा! / / 498 ॥ मुनिनाथोऽप्यथाऽऽचख्यो, भो ! भद्राः पाण्डुसूनवः । जिता द्यूते यदैष्यन्ति, बनवासक्रमादिह । / 499 ॥ असौ तदानीं भविता, नगरी निरुपद्रवा । सदाऽप्यगोचरो वाचा, महिमा हि महात्मनाम् ॥ 500 ॥ इत्याख्याय स लोकाय, जगाम मुनिपुङ्गवः । तादृशां हि महीं सर्वां, प्रियीकर्तुमुपक्रमः । / 501 ॥ तेन चन्द्रातपेनेव, मुनिन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोले- गराः सागरा इव । / 502 / / चर्णा अपि सुधाकीर्णाः, पाण्डवाः पाण्डवा इति । एतद्वाच्या भविष्यन्ति, पुमांसः कीदृशाः पुनः । / 503 ॥ इत्युक्तः कुलदेवीम्यः, पाण्डवागम 1 वन्दनशीलाः । 2 अपृच्छन् । 3 / प्रिया' प्रियां' इति प्रत्यन्तर0 / / अक्षराणि । यां ' इति प्रत्यात 503 ॥ इत्युक्तैः कुलदेवा अपि सुधाकीर्णाः,
Page #281
--------------------------------------------------------------------------
________________ 2-15 ब्कासुरोप्द्र्व्ः॥ भीपाम्टव चरित्रम् ॥ स्म्ः॥ ॥ 137 ॥ | नैपिभिः । उपयाचितलक्षाणि, पौरैः प्रत्येकमीपिरे । / 504 ॥ ( पुग्मम् ) हस्तिनापुरमार्गेण, नानोपायनपाणयः । प्रत्युद्ययुश्च : ते नित्य, पाण्डवेयान प्रति प्रगे । / 505 ॥ जनानां जानतामेता-नद्यश्वीनममागमान् । एकदा पथिकः कश्चि-दाययौ तेन वर्मना ॥ 506 ॥ स तैरप्रच्छि भोः पान्थ !, कथयास्मिन् पथि कचिन् । उदन्तः पाण्डवेयाना, कश्चित् कचित्त्वया श्रुतः ? ॥ 507 ॥ शसंस सोअपि भोः पौरा, पथि चंकमणक्रमात् । आमतोऽस्मि श्रियो वास-चारिजे धारणावते ॥ 508 / / जनेभ्यस्तनिवासिभ्यः, सत्रापेभ्यः पदे पदे । इति कर्णविषं तस्मि-अधौषमतिदारुणम् ॥ 509 ॥ दुर्योधनस्य वचसा, वसन्तो जातुपे गृहे । इह चण्डाः सुताः पाण्डो-दहिं प्रापुः प्रदीपनाद । / 510 ॥ इहानुजीविभिस्तेषा, vircyyocitaashcitaaH| प्राणास्तेनैव सार्थेन, प्रहिताः प्रभुवत्सलैः । / 511 ॥ वीक्ष्य भस्मस्थलीः स्थूलाः, कीर्तीस्तेषां निशम्य च । ममापि निरमाप्यन्त, बाप्पैः कूलंकषा दृशः ॥ 512 ॥ अथावेद्य कथामेतां, स पान्यः प्रस्थितः पुर्ः। आक्रन्दचकचक्रायां, चक्रेऽतितुमुला दिशः ॥ 513 ॥ न मातुर्न पितु व, स्वामिनो मृत्युबातया । अभवत्तादृशः शोकः, पौराणां यादृशस्तदा ॥ 514 ॥ निःप्रत्याशैनिरानन्दै-स्ततः प्रभृति नागरैः । पूर्यते यातुधानस्य, विशेपेण मनीषितम् ॥ 515 ॥ तदिदानी द्रुतं यामि, प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं, जज्ञेऽनुज्ञाञ्जलिमम |! 516 / / इति व्याहृत्य धैर्येण, sNvrmitmnaasttH| सकुटुम्बोऽप्यगाद्विप्रः, प्रणन्तुं कुलदेवताम् ॥ 517 ॥ अथाम्पधात् पृथा भीम, वत्स! त्वयि तनूरुहे । एकस्यापि द्विजस्वास्थ, नाभवमभयप्रदा ॥ 518 / / धन्यास्ते सति 1 राक्षसस्य । ॥ 37 ॥
Page #282
--------------------------------------------------------------------------
________________ 274 सामर्थ्ये, घरायां वार्षिसीमनि । ये सर्वप्राणिरक्षार्थं, ददत्यमयडिण्डिमम् ॥ 5109 ॥ ये तूपकारकस्यापि विपस्रर्धा nipetu'SaH । निविडं नोडपायन्ते, तेषामजननिर्वरम् ॥ 520 ॥ महाऽऽपदमपाकर्तुमेतामस्योपकारिणः । अहं न चेदलंभ्रूष्णु-स्तन्मां धिक् धिक् च मे सुतान् । / 521 / / तद्गच्छ बलिमादाय, निवासं तस्य रक्षसः । विदधीथास्तथा तत्र, सत्यः स्यात् केवली यथा । / 522 ॥ एवमादेशमासाद्य, मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप, कोद्यानं वृकोदरः ॥ 523॥ पश्यन् स्मेरमुखस्तस्य, वनस्य कमनीयताम् । पुरतः पुरुषं कंचि दृष्ट्वाऽभाषिष्ट पाण्डवः । / 524 | शं मे भद्र ! कस्यायं प्रासादः प्रांशुरग्रतः ? | कश्च त्वं कुत्र वा तिष्ठ द्रक्षोभक्ष्यः पुमानिह ? ॥ 525॥ सोऽवोचन् कारितः परैः प्रासादः सैव राक्षसः । स्थाने चास्मिन् बलिः शेष-राक्षसेभ्यो निधीयते । / 526 ॥ अहं तु पौरनिर्दिष्टः प्रासादपरिचारकः । पर्यायोपगतोऽध्यास्ते, वयो वयशिलामिमाम् ॥ 527 ॥ महात्मन् ! कौतुकात् किं तु, किंचित् पर्यनुयुज्यसे । त्वादृग्लोकत्रयीजैत्र-भुजः कोऽप्यत्र नायखौ ॥ 528 ॥ नाप्यस्ति वध्यवेषस्ते, न च ते दीनमाननम् । लम्बते निम्बमाला च न तवाधिशिरोधरम् । / 529 ॥ इति प्रश्नपरे तस्मि - अकस्मादेव दुःश्रवः । पुरो याहि पुरो याही-त्येवं कोलाहलोऽभवत् । / 530 / / तं श्रुत्वा स पुनः प्रह, नन्दसावेति राक्षसः । ततो व्यवहितो भूला देव ! स्थास्यामि संप्रति ॥ 531 ॥ इत्युक्त्वाऽन्तर्हिते तस्मिन् दूरादायाति राक्षसे । पल्यशिकामिव शिलां, लीलयाऽध्यास्त पाण्डवः । / 532 / / " अतः स प्रेत-पिशाचैः स निशाचरः । सुखोत्तानशयं क्रूरः प्रेक्षांचक्रे वृकोदरम् ॥ 533॥ अचिन्तयच्च कोऽप्यद्य, 1 पतितस्य ।
Page #283
--------------------------------------------------------------------------
________________ श्री राण्डव परिश्रम् ॥ सर्गः 7 ॥ ॥ 138 ॥ श्रीमहोदर आनात् पुमान्न यो माति, विपुलेऽपि शिलातले ॥ 534 ॥ असौ बुभुक्षावामस्य, भूत्वा कुचिमरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः ॥ 535 ॥ इति प्रमुदितस्वान्तो दन्तान् सोऽत्यन्तदारुणः । देहे व्यापारयामास, मांसले पाण्डुजन्मनः ॥ 536 ॥ भीमस्य वज्रकायस्य, काये व्यापारिता अपि । अत्रापुः कुष्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥ 537 ॥ भीमवक्षःस्थले स्थूलं - मावुकशुकुमोदयः । खननोपक्रमं चक्रे, नखकुद्दालकैचकः ॥ 538 ॥ त्रटत्कारकरास्तस्य. नखरास्ते खरा अपि । मृणालकदलीभञ्ज, भज्यन्ते स्म समन्ततः ॥ 539 ॥ विस्मितस् विलक्षस्, लखितः सवित्र सः । रक्षोनिवहमाद्वास्त, समस्तं स्त्रस्य संनिधौ । 540 ॥ ऊंचे च नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन् भूभृति भूयांस-मनेईसमलङ्घयम् । / 541 ॥ परं न कोऽप्यभूदीह-कपुरुषः परुषच्छविः । न च स्थिरो न च स्थूल-वनव्यकुतोभयः ॥ 542 ॥ तदेनं स्वे नगे नीत्वा, तीक्ष्णेन तरवारिणा । उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभत्रम् ॥ 543 ॥ तदवश्यमुदस्यध्व- मेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रु - रुद्दामबलशालिनः ॥ 544 ॥ भीमभारभराक्रान्ता, मुखेनोद्वान्तशोणिताः । नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले । / 545 ॥ अथ संभूय भूयोभि-स्तैः समं बकराराक्षसः । भीमं कथंचिदुत्पाट्य, निनाय निजभूवरम् ॥ 546 ॥ इतः साकं कुटुम्बेन, विलापचिकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ॥ 547 ॥ दूरादधिगृहद्वार-मदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं, जालः काननं ययौ ॥ 548 ॥ ( युग्मम् ) तत्रालोक्य गदां पाद-संमर्द च शिलान्तिके । 1 कालम् । 2 भोजनम् । 3 पक्षिभिर्वाचालम् । 4 धावकः । चकासुरोपद्रवः ॥ ॥ 138 ॥
Page #284
--------------------------------------------------------------------------
________________ -16 स प्रत्यासनमासन-मूर्छः पप्रच्छ देवलम् ॥ 549 ॥ भूहि बन्धो ! प्रबन्योऽय-मधुना कीदृशोऽभवत् । / वनमायातपूर्वी च, | लक्ष्यते राक्षसो यतः । / 550 ॥ शशंस योपि मो विप!, कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य, तूलिकामिव लीलया ॥ 551 ॥ वेगादायस्य तमितो, द्वितीयमित्र पर्वतम् । निरीक्ष्य रक्षसां नेता, निनाय निजभूषरम् । / 552 ॥ एतावत्यन्तरे क्रूरै-रुस्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयांचने, म रक्षोभिर्बुभुक्षितैः ॥ 553 / / त्वां वध्यवेषमुवीक्ष्य, ध्रुवं । संभावयाम्यहम् । कश्चित्तदैव पर्याये, सुकृती त्यक्तवानसन् ॥ 554 ॥ तच्छ्रुत्वाऽतीव चक्रन्द, वजाहत इन द्विजः । हा परोपकृतिप्रौद 1, नियूदाद्भुतसाहस ! / / 555 / / ममाघमर्ण्यमाषाय, गत्वा राक्षसपासनम् । विश्वरक्षाक्षमैतिः 1, प्राणैरश्रीषयः कथम् । ॥ 556 / / न त्यया विदधे साधु, प्राणामपि र्क्स्स्ता। यतस्तृणमणिस्थाने, इन्त चिन्तामणिर्गतः । / 557 / / स विप्रो विलपन्ने, निज संप्रेष्य मानुषम् । पृथायाः कथयामास, कथा दत्तव्ययामिमाम् ॥ 558 ॥ पृथापि सह पाश्शाल्या, पहिलं मार्गमथुमिः । कुर्वती वनमभ्यागाव, मार्घ धर्मसुतादिभिः ॥ 559 / / काम्येऽपि कानने तस्मि-नस्पृशन्तो रति कचित् । संगइताः केसरस्याघ-स्ते सर्वे देवशर्मणा । / 560 / / अथ शोकेन पक्ष्मान्त-बान्ताश्रुकणघोरणिः । युधिष्ठिरमभाषिष्ट, द्विजः खानुशयाऽऽग्नयः । / 561॥ इदं विश्वजनीनेन, मत्प्राणत्राणकाक्षिणा । ह हा हा दुःश्रम(ब)तेन, स्वद्धात्रा कर्म निर्ममे ॥ 562 ॥ प्रणन्तुं कुलदेवीभ्यो, यद्गतोऽस्मि दुनोति तत् । तत्रान्तरे महात्माऽसौ, गत्वा रक्षोमुखेऽपतत् । / 563 / / अयोवाच तपासूनुः,नृतैकनिकेतनम् । मा विपद महाभाग !, 1 देवपूजकम् । 2 स्थाने । 3 मुन्दर । 5 मिलिताः । 5 सत्यैकगृहम् ।
Page #285
--------------------------------------------------------------------------
________________ zrIpANDavaparivam // sryH7|| // 139 // 277 paryApta pridevitH|| 564 // na जातु यातुधानेन, मदन्धुः परिभृयते । नमस्काण्डेन चण्डांशुः, किं कदापि विलुप्यते । ॥ 565 ॥ भीमस्य भुजपाशेन, लीलयाऽपि निपीडितः । कृतान्तस्यान्तिकं गन्ता, वको बक इव ध्रुवम् ॥ 566 ॥ इति IN पद्रवः तस्मिन् वदत्येव, मुक्तवत्कारमम्बरात् । पपात मुण्डमुण्ड-गण्डौलोपमं पुरः ॥ 567 / / चकम्पे काश्यपी शैलाः, पेतुर्यस्मि। निपेतुषि । / तन्किमेतदिति श्रोभा-ने ऐशत दहः ॥ 568 ॥ भीमस्य प्रथितस्तेऽथ, चिनिश्चिक्यिर शिरः । तदैव मुक्तकण्ठं च, सर्वे परिदिदेविरे ॥ 569 ॥ चक्रन्द नन्दनः पान्न्द्दो-याऽयानुज्झित्थीरिमा। हा! वत्स ! विश्वमाधार !, हा! हिडम्बविडम्बन! / / 570 ॥ अवधीस्त्वं नरव्याघ्र !, पुरा राक्षसकुञ्जरान् । किमिदानी बकेनापि, लम्भितोऽसि दशामिमाम् ? ॥ 571 ॥ वकं हत्वा ध्रुवं । पार्थों, विधाता वैश्यातनाम् । त्वयाऽधुना विमुक्तास्तु, भविनास्मः कथं वयम् ? ॥ 572 / / सुखं निद्रायमाणाना-मतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं, भविष्यति विना त्वया ? / / 573 / / प्र्च्न्न्द्द्त्र्माऽस्माक्-म्गाघेऽध्व्म्हाम्बुधौ। उपाचोदाकाष्ठेन, वत्स! पोतायितं त्वया । / 574॥मामिदानीं त्वया सौम्य-त्यक्तं विधुमिवाधुना । बाद बाधिष्यते क्रूरः, सुयोधनविधुतुदः ॥ 575 / / अथवा तव सार्थेन, यास्यतो मम निश्चितम् । विरोधे सावधानोऽपि, किं विधाता सुयोधनः ? ॥ 576 ॥ इत्थं विलापविकलो. यावदालोकते पुरः । तावद्धर्मात्मजः कुन्ती, जातमूर्छामुदैवत । / 577 ॥ 1 शोकैः । 2 'तोद्योत0' सोधत0' प्रत्यन्तर0 / 3 (सौम्यो बुधः,) तेन त्यक्तो रहितस्तम् । (4 ग्रहपश्नकसंयोग, दृष्ट्वा न प्रहर्ष वदेत् । यदि न स्यादुधस्तत्र, तं दृष्ट्वा ग्रहणं वदेन ॥ ' एतदनुग्गमिनीयं कल्पना । ) ॥ 19 ॥
Page #286
--------------------------------------------------------------------------
________________ तनूजैस्तैस्ततः कुन्ती, वीजिता प्राप्य चेतनाम् । पर्यदेवत हा ! वत्स, सस्वोदार ! वृकोदर ! ॥ 578 ॥ मुनिभिर्वज्रकायस्त्वं, कथितस्तत् कथं वकः । मृणालकन्दलीछेद-मिदं चिच्छेद ते शिरः 1 ॥ 579 ॥ तत्रैतस्योत्तमाङ्गस्य, क्रियेऽहमवतारणम् । पुरा येन गिरिशावा, भचूत ॥ 8 ॥ मायोक्ती - तामसीष्वपि रात्रिषु । नेत्राभ्यामधुना ताभ्यां कथं मामपि नेक्षसे ? ॥ 581 ॥ तेषु तेष्ववदातेषु, मुहुराघ्रायि यो मया । सोऽयं सन्मूर्द्धजो मूर्द्धा, कथं लुठति भूतले 1 ॥ 582 ॥ इत्थं त्रिसंस्थुलं कुन्त्यां विलपन्त्यां मुहुर्मुहुः । तमुपादाय मूर्द्धानं द्रौपदी विदधे हृदि ॥ 583 ॥ व्पलपत्तुमुलं साऽपि, पादपान्तरिता ततः । हा ! नाथ ! मथिताराते !, क गतोऽसि विहाय माम् ॥ 584 | मया प्राणेश ! ये केशा, विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी, विलुठन्ति भुवस्तले ॥ 585 ॥ विद्रुमाभः पुरा योऽभूत्, सुधास्वादुस्तवाधरः । विविधि सोना धत्ते, प्रम्लानेन्दीवरश्रियम् । / 586 ॥ अध्यशेत ममोत्सङ्गे, यः शयालुरनेकधा । अयं स एव मौलिस्ते, गाइते ही महीतलम् ॥ 587 / / जानीयास्त्वमिदानीं मा-मात्मान्तिकमुपेयुषीम् । एवं विलप्य पाञ्चाली, चितामारचयत्तदा ॥ 588 ॥ राज्यभ्रंशं प्रवासं च, विना भीमेन दुःसहम् । विभाव्य धर्मपुत्राद्यैर्मरणायोपचक्रमे । / 589 ॥ अहमेवाभवं हेतु-रेव मम । इति निश्रित्य संनर्द्ध, भृत्यवे देवशर्मणा ॥ 590 ॥ अधाश्रूयत तैः सर्वैर्ब्रह्मस्तम्बोदरंभरिः । गुहागरवर्धिष्णु-र्मुहुः किलकिलाखः ॥ 5911 ॥ श्रुत्वा तं चिन्तयामास, 1 सुकेश: / 2 अयोग्ये ।
Page #287
--------------------------------------------------------------------------
________________ श्री पाण्डव चरित्रम् । सर्गः 7 ॥ ॥ 140 ॥ 2-79 सोमं धर्मनन्दनः । भीमं इत्वाऽयमभ्येति हन्तुमस्मान्निशाचरः ॥ 592 ॥ शीर्षच्छेद्यो यसौ दिषा, स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥ 593 ॥ विचिन्त्येत्यवदत् पार्थ, त्रत्मागच्छति राक्षमः । अस्य जीवितमादाय, भीममुजीवय द्रुतम् ॥ 594 ॥ इत्यादिष्टः सकोपेन, किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥ 515 ॥ कुन्ती तु चिन्तयामास, पार्थः कर्षति संप्रति । राक्षमापनस्यास्यो - दरादाशु वृकोदरम् ॥ 596 ॥ अस्मिन् कृतान्तपादान्त - परिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तत्रत्सलम् ॥ 597 ॥ चक्रे मनसि कृष्णाऽपि भवात् कृष्णमुखी ततः । हा ! हताऽस्मि पतीनेतान् हन्तुमेति क्षत्राचरः ॥ 598 ॥ यत्र निर्नाम निर्मनं, भीमस्यौजो महौजसः । तत्र पार्श्वस्य शौण्डीर्य, किं नु नाम करिष्यति 1 / / 599 ॥ दुष्टस्य यस्य निर्व्यूढ श्रण्डांशावपि चण्डिमा । ग्रसते स सुधारडिंग, राहुरत्र किमद्भुतम् ॥ 600 ॥ तन्मे भवधं वेधा, दुर्मेधा दर्शयिष्यति । न च वीक्षि तुमेतं च, क्षमेते मम लोचने । / 601 ॥ इत्यालोच्य चिताभ्यर्णे, निमील्य नयने निजे । तथैव भृशमस्वस्था, तस्थौ डुपदनन्दिनी ॥ 602 ॥ देवशर्माऽपि सावित्रीं, स्वकलत्रमभाषत । उत्पातस्याहमेतस्य, संजातोऽस्मि निबन्धनम् । / 603 / / निहतो बन्धुरेतेषां शोरविषये मम । रक्षमा हन्यमानांस्तु, द्रष्टुं शक्ष्याम्यमून् कथम् 1 ॥604 ॥ तचेदुबन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्येयं स्वयं चेद्वा स्यात्तदैव मम प्रियम् । / 605 / / इति जल्पत एवास्य कुर्वन् किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः । 606 ॥ 1 वालयित्वा । 2 अनुग्मिस्स्यामि। 3 नामरहितम् । बकासुरोपद्रवः ॥ 1128011
Page #288
--------------------------------------------------------------------------
________________ अथ व्यापारितस्फार-फालमालोक्य तं तदा । तेषां रोमोद्गमव्याजात् , सर्वाङ्गमुदित मुदा । / 607 ॥ अथ स्फूर्जदबष्टम्भमभाषिष्ट युधिष्ठिरः । बन्धुमिओ मदीयः किं, सक्षसैः परिभृयते ! ॥ 608 ॥ भवितारस्तरां पञ्चा-प्यजय्या जगतो'. प्यमी । इयं नो भारती दिव्या, जन्मोत्था हि किमन्यथा ? ॥ 609 ॥ गतिं भवन्तो गन्तारः, क्रमान् पश्चापि पश्चमीम् । / इत्यारूपापिनीन्द्र--नाइस पनिगु । 6.0 एत्रमस्मिन् वदत्येव, वेगादेत्य वृकोदरः । कुन्नी च ज्येष्ठबन्धुं। च, नमस्यामास सादरम् । / 611 / / दात् प्रणमतो बन्धून् , ममालिङ्गय कनीयमः । स्मितोत्फुल्लमुखो भीमः, पप्रच्छ क्षोभकारणम् । / 612 ॥ अथ पार्थः समाचख्यौ, यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप, चक्षुः कृष्णादिक्षया । / 613 / / दृष्ट्वा कृष्णां तथाभूतां, चितानिकटवर्तिनीम् । स गन्ना पिदचे तस्याः, पाणिभ्यां क्रीडया दृशौ । / 614 / / भयेन । वेपमानाङ्गी, कृष्णाऽथ गिरमाददे । रात्रिंचर ! दुराचार !, रे! पाप ! परतो भव । / 615 ॥ आर्यपुत्रस्य भीमस्य, च्छलावधविधानतः । अद्रष्टव्यमुखोऽमीति, मया नेत्र निमीलिते ॥ 616 ॥ मम प्रियवधे हस्तौ, यो तब व्यापृतौ पुरा । उपदण्डोचितौ दुष्ट :, तावेतौ दूरतः कुरु ॥ 617 ॥ हृतैवाहं पुरा हन्त !, jiiviteshvdhaaccyaa| रे! दुरात्मभिदानीं तु, कुरुवं मृतमारणम् । / 618 ॥ कान्तमन्वेतुकामाऽह-मारोहामि स्वयं चिताम् । निजागस्पर्शतः पाप !, मा मा मां मलिनीकुरु । ॥ 619 / / नाद्याप्यसो भयं शत्रो-मुश्चतीति विचिन्तयन् । अपसार्य निजौ पाणी, भीमस्तामिदमभ्यधात् । / 620 ॥ प्रिये ! द्रौपदि! मा भैपी विलोकय निराकुला । पुरस्ते न वयं रक्षो, रक्षोपाती तु ते प्रियः । / 621 ॥ पङ्कजोत्फुल्लनयना, नयनाभ्यासुदैवत । सा प्रेयांसमुदाराङ्ग, नोत्तमाङ्गं तु तत्पुरः । / 622 / / दिष्ट्या मे जीवितव्येशः, कुशलीति मुदं पगम । किं नु ।
Page #289
--------------------------------------------------------------------------
________________ भीमेन समितः ब्कासुरोप्द्र्व्ः॥ श्रीपाण्डवमायाविनो माया, राक्षसस्येति संभ्रमम् ॥ 623 ॥ कनु नेनोत्तमाङ्गेन, प्रयातमिति विस्मयम् । मया रक्षोभयात् प्रोक्तचरित्रम् । / मसंनद्धमिति बपाम् ॥ 624 / / इत्थं वहन्ती संकीर्णान् , भावान् प्रियतमेन मा। तथाऽऽश्लेषि यथा तन्वो-मेंदवादो सर्मः ॥ न्यवर्तत ॥ 625 / / (त्रिभिर्विशेपकम् । ) स्तनोपपीडमाश्लिष्टा, प्रेयमा मा रमान् परान् । मुक्त्वा जितसुधासेक-मेकमान न्दमन्त्रभूत् । / 626 / / प्रियाप्रेम्णाऽतिरेकेण, नेनास्ण्प्राप्त्पूर्विगा। अनेशदाशु भीमस्य, मर्वोऽपि समरश्रमः ॥ 627 ॥ 141 ॥ ___ अनवद्यैर्महावाद्यः, शङ्खाद्यैर्मेंदुरीकृतः । नम्गाथ दुन्दभियान', की नाहगाहन ॥ 628 ॥ ज्ञातप्रवन्धमायान्त-मेकचकानरेश्वरम् । मोऽपश्यदन्वितं पौर- नामङ्गल्यपाणिभिः ॥ 629 ॥ पार्थदत्तासनासीन-तपःसुनुपदान्तिके । वेमादागत्य विनयी, निषसाद वृकोदरः ॥ 630 ॥ अकृत्रिमत्रपारङ्ग-नीरङ्गी सुभगाकृतिः । श्वश्रूपाचे समेयाय, द्रुतं द्रुपदनन्दिनी ॥ 631॥ चक्रवत्येकचक्रायाः, समेत्याथ युधिष्ठिरम् । वर्धयामास माङ्गल्यै-रङ्गे रोमा कुरं बहन् । / 632 / / अहंप्रथमिकापूर्व, सर्वेऽपि नगरीजनाः । ज्यायसः पाण्डवेयस्य, मङ्गलानि वितेनिरे । / 633 / / अस्मत्कुटुम्बजीवातो, जीव त्र जीवितेन नः । इत्याशास्य पुरीवृद्धा, भ्रमयामासुरञ्चलम् ॥ 634 ॥ विहिताद्भुतभृङ्गाराः, शृङ्गाराखस्य सायकाः । तत्र नृत्यं खियः काश्चि धुः कुलवधूचितम् । / 635 / / हालीसकप्रबन्थेन, वीरगन्नप्रमूरिति । अमन्दानन्दसंदोहाः, कुन्नी काधिजगुर्मुहुः ॥ 636 ॥ नूतनोलूलकल्लोल-नि:सीम भीमविक्रमम् । काश्चिकवधाधान-मनोहरमुद्राहरन् । / 637 ॥ इत्थं मनसि काये वा, न पौराणां N म्मुर्मुद्ः। प्रीत्यै शुभोदयोऽन्योऽपि, किं पुनर्जीवितागमः ? / / 638 ॥ 1 कामदेवया
Page #290
--------------------------------------------------------------------------
________________ 54 बद्धाञ्जलिरथोवाच भूपतिस्तपसः सुतम् । एकचक्राप्रजाप्राण-सत्रिन् ! कल्याणमस्तु ते । / 639 ॥ यतः प्रभृति कल्याणि - पागा नगरीमिमाम् । ततः प्रभृति पौराणा-मभूदभ्युदयो महान् ॥640 ॥ इदानीं तु समानीते, चके कीनाशदासताम् । संजातोऽस्यशरण्यानां प्रजानामभयप्रदः ॥ 641 ॥ अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥ 642 ॥ जनन्योऽनुपमस्नेहाः पालयन्तु त्नूरुहान्। चिराय वरिवस्यन्तु संवित्रीः स्वाः सुता अपि ॥643 / / एतत् कथ्यतां सौम्य !, कतमस्ते सबान्धवः । इन्द्रेण पाकवचक्रे, बको येन यमातिथिः 1 / / 644 / ततो धर्मात्मजस्तस्मै, कथयामास लीलया । मधुः सैष कनीसान्ये, संपदा ॥ 645 / / तदुपश्रुत्य सर्वेषा - मेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा, विकसत्पक्ष्मसंपुटाः ॥ 646 ॥ निमेषविमुखाः कोडी - कृतानन्दाश्रुविन्दवः । जीवितव्यप्रदे भीमे, निपेतुर्युगपदृशः ॥ 647 ॥ ( युग्मम् ) अथ पप्रच्छ निःशोको, लोको बकनिषूदनम् । कथ्यतां प्रधयां चक्रे, कथं चकत्रधस्त्वया ॥ 648 ॥ इमामुदाहरिष्यामि कथां कथमिवात्मनः 1 / इति तूष्णीं स्थिते भीमे, जने चावहितेऽधिकम् ॥ 649 / / अवतीर्य नभः क्रोडात्, पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धव, पुरुषावेत्य तन्यतुः ॥ 650 ॥ ( युग्मम् ) तयोरुवाच वर्षीयान् विस्मितं धर्मनन्दनम् । बकराक्षनराजस्य, दुर्बुद्धिः सचित्रोऽस्म्यहम् ॥ 651 / / अयं महाबलो नाम, धाम धाम्नां तदात्मजः । निजान्वयपुरीं लङ्कां समयेऽस्मिन् गतोऽभवत् ॥652॥ व्यावृत्तस्त्वधुनाऽपृच्छत् केनेत्थं मे पिता इतः 1 / मयाऽऽख्यायि महाकायः कोऽप्यद्यागात् पुमान् बलिः ॥653 ॥ जज्ञेतमां तमालोक्य, स्वामिनो नो मनोरथैः । 1 यमराजदासत्वम्-मरणमित्यर्थः । 2 पूजयन्तु । 3 मातृः । 4 पुत्राः । I
Page #291
--------------------------------------------------------------------------
________________ श्रीपाण्डवचरित्रम् ॥ सः ॥ ॥ 142 ॥ 283 यथा चिरात् कुटुम्बस्य, भवत्वद्यार्शितभवः । / 654 ॥ स्वाम्यादेशात्ततः शैले, समानीतं कथंचन । वीक्षमाणैरभु रात्रि-चउवि कासरश्रीयितं चिरात् ॥ 655॥ सूर्यहासमसिं कृष्टा, प्रजिहीर्युः prhrptH। तेनाथ भूतलोत्थाय-मम्यधीयत नः प्रभुः ॥ 656 / / रे रे! वृत्तान्त्ः॥ निखप! निखिंश, दुराचार ! निशाचर1 निम्न्तुज्ञ्तुविध्व्ण्स्-पाप्प्राग्भार्प्न्ग्किल्!॥657। मवस्येष कथाशेष-स्त्वमिदानीम-1 संशयम् । परं प्रहर रे ! पूर्व, हन्तुं प्राग्नास्मि शिक्षितः ॥ 658 ॥ इत्थमुत्तेजितस्तेजः-शालिनामग्रतःमरः । नक्तंचरमहेन्द्रस्तं, हतवांस्तरवारिणा । 659 ॥ तत्राथ वज्रजैत्राङ्गे, प्रयुक्तमधिपेन नः । क्षणेन मण्डला त-जगाम शतखण्डताम् । / 660 ॥ सोऽधावन्मुष्टिना हन्तुं, नक्तंचरपति ततः । पर्वतोच्चतरः क्रूर-चाणूरमित्र केशवः ॥ 661 ॥ मुष्टिना ताडितस्तन, धृत्द्म्भो। लिकेलिना । मुवि र शागी, हम इस भूधरः । 662 ॥ ततः कुमार! ते ताते, जाते मूच्छाविसंस्थूले । रक्षोभिविरलैर्जातं, हतं सैन्यमनायकम् । / 663 / / तथाऽप्येतस्य कूटेन, कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं, सुमायं नाम ॥ राक्षसम् ॥ 664 ॥ शिक्षा मम समादाय, गते तस्मिन् स्वसिद्धये । मृच्छौं शीतोपचारेण, स्वामिनः प्रापयं श्रयम् ॥ 665 ॥ 1 घट्टितस्य तथा तेन, करीपाग्नेरिवाधिकम् । धगद्धमिति जज्वाल, नेजस्तेजस्विनः प्रभोः ॥ 666 / / अथ स्वबाहुषाशेन, मोटयित्वा शिरोधराम् । तमधो न्यस्य नः स्वामी, समारोहदुरास्थलम् । / 667लब्धविक्रमपाकेन, बकेनाक्रम्य वक्षसि । निरुतासां दशां नीतः, प्रेमीत इव सोऽभवत् ॥ 668 ॥ प्रारति ततो मङ्ग, रक्षःकिलकिलारवः । पुनरासादितोल्लासः, पुष्पितं मे म्नोर्थैः। / ॥ 669 ॥ तत्र कृत्रिमण्डे च, सुमायेन प्रपञ्चिते । अत्र नः स्वामिनश्चैवं, विस्फूर्जति पराक्रमे ॥ 670 / / कुलं लङ्कापते. 1 भोजनेन तृप्तिः । 2 असिना । 3 असिः । 4 कपटेन । 5 मृतः । M ॥ 12 ॥
Page #292
--------------------------------------------------------------------------
________________ जैत्र- मित्युत्सेकपरे मयि । तृणं त्रिलोकीमध्येतां मन्यमाने च नः प्रभौ ॥ 671 ॥ तेन उद्यप्रमीतेन, परिवर्तनलाघवम् । तच्चक्रे ददृशे येनौ - पराघर्यविपर्ययः । / 672 / / (त्रिभिर्विशेषकम् ) वकवक्षःस्थलारूढः स प्रौदजविक्रमः । मुष्टिमुद्गरसुद्यम्य, नीतिमानिदमम्यधात् ॥ 673 ॥ स्वयं दोष्मन् ! पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां तु नित्यं हरसि लीलया । / 674 ॥ अमारिं कारयांचक्रे, लङ्केशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा 1 / / 675 / / इदानीमपि दुष्कर्म, दूरान्मुञ्चसि चेदिदम् । तद्भवत्वभयं तुभ्यं, नष्टं नाद्यापि किंचन । / 676 ॥ तस्य तेनातिसान्नाऽपि, प्रभुरभ्यधिकं क्रुषा । जाज्वल्यते स्म राज्य मित्र चन्द्रनन्दिना । / 677 ॥ अभ्यधाच्च किमाचार्य, इव वाचाल ! जल्पसि । एता वाचो न मे किंचि-चरन्ति श्रवणान्तिके । / 678 ॥ क्षुधातेः कल्यवते स्वां, विधाय विधिनाऽधुना । सर्वासामपि दास्यामि, त्वद्वाचामुत्तरं त्त्ः॥ 679 ॥ इत्युदीर्य स्वधैर्येण, प्रतिष्ठासुर्भृशं प्रभुः । पूर्वकायेन नितरा-मुस्पपात पपात च ॥ 680 ॥ आक्रान्तस्यापि तेनोच्चैः, स्वामिनश्रेष्टया तया । रक्षोलोकस्य शोकेऽपि, हास्यमास्ये समुद्ययौ । / 681 / / सोऽस्यधानः प्रभुं भूयस्तदरे ! स्मर दैवतम् । महामांसाशिनां कापि, न हि कल्याणसंपदः ॥ 682 ॥ इति व्याहृत्य तेनाथ, नाथोऽस्माकमनाथवत् । मूर्द्धानं मुष्टिना भिखा प्राप्यतैकोऽपि पञ्चताम् । / 683 / / विद्याविदितत्तान्तः, सुमायश्च तदैव सः । विहङ्गराजवेगेन, व्यावृत्त्येह समाययौ ॥ 684 ॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तातहन्तारं स्त्रीचक्रे सांयुगीनताम् । / 685 ॥ शक्तेऽस्मिन्नोचितं युद्धं तद्भतयाऽभ्यर्च्य पृच्छयताम् । कुलविद्येति संबोध्य, रुद्धः संवर्मयन्मया । / 686 ॥ 1 प्रातर्भोजनरूपम् । - गरुडवेगेन । 3 युद्धसदाम् ।
Page #293
--------------------------------------------------------------------------
________________ 2.85 बकासुर वृचान्त्ः॥ बीपासवा एकतानेन साऽनेन, देवी सम्यगुपासिसा । यदादिदेश सदसी, स्वयमावदाय यति ॥ 687 ॥ परित्रम् ॥ महापलस्ततोऽवोच-मदुपास्तिवशंवदा । देवी मामादिशद्वत्म 1, रुपं त्यज शमं मज ॥ 688 ॥ गत्वा मान्त्वय सर्थः 7 ॥ सद्भाव-तत्परः पुरुषानमृन् । एते हि निहतानीति-प्रपञ्चाः पञ्च पाण्डवाः ॥ 689 ॥ मया पुरापि ते तानः, समादिष्टो भृनं यथा । प्रतीपः पाण्डवेयानां, मा स्म भूवत्स! जातुचिन् । / 690 / / मक्त्यानुकूलिता ह्येने, कामदाः कल्पपादपाः । भवेयुः ॥ 14 ॥ प्रतिकूलास्तु, विषमा विषपादपाः । / 691 / / महामांसनिपेधं चेत् , त्वत्तातः प्रत्यपत्स्यत ! नाहनिष्यत्तदाज्ञश्य-मेनं मध्यम-1 पाण्डवः । / 692 ॥ तद्गत्वा विनयी भूत्वा, तान् पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति नेऽपि त्वां, मन्तो हि नतवत्सलाः ॥ 693 ॥ इति देवीसमादेशा-दस्मि युष्मानुपस्थितः । मामप्यात्मविधेयाना-मन्त्यं संख्यातुमर्हथ । / 694 ॥ पश्यतामथ पौराणां, व्याजहार वृकोद्र्ः। आर्यपादाः प्रमभास्ते, निवर्तस्व वधानृणाम् । / 695 ॥ इन्युक्तस्त्यक्तवान् सोऽथ, तमधये वधक्रमम् । अभ्यपिञ्चत साम्राज्ये, पैतृके तं नपासुतः ॥ 696 ॥ इमे ते विस्फुरत्कीर्ति-ताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौर-भूयोऽपि मुमुदेतमाम् । / 697 / नृपतिश्चैकचक्रायाः, पौरान तपसःसुतम् । सम विज्ञापयामासुः, पुर्यां पादोऽवधार्यताम् ॥ 698 ॥ विन्यस्तस्वस्तिको काम, तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसाध-पुष्पप्रकरदन्तुराम् । / 699 ॥ सबन्धुर्वन्धुरश्रीका-मेकचक्रां युधिस्स्त्थिर्ः। महावलोपनीनेन, विमानेन ततोऽविशन् । / 700 / / (युग्मम् ) आगन्तूनामभिज्ञामि-भीमः पौरपुरंधिभिः । बद्धानुरागमङ्गुरुया, सप्रमोदमदर्यत । / 701 ॥ असौ नगरजीवातु 1 . निहिता. ' प्रतित्रयपाठो न साधुः । 2 विधेयः-अधीनः । Y ॥ 14 ॥
Page #294
--------------------------------------------------------------------------
________________ रसौ बकनिदनः । जगुरेवं पुरस्तस्य, बन्दिनो बिरुदावलीम् । / 702 / / एकचक्रानरेन्द्रेण, विनयाऽऽनम्रमूर्तिना । निज सौधमनीवन्त, तदानीं पाण्डुसूनवः ॥ 703 ॥ वासराणि व्यतिक्रम्य, पञ्चपाणि युधिष्ठिरः । पिराज्याय सत्कृत्य, क्सिसर्ज महाबलम् । / 704 ॥ परिचरितपदाब्जः स्वैरसातत्यसेवा-सरसरभसानां नागराणां गणेन । विपुलधृतिरनेकांस्तत्र मासान् किलैक, दिवममिव सबन्धुर्धर्मसूनुनिनाय !! 705 !! इति मलधारिश्रीदेवमभमूरिविरचिते पाण्डवचरिते महाकाव्ये जतुगृहहिडम्ब-बकवनिरूपणो नाम सप्तमः सर्गः ॥ अष्टमः srgH। एकदा तु कृशां पश्य-अन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास, बन्धुभिर्धर्मनन्दनः ॥ 1 ॥ भीमोपनचकच्चंस-17. | कीर्तिकोलाहलोदयात् । अभूम भूमावेतस्या-मवश्यं विदिता वयम् ॥ 2 ॥ इयं च संप्रति ख्यातिः, सर्वथा' प्यहितैव नः । | संनिपातज्वरार्वानां, हारहूरेव हारिणी ॥ 3 ॥ जीवतो जातु जानीया-दस्मान दुर्योधनो यदि । राज्यश्रीदुर्मदः किंचि-दोजायेत ध्रुवं तदा ॥ 4 ॥ तदुपक्रम्यते गन्तु-मितो न्क्क्म्ल्क्स्सितैः। यः पाडण्यप्रयोगेषु, कालजः स हि मबवित ॥ 5 ॥ 1 सेवितचरणकमलः । 2 हारहूरा-द्राक्षाविशेषः ।
Page #295
--------------------------------------------------------------------------
________________ पाप मितमाम् ॥ 9 ॥ न मार्गप्रकाशकः ता, बलितग्रीवमग्रतः पानात, सा तूष्णापत्यु-स्त पाण्डवाना तपने गमनम् ॥ ॥ 14 ॥ ओमिति प्रतिपेदानैः, स्मेत्स्तैयुधिस्स्त्थिर्ः। सहैव कुन्ती-कृष्णाभ्यां रजन्यामचलततः ॥ 6 ॥ अरण्यपथपान्यानां, तेपामेको वृकोदरः । विभावर्यामवष्टम्भ-यष्टिरासीत् पदे पदे ॥ 7 ॥ स्कन्धं ममाधिरोहेति, प्रार्थना प्क्द्विस्स्ः। बभौ मुखेङ्गुलिक्षेपः, पुरो मातुः पुनः पुनः ॥ 8 ॥ वत्सला शुशुभे कुन्ती, प्रार्थनां तामकुर्वती । अर्थी पुनः पुनःन्याद्, भीमस्तु अचमेतमाम् ॥ 9 ॥ नाघ्यारोहदधिस्कन्धं, पुत्रक्कमभयात् पृथा । मातुस्तु पादचारेण, भीमस्याभूशं क्लमः ॥ 10 ॥ तेषां भीमोऽभवदीपो, निशि मार्गप्रकाशकः । विद्याऽनवद्या तस्यापि, चाक्षुषी करदीपिका ॥ 11 ॥ स्कन्धारोहार्थनामङ्गजागरूकरुषि प्रिये । कृष्णा चचाल पश्यन्ती, वलितग्रीवमग्रतः ॥ 12 / / अतिश्रमात् स्वयं भूत्वा, भर्तुः कण्ठावलम्बिनी । पतिप्रणयमङ्गस्य, प्रायश्चित्तं चकार सा ॥ 13 ॥ आलिङ्गनोपदादानात् , सा तूष्णीमेव तस्थुपी । आदेशातिक्रमक्रुद्ध-मनुनीतवती पतिम् ॥ 14 ॥ वक्षोवक्षोजकलश-लसत्प्रेमरसोर्मिभिः । निषिच्य कृष्णया पत्यु-स्तापः सर्वोऽप्यपाकृतः ॥ 15 ॥ वस्या निषेधारय मामिओ कृकोदरः मितान्तमुदिताकार-कार गरिमोचितम् । / 16 / / मारुतिर्मातरं स्कन्धे, बलादारोप्य दक्षिणे । प्रियामारोपयद्वामे, क्रमाभिज्ञा हि taadRshaaH॥17॥ तदा पत्तीयितं क्वापि, झापि तेषां सखीयितम् । भूपकारायितं कापि, वापि तेन स्थायितम् । / 18 ॥ भीमसाहायकवस्त-समस्तावपरिश्रमाः । अहर्दिवं वहन्तस्ते, दीर्घमध्वानमत्यगुः ॥ 19 ॥ ___क्रमेण रेणुदिग्याङ्गा-स्ते मलीमसवाससः । ययुबैपुल्यनिलप्त-द्वैत द्वैतवनं पनम् । / 20 ॥ कुत्रापि कररी कोक-कोकिलाकुलमजुलम् । कुत्रापि वृक-शाल-शृगाल-व्यालसंकुलम् ॥ 21 ॥ कचिच्चम्पक-पुंनाग-नाग-केसरभासुरम् । क्वचिजरस 1 विस्तारेण नाशितः द्वैतभावो येन तत् । 144 ॥
Page #296
--------------------------------------------------------------------------
________________ रुक्रीड-कयूत्कारदारगम् ॥ 22 ॥ स्वाध्याय्ध्व्निवाचाल्-taapsaashrmmektH| द्विप-दीपिवधक्रुद्ध-व्याधसंवाधमन्यतः ॥ 23 ॥ (चतुर्भिः कलापकम् ) विदित्वासिलन्यानि, फन्द-मूल-साथ । गिदसति तत्र, कानने पाण्डुसनवः ॥ 24 ॥ ते वन्येनापि वेषेण, वहन्ति स्म श्रियं पराम् । त्यन्ति मणयस्तेज-त्रपुणोपहिता हि किम् 1 ॥ 25 ॥ भीमो नवनवैर्वन्यै-राहारैः सुमनोहरैः । लीलयेय समानीतैः, घीणयामास मान्धवान् ॥ 26 ॥ दुकूलकोमलैः स्नेहात्, सहदेवो दिवानिशम् । वल्कलोपायनर्नव्यै-रुपचक्रे कुटुम्बकम् । / 27 ॥ कृत्वा पलाः पालाशै-कटजं विकटाजिरम् । भक्तिं चक्रे कुटुम्बस्य, नकुलः स्वकुलोचिताम् ॥ 28 ॥ क्षुद्रोपद्वकर्तृणां, निधनाय धनंजयः । कुण्डलीकृतकोदण्ड-स्तस्थौ जाग्रदहर्निशम् ॥ 29 ॥ स्मरन्ती जिनपादानां, दीने दुःस्थे दयावती । शान्त्यै मुतानां धाणि, कुन्ती कर्माणि निर्ममे ॥ 30 ॥ परमेष्ठिस्मृतौ निष्ठां, ग्राहितास्तनयास्तया । अनारतमजायन्त, तन्मयीकृतचेतसः ॥ 31 ॥ व्यापिप्रिये तथा कृष्णा, सर्वेषु गृहकर्मसु । यथाऽतीच तदा तेषा-मेधिता गृहमेधिता ॥ 32 ॥ प्रियामेकैकशस्तेऽपि, कुसुमाभरणैनवैः । प्रेम्णाऽलंचक्रिरे तत्र, वने सर्वर्तुशालिनि ॥ 33 ॥ सर्वर्तुसंमवैः पुष्पैः, स्वयं कान्तरलंकृता । विरेजे द्रौपदी साक्षा-टतूनामिव देवता ॥ 3 ॥ पुलिन्दप्राभृतइग्ध, कुम्भिकुम्भोत्यमौक्तिकैः । हार मनोहरं भीमः, प्रेयसी पर्यधापयत् ॥ 35 ॥ विनयात्तनयानां च, स्नुषायाश्वातिनिस्तुवात् । सस्मार राजसौख्यानां, नैव कुन्ती कदाचन ॥ 36 / / द्रौपद्या च कलत्रेण, कुन्त्या मात्रा च पान्न्द्द्वाः। कृतार्थमानिनः प्रापुः, मुखं राज्यश्रियोऽधिकम् ॥ 37 / / प्रेयोभिस्तैस्तथा श्वश्वा, मेने सानन्दमानसा । निजामप्रच्युतां 1 संत्राध-संकटम् । : पर्णैः । 3 वृद्धि ग्ता। 22 ॥ सर्व संधता गुरमेषिता ॥ 32 तन्मयीकृतचेतसः ॥ 33 ती कर्माणि निर्मम आद.
Page #297
--------------------------------------------------------------------------
________________ / श्रीपाण्डवचरित्रम् ॥ सर्गः 8 ॥ देताने प्रियंवद स्पा गमनम् । / ॥ 145 ॥ राज्य-संपदं द्रपदात्मजा ॥ 38 ॥ चक्रे धर्मसुतो बन्धु-सेवाहेबाकरन्जितः । हस्तिनापुरसंत्रासाद, प्रवासमपि तं वरम् ॥ 39 ॥ अजस्रसेवायसरं, प्राप्य पूज्ये सहोदरे । चत्वारोऽपि कनीयांसः, कृतार्थ जन्म मेनिरे । / 40 ॥ अन्यदान्तस्वरुश्रेणि, दिशत्सु किशलश्रियम् । रवे करेषु भूपालः, प्रभातास्थानमम्यगात् ॥ 41 ॥ वेद्यां वेत्रासनस्थस्य, भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ, संवायति भक्तितः ॥ 42 ॥ नृपान्तिकनिषण्णायाः, कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां, देव्यां पदजन्मनि ॥ 43 ॥ सहदेवे महीभर्तु-रातपत्रविडम्बिनीम् । स्वफ्टी पिनयाधारे, | धारयत्येकतः स्थिते । / 44 ॥ नकुले चालयत्यारा-चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्ति-राजिन्यां राज्यसंपदि ॥ 45 ॥ वेत्रदण्डोपमं पाणी, कोदण्डं धारयन् दृढम् । आयान्तं कथयामास, पान्थमेकं धनंजयः ॥ 46 ॥ (पञ्चभिः कुलकम् ) व्यापार्याम्मोजसोदयां, दशं दूरे महीपतिः । उवाच रभसाइन्स !, किं नासौ स्यात् प्रियंवदः 1 ॥ 47 ॥ अथ कृष्णा विहस्थाऽऽद, क नामात्र प्रियंवदः । सोऽप्यभाग्यः किमसद्धत् ?, कि वाऽस्माभिः करिष्यति ? ॥ 48 ॥ ततो विलोकयामासु-स्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायात-स्तैनिश्चिक्ये प्रियंवदः । / 49 / / प्रत्युद्यायाथ पार्थेन, प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः, स ननाम युधिष्ठिरम् ॥ 50 ॥ निबिडोत्कण्ठमाश्लिष्टो, भुजाभ्यां पृथिवीभुजा । सहदेवार्यिते नीचे-रुपविष्टः स विष्टरे ॥ 51 / / दृशा पीयूपवर्षिण्या, सिञ्चन् भूपस्तमभ्यधात् । कच्चित् कुशलिनो वत्स!, तातपादाजरेणवः ॥ 52 / / कच्चित् कल्याणवान् कल्प-वात्सल्यभरमदुरः । विदुरो नित्यमस्मासु, क्षेम निर्माणदीक्षितः ? ॥ 53 ॥ (1 किशलशब्दोऽपि पलवार्थकः । ) 2 प्रातःकालसभाम् , यदि वा कान्तियुक्तसभाम् । 3 कल्पं-प्रभूतम् । ॥ 145 ॥
Page #298
--------------------------------------------------------------------------
________________ 240 का कश्चिदस्मत्प्रियः सौम्य !, क्षेमत्रानः पितामहः । द्रोनः कन्यादान कानि- पूज्यतमोत्तमः ॥ 54 ॥ धृतराष्ट्रः सुखी कच्चि-त्पिता नः पुत्रवत्सलः 1 / कच्चिदास्माकमातृणां, ज्यायसीनामनामयम् ॥ 55 ॥ कच्चित् पूर्णाभिलायोऽभू-द्वान्धवो नः सुयोधनः । तत्र प्रदीपनाल, किं च किं च तदाऽभवत् ? ॥ 56 ॥ कथं च वयमत्रस्था, विदांचकृमहे स्वया । एतत्स्वरूपमस्माकं, प्रियंवद ! बदागतम् ॥ 57 ॥ अथ प्रियंवदोवादी-देव दुःस्थेपि चेतसि । वर्तन्ते वधुषा तावत् , सर्वे कुशलशालिनः । / 58 ॥ तस्मिन्ननलिहज्वाले, कराले जातवेदसि । दह्यन्ते पाण्डवा हा घि-गित्येवं पूत्कृतं जनैः ॥ 59 ॥ लोकः शोकाकुलः काम, तं कृशानुं कुशेतस्म् । वेगाद्विध्यापयामास, बाष्पद्विगुणितै लैः । / 60 / / प्रदीपनेन नानेन, मम किंचन दह्यते । इत्यौदासीन्यसुस्थोऽहं, न किंचिदुःखमस्पृशम् ॥ 61 ॥ नेत्रयोः पात्रतां तत्र, मैत्तित्रीभृत्म्त्य्ः। दोष्मन्तो युष्मदाकारा, नागरैर्निन्थिरे नराः । / 62 / / असौ धर्मसुतो यस्य, मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया, पार्वणेन्दुमपि श्रिया ॥ 63 ॥ एप स्थूलवपुर्रमो, भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थी, मुग्धौ सौम्याविमौ यमौ ॥ 64 / इयं कुन्ती जगन्माता, न माता भुवनत्रये । तुषाराद्रितुषारांशु-शुभ्रा यस्य गुणावली । / 65 / / असौ द्वाधीयसीं निद्रा, गता द्रुपदनन्दिनी । या प्रेयस्यपि पञ्चानामुच्यते स्म महासती ॥ 66 / / इत्थं निश्चित्य निश्चित्य, देव! युष्मांस्तथा जनैः । रुघते स्म यथा सर्वे, रुदितं पादपैरपि ॥ 67 ॥ (चतुर्मिः कलापकम् ) / युष्मद्गुणानुरागेण, वीक्ष्य तान् क्रन्दतो भृशम् । आसीज्ज्ञातप्रबन्धस्य, विकल्पो मम चेतमि ॥ 68 ॥ (1 मटि-शूलपकमांसम् , अर्थदग्धमित्यर्थः । )
Page #299
--------------------------------------------------------------------------
________________ श्रीपाडव चरित्रम् ॥ सर्गः 8 ॥ ॥ 146 ॥ कापि ते पुण्यनामानः, स्वैरं जग्मुः सुरङ्गया । हा ! दग्धाः पाण्डवा एते, सुचैव विलपन्त्यमी ॥ 69 ॥ ततः कुतूहलाद्गत्वा ते मया पच वीक्षिताः । युष्मदत्यन्तमादृश्यान्मृढोऽषाहमचिन्तयम् ॥ 70 ॥ धूमस्तोमेन नाद्राक्षुः, सुरङ्गाद्वारमाकुलाः । तेनाग्नेरिन्धनीभूताः, स्वामिनो मम पाण्डवाः ॥ 71 ॥ यद्वा कान्तारदौरात्म्या - देवचे वेनिरे स्वयम् । भवेद्धि तादृशी बुद्धि-र्यादृशी भवितव्यता ॥ 72 ॥ इति प्रत्यक्षतो जात - युष्मद्यापत्तिनिश्चयः । तारपूत्कारपर्याप्तरोदोरन्ध्रमरोदिषम् । / 73 / जस्पृशं समतामन्यैः शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वस्मि - स्तेभ्योऽहमधमाधमः ॥ 74 ॥ मन्वानास्तृणवत् प्राणान, यते त्वामन्वगुस्तदा । दर्शयाम्येष वो वक महं तु प्रियजीवितः ॥ 75 ॥ ततो गजपुरे गत्वा, दार्ताया वः शुचा जनम् 1 एकं दुर्योधनं मुक्त्वा, स्वसघर्माणमादधाम् । / 76 / / देवेन पाण्डुना छम-मार्येण विदुरेण च । पृष्टोऽहं कथ्यतां भद्र !, भद्रं मे तनुजन्मनाम् ॥ 77 ॥ अचीकथं यथादृष्ट- मिष्टेतरदहं तयोः । तावध्यशृणुतां पश्चात्, पूर्व मूर्च्छामगच्छताम् ॥ 78 ॥ मयोपवीज्य चैतन्यं, लम्भितौ तौ विलेपतुः । हा ! वत्साः ! स्व कथं दग्धा, दद्दनेन दुरात्मना ॥ 79 ॥ कथं शिक्षाऽस्मदीयाऽपि, विस्मृता वः शुमोदया । यद्वा मतिर्विपर्येति, वेवसि प्रातिकूलिके ॥ 80 ॥ विदुषा विदुरेणाथ, पिता ते समबोध्यत । शोको निर्वार्यतामार्य, मनो धैर्याय दीयताम् ॥ 81 ॥ सर्वे किमधुना पूर्णाः, पिशुनानां मनोरथाः 1 / किं वा प्रियंवदो भ्रान्तः, संशयोऽयं ममाशये ? / / 82 / दिनैः कतिपयैरेच, सर्वमाविर्भविष्यति । आपद: संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥ 83 ॥ विदुरस्यानया वाचा, स्वल्पीचक्रे शुचं 1 व्यापत्तिः - मरणम् । 2 रोदसी - यावापृथिव्यौ । 3 विपरीता भवति । पाण्डवानां कषितो इचान्तः प्रियंवदेन ॥ ॥ 146 ॥
Page #300
--------------------------------------------------------------------------
________________ बहिः । बमार भूपसी देव-स्तामन्तर्मनसं पुनः ॥ 84 ॥ मातरः सत्यवत्पाद्या, व्यपद्यन्त शुचाऽनया न हिदावानलज्वाला, सहन्ते मालतीलताः ॥5॥ विदुराश्वासनावाक्य-महापद्वार्तया च व्ः। देवः पाण्डरियत्काल-मासीजीवन्मृतोपमः ॥86क्स्सा कीर्तिकवघोद्भूता, संवर्धनीयाधुना तर । पावयन्ती भुत्र देव !, हस्तिनापुरमभ्यगान् ॥ 87 ॥ सख्यं मष्याः सुधायाश्च, सितापि युगपत्तदा । अलम्भयदमित्राणां, मित्राणां च मुखानि सा ॥ 88 ॥ तदानीं युष्मदीबैस्तैः, श्रुतैरपि yshojlaiH। देवस्तं निविडं पाण्डः, शोकपङ्कमपाकरोत् ॥ 89 ॥ स पाण्डुना परित्यक्तः, सर्वः सुखविपर्ययः । साभिमान इबोशि, दुर्योधनमशिश्रियत् । / 90 ॥ न प्रियाङ्कन पत्यके. न बने भवने च न । न स्थले न जले क्वापि, रतिमालम्बते स्म सः ॥ 91 ॥ अथाभ्येत्य तथाऽवस्थं, शकुनिस्तमभाषत । धराधर ! तब व्याधि-धिर्वा कोऽयमुत्करः । / 92 ॥ येन दावानलज्वाला-दग्धस्थाणूपमं वपुः । बहसे सहसाऽस्माकं, हि दंदयते मनः । / 93 ॥ अथाम्यवत्त गान्धारी-तनयो दुर्नयैकभूः । सर्वसहः सहायोऽसि, त्वं मातुल ! ममातुलः ॥ 94 ॥ पश्य मां विफलारम्भ, कृत्वा जीवन्ति पाण्डवाः । विरोधिनि विधौ पुंसां, वृथैव स्युमनोरथाः ॥ 95 ॥ विषं पीयूषगण्डपः, पश्य तेषामजायत । जातुपागारदाहोऽपि, पयोवाहजलप्लवः ॥ 96 / / हिडम्ब-बक-किरि-वधाडम्बरडिण्डिमः । भुर्भुवःस्वस्त्रयीरङ्ग, तेषां कीर्तिः अनृत्यति । / 97 ॥ आजन्म विद्विषो ये ते, जीवन्तीत्यपि दुःसहम् । किं पुनर्जनितानन्दा, नन्दन्ति प्रतिपत्तनम् ॥ 98!! धुर्यों मर्माविधामेष, व्याधिर्मा वाघतेऽधिकम् । तदेतस्यागदंकारः, संग्रत्यप्रतिमो भव । / 99 ॥ 1 अम्रियन्त । : गङ्गा ।
Page #301
--------------------------------------------------------------------------
________________ श्री पाण्डव चरित्रम् ॥ सर्गः 8 ॥ ॥ 147 ॥ 295 इत्युदीर्णमनःखेद-माकलय्य सुयोधनम् । सदा दुर्नयदुर्गन्धो, गान्धारीबान्धवोऽभ्यधात् ॥ 100 ॥ त्वयि देवेन्द्रशौण्डीर्या-वमन्तरि निहन्तरि । यमगेहानि ॥ 101 ॥ पाण्डवाः क ? भवान् भूमीमण्डलाखण्डलः क्व च ? / कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः 1 ॥ 102 ॥ यदूर्जितभुजेनेदं त्वया साम्राज्यमर्जितम् । शतांशेनापि तन्नासी- युधिष्ठिरमहीपतेः ॥ 103 ॥ सावलेपास्तपः सूनो - राज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जाता-स्त वादेशवशंवदाः ॥ 104 ॥ तन्त्येते हस्तिमल्लस्य, प्रतिमल्ला इव द्विपाः । एते च देवदेवाश्व-वान्धवाः सैन्धवाः पुरः ॥ 105 ॥ साम्परायिकसंचार-कृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीत चैरित्रातविपत्तयः ॥ 106 ॥ चम्ररम्हशी विश्वे, स्वते कस्य दृश्यते । तमोपहा रवेरेव, केवलं किरणावलिः ॥ 107 ॥ श्रीरियं ते कृतार्थीस्यात् पश्येयुर्वेदि पाण्डवाः । दृष्टा मित्ररमित्रैश्व, संपत्संपन्नगद्यते ॥ 108 ॥ गोकुलालोकनव्याजा- द्रज द्वैतवनं वनम् । ततस्तत्र दशां शोच्या - मुपेतान् पश्य पाण्डवान् ॥ 109 ॥ राजा राज्यच्युतान् भोगी, भोगैः काममपाकृतान् । ससैन्यो निष्परीवारा- नकुशोऽतिकृशाङ्गकान् ॥ 110 ॥ यदा वीक्षिष्यसे तांस्ते, तदा मोदिष्यते मनः । अन्याश्चित्रातपापाये, स्युर्धान्यस्य मुखे श्रियः ॥ 111 ॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यधन्ते पार्वणे चन्द्रे, दृष्टे दन्ता हि दन्तिनाम् ॥ 112 ॥ यद्वीक्ष्यते विपक्षाणां, मानिभिः श्रीर्विषङ्गतैः । स एव मृत्युरेतेषां मृत्युस्तु ननु जीवितम् ॥ 113 ॥ अथ सत्यव्रतं बन्धो-रनपेक्ष्य शुभैस्तव । सामवायुधं धत्तः, करे भीमार्जुनौ यदि ॥ 114 ॥ ततो जानीहि संजातं, भूमण्डलमपाण्डवम् । महार्णवमित्रानीकं तत्र को 1 ' मुखश्रियः ' प्रतिद्वय0 / पाण्डवानी कथितो वृत्तान्तः प्रियंवदेन ॥ ॥ 147 ॥
Page #302
--------------------------------------------------------------------------
________________ HI हि स्खलिष्यति ? ॥ 115 ॥ तदिमं शकुनेमन्त्र, कर्ण-दुःशासनावपि । मन्यावनुमेनाते, दुष्टात्मानो यमी प्रयः N 116 ॥ ततोऽस्माच्छकुनेमन्या-दुष्टाशयतया तया । युष्मदन्तिकमागन्ता, कदाचन सुयोधनः ॥ 117 / / एवं विभाव्य मनसा, सावधानतया भृशम् । युष्माभिः स्थेयमित्येत-दुक्तं विदुरवाचिकम् ॥ 118 / / विदुरेणेदमाख्याय, यदाऽहं प्रहितः पुरा । इदं मया तदा पृष्टं, कुत्र ते सन्ति पाण्डवाः । / 119 / विदुरेण समादिष्टं, पूर्वेऽसि नृपसंसदि । आयातैरेकचक्रात-वरैरावेदितं ह्यदः ॥ 120 / एकच काशिनर्देव !, शुभने स्माभिरीदृशम् । पुरस्य निखिलस्थास्य, दत्ताः प्राणाः पृथात्मजैः ॥ 121 ॥ चिरं नन्दन्तु भ्योऽपि, राज्यं कुर्वन्तु पान्न्द्द्वाः। सूर्याचन्द्रमसौ यावजीवन्त्वास्माकजीवितैः । / 122 / / धन्या अन्त्येव य्त्कुक्स्सि-स्र्सीस्र्सीरुहै। एभिः कृपाजपाराम-रामोदितमिदं जगत् । ॥ 123 / / पुरीप्राणहरः सोऽयं, पापपङ्कवको य्क्ः। अपरेणान्तरेणासन् , किं प्रसह्य निगृह्यते ॥ 124 ॥ प्रतिपन्थी । यथाऽस्माक-ममीभिलम्भितः क्षयम् । तथैषामस्मदाशीर्मि-विपक्षः क्षीयतां क्षणात् ॥ 125 ॥ अहो ! अमीषां माहात्म्यं, बसेयुर्यत्र पचने । ईतिर्न तत्र नानीति-न व्याधिन च विप्लवः ॥ 126 ॥ न मारिन च दुर्भिक्षं, न च मीः परचक्रजा । केवलं सुखसंपद्भि-मोदन्ते सप्रजाः प्रजाः ॥ 127 / / (युग्मम् ) चरेयुर्यदि कान्तारे, प्रच्छन्ना अपि ते चिन् । तत्रापि पादपाः सत्यं, नित्यपुष्पफलईयः । / 128 / / अन्योन्यं कलहायन्ते, न शाश्वतिकवैरिणः । दधते रससौन्दर्य-मन्यद्वन्यफलासोन्यपि ॥ 129 ॥ अथ पृष्टो जनोऽस्माभिः, क ते संप्रति पाण्डवाः । तेनाप्याख्यायि ते भद्रा, ययुद्वैतवनेज्युना । / 130 ॥ 1 पण्डितमानिनौ । 2 दुर्योधनसभायाम । /
Page #303
--------------------------------------------------------------------------
________________ भीपाण्डवचरित्रम् ॥ सर्गः 8 ॥ ॥ 148 ॥ ABS अधागमाम तैथियै-यंत्रं ते सन्ति पाण्डवा: / पुलिन्दवृन्दमध्यस्थां - स्तांश्चापश्याम निश्वलाः ॥ 131 ॥ सहकारतरोर्मूले, वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताषि-व्याधिस्तथी विष्टिः ॥ 112 ॥ कैमुपासांचक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या, आरण्याः पशवोऽपि च ॥ 133 ॥ पाण्डवेयसभाबन्धी रुटजद्वारवर्तिनः । परावर्तत न च्छाया, तस्य माकन्दभूरुहः ॥ 134 ॥ तेषामद्भुतलक्षाणि, स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण, को वर्णयितुमीश्वरः 1 ॥ 135 ॥ श्रुत्वेति पाण्डवोदन्तं, तदा जज्ञे सुयोधनः । मपीभिः स्वपितः किं नु ?, नीलिभिः किं तु रञ्जितः 1 / / 136 / / स विषण्णस्तदास्थानं, विससर्ज चरैः सह । पुंसादिवरे दुःखे, न किंचिदपि रोचते ॥ 137 ॥ ततस्त्वमपि चारोक्त स्वत्र तैस्तैः प्रियंवद । लक्षणैर्लक्षयेर्मक्षु पाण्डवानां निवेशनम् । / 138 ॥ आदिश्य विदुरेणैवं, प्रहितोऽहं हिताय वः । एकचक्रां पुरीं पश्यन् क्रमेणात्र समागमम् ॥ 139 ॥ नकुलं दन्दशूकेन, हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य, विज्ञासिपमिहास्मि वः ॥ 140 ॥ इत्युक्तवन्तमत्यन्त- प्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्रे धार्तराद्रः कथं कथम् 1 ॥ 141 ॥ स किं शास्त्यधुना धात्री - मनयेन नयेन वा । खेहात्तमनुरुध्यन्ते, भीष्म द्रोणादयोऽपि किम् ? ॥ 142 ॥ इति पृष्टो यथादृष्टं, समाचटु प्रियंवदः । कुरुथ्वीतिरनीतिश्च नैति राज्ञि सुयोधने ॥ 143 ॥ पितरीवातिवात्सल्यान् प्रजाऽभ्युदयतस्परे । संपद्भिः कुरवस्तस्मिन् प्रशासति चकासति । / 144 / / पुरुषार्थाः किलैकत्र, निवासस्पृहयालवः । नत्रे तत्र धरि 1 अगच्छाम । 2 ' स्तन ते यत्र पाण्डवाः इति प्रतित्रय03 'अस्मि' इत्यव्ययमहमर्थे । 4 'कुरुनीतिरनी0' प्रतिद्वय0 / पाण्डवानां कथितो वृचान्तः प्रियंवदेन ॥ ॥ 1486 ॥
Page #304
--------------------------------------------------------------------------
________________ त्रीशे, न बाधन्ते परस्परम् ॥ 145 ॥ स प्रज्ञामृतकल्यामिः सेचंसेचमनारतम् । अनपायमुपायद्-नादचे फलमुत्तमम् ॥ 146॥ आकर्णितभवन्मृत्यु- निराशीभूतमानसाः । भीष्माचाश्चक्रिरे तेन सर्वथाऽऽत्मवशंवदाः ॥ 147 ॥ संप्रत्यावर्जितास्तेन, दानेन विनयेन च । प्राणैरपि समीहन्ते, ते विधातुं तदीप्सितम् ॥ 148 ॥ आत्मानं मन्यते क्षोणि-पट्खण्डाखण्डलोपमम् । स यद्यपि तथाप्यन्त-वो वहते भियम् ॥ 149 ॥ अर्जुनात्तरुनानोऽपि स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निःश्वासान्, कम्पते च मुहुर्मुहुः ॥ 150 वने वृकोदरं कापि दृष्ट्वा स्मृत्वा वृकोदरम् । मृगव्यव्यापृतोऽप्याशु स खिद्यति भयातुरः ॥ 151 ॥ त्र भीमा-र्जुनौ वीक्ष्य, हुतं जागरितो भयात् । स क्षोभं लम्भयत्येव, भृशं भानुमतीमपि । / 152 / / इत्याकर्ण्य तपः सूनुः प्रत्युवाच प्रियंवदम् । मदिरा भद्र ! विज्ञाप्यौ, तौ तात- विदुरौ त्वया । / 153 / / निखिलं युष्मदादिष्टं प्रहृष्टाः प्रतिशुश्रुमः । नमस्यामा भक्त्या वः, क्षोणीमिलितमौलयः । / 154 ॥ स्नेहादापदमस्मासु नैवाशकि तुमर्हथ । युष्मदाशीर्भिरस्माकं रिपुर्न प्रभविष्यति ॥ 155 ॥ कृकलासः कृतोल्लास - मारूढः शिखरं वृतेः । व्युत्पश्यन् सतिरस्कारं, मास्करस्य करोति किम् ॥ 156 ॥ इति धर्मसुतः प्रीतः, समर्प्य प्रतिवाचिकम् । सत्कृत्य त्रन्यसत्कारैविससर्ज प्रियंवदम् ॥ 157 ॥ तद्धार्तराष्ट्रस्य श्रुत्वा श्रवणदुःसहम् । विहाय स्त्रैणमर्यादां जगाद द्रुपदात्मजा ॥ 158 ॥ छचना । मेदिनीं जित्वा कृत्वा मे केशकर्षणम् । दच्छा कान्तारवासं च, रिपुर्नाद्यापि तृप्यति ॥ 159 ॥ एवं वनेचरानस्मान्, येनागत्य जिघांसति । निर्मर्यादा ह्मकृत्येषु मन्मरच्छुरिताशयाः ॥ 160 ॥ देवि ! वन्ध्येव क्रन्ति । त्वं नाऽमीरप्रसवा
Page #305
--------------------------------------------------------------------------
________________ श्री पाण्डव चरित्रम् सर्गः 8 ॥ ॥ 149 ॥ 2. किमु ? | पुत्रिणीनां त्रपकारि, कथं क्लीवप्रभूरभूः 1 / / 161 / / अहो ! सुबाहवः पाण्डोः, सूनवोऽभिनवौजसः । पुरतः पश्यतां येषां प्रिया केशेषु कृभ्यते ॥ 162 ॥ आर्यपुत्र ! तपः सूनुः, सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं, क्षमा ते कथमन्यथा 1 / / 163 / / निकारं कुरुत्रंशोऽपि, संसदेत यदीदृशम् । तर्हि सा नाम निर्नाम, निर्मम मनस्विता ॥ 164 ॥ यदि नाम वनक्लेशो, लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते येतो, बन्धुदत्तापदप्यसौ ॥ 165 ॥ सूक्ष्मक्षौमोचिता मी, बन्धस्तव भूपत्र ! / वल्कलानि बसानांस्तान् किमु पश्यन्न लजसे ? ॥ 166 ॥ भ्रातरः सिन्धुरारोह- फैलिदुर्ललिता हिये । चरन्तः पादचारेण त्वां व्यथन्ते न ते किमु ? ॥ 167 ॥ वनेऽस्मिन् क्लिश्यते स्नेह-मोहिता वो हिताय या देवी साऽपि न किं कुन्ती, तवोद्बोधयति क्रुधम् ? ॥ / 168 / / निश्चिन्तोऽसि किमेवं त्व-मसात्रभ्येति ते रिपुः । उत्तिष्ठस्व ततः स्वामिविधेहि दृशमायुधे ॥16॥ प्रतिज्ञाभङ्गभीतोऽथ न त्वमुत्सहसे स्वयम् । इहायातमरिं हन्तुं, भीम पार्थी तदादिश ॥ 170 ॥ अथैनां द्रौपदीवाच - मिष्टामनुवदंस्तदा । भीमोऽभ्यधत्त देवास्ति तत्राज्ञैव ममार्गला । / 171 ॥ तत्रादेशं वहन्मूर्ध्नि, पुराऽहं नाहनं रिपुम् । तं जिघांसुमिहाऽऽयावं, न सहिष्येऽधुना पुनः ॥ 172 ॥ देव ! प्रसादितोऽसि व-मागतश्चेत्स दुर्मतिः । तदा मम गुरुर्न त्वं न विधेयोऽप्यहं तव । / 173 / / हस्तिनापुरसाम्राज्य - गर्व पर्वतमस्तकात् । लीलयैव पराजि त्य, पातयिष्यामि विद्विपम् । / 174 / / अथास्या भीमभारत्या स्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थ, भाष्यलीलायितं दधुः । / 175 / / 1 क्रियाविशेषणमेतत् प्रसूधातोः । 2 तिरस्कारम् । 3 ' दत्तापदो दशपदी' इति प्रत्यन्तरपाठः । 4 अधीनः । प्रियंवद विसर्जनम् । द्रौपद्या दीनां क्रोधो द्वाराः ॥ ॥ 149 ॥
Page #306
--------------------------------------------------------------------------
________________ एतास्तेषां गिरः श्रुत्वा वाचमूचे युधिष्ठिरः । अभ्यधीयत युष्माभिः क्षत्रवंशोचितं वचः । / 176 / / परं ममानुरोधेन, हायनानि किवन्त्यपि । बहुधाऽपि विराध्यन्तं विपक्षं क्षन्तुमर्हथ ॥ 177 ॥ वनवासावधी पूर्णे, तीर्णे सत्यत्रते मया । को युष्मानभ्यमित्रीणान्, स्खलिप्यत्यर्णवानिय ? ॥ 178 ॥ तदा भीमाणे भीमा - दुःशासनसमन्वितः । लब्धा दुर्यो धनः कृष्णा-केशाकर्षणनिष्क्रियम् ॥ 179 / / तदिदानीमितो गत्वा, सेव्यन्तां स्वःसनाभयः । उपलबलीगन्धा, गन्धमादनभूमयः ॥ 180 ॥ निजश्रीगवितोऽवि में दर्शन तथा सति । वनवासकृशास्तेन दृश्येमहि वयं न च ॥ 181 / / प्रत्यपद्यन्त भीमाया - स्वामाज्ञामग्रजन्मनः । अप्युल्लुण्ठधियां पुंसां, गुर्वादेशो नवाकुशः । / 182 ॥ मातृ-भ्रातृ-प्रियोपेतः, प्रतस्थेऽथ महीपतिः । उदात्तः सह यूथेन, यूथाधिप इव द्विपः ॥ 183 ॥ वरिवस्यन् स तीर्थानि नमस्यंवारणान् मुनीन् । नाना चित्राणि पश्यंश्थ, ययौ पूर्वोत्तरां दिशम् ॥ 184 ॥ क्रमाद्भुवमतिक्रम्य, तटिनीशैलसंकटाम् । भूधरं स ययौ सार्धं बन्धुभिर्गन्धमादनम् । / 185 / / नक्तमिन्दुपलोद्वान्तै- वारिभिर्यत्र पूरिताः । प्रावृपेण्यां तरङ्गिण्यः, शश्वदनुवते श्रियम् । / 186 / / प्रियैरुपासितोपान्ता, यस्मिन्नादेशवर्तिभिः । बिलासान् दधते तांस्ता-नीप्सितानप्सरोगणाः ॥ 187 ॥ तस्मिन् स्वादुफललाध्ये, भूरिनिर्झरशालिनि । बबन्धुर्वसतिप्रीतिं पाण्डवेया निराधयः ॥ 188॥ सर्वर्तुकमनीयानां, बनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये तत्र शत्रुपराभवम् । / 189 / / कुन्ती क्रियासु धर्म्यासु, तत्र व्यापृतमानसा । हस्तिनापुरराज्यस्य, न सस्मार मनागपि । / 190 ॥ 1 स्वर्गतुल्याः । 2 सेवमानः । 3' भूधव: ' प्रतिद्वय0 /
Page #307
--------------------------------------------------------------------------
________________ गन्ध पर्वते बीपाण्डव विदित्वाऽथ समीपस्थ-मिन्द्रकीलं नगोत्तमम् । सव्यसाची महीभनुर्दर्भयासास विस्मित्ः॥ 191 / / देव! यनित- पाण्डवान चरित्रम् रामिन्द्रः, क्रीडत्यत्र शचीसखः । इन्द्रकील इति ख्याति, ततः प्रापदसौ गिरिः ॥ 192 ॥ खेचरैपोमगैरेव, विश्छाया srgH8॥ महीरुहाम् । अत्राधोगामितिग्मांशी, सेव्यन्ते सान्द्रशीतलाः ॥ 193 / / वीक्ष्य स्वप्रतिमामन्य-स्त्रीनकाकुपिताः प्रिये । मुरीः माद्न्॥150॥ प्रसादयत्यज-वायुयंत्राम्बुकेलिषु ॥ 194 / / असाधु-साधुपुत्राभ्यां, पितेवासौ दिवानिशम् । सूर्यकान्ते-न्दुकान्ताम्या, ताप चैत्यं च लभ्यते ॥ 195 ॥ मध्येमणितटीकोडं, परिभ्राम्यन्नमोमणिः । नित्यं कन्दलयत्यस्मिन् , किंनरीणां मणिभ्रमम् गमनम् ॥ ॥ 196 ॥ तदस्मिन् युष्मदादेशा-दुपेत्य गुरुघ्रे। आरोधितचरीविद्याः, पुनरावर्तयाम्यहम् । / 197 ॥ इत्यापृच्छय नृपं कुन्ती, प्रणम्य विनयानतः । याज्ञसेनी च संभाष्य, ययौ तस्मिन् धनंजयः । / 198 ॥ गच्छतोऽस्य तपासूनु-रकुलीयकमालो । तातख्यापितमाहात्म्यं, बलादेव न्यवेशयत् । / 199 ॥ जिष्णुमणिमयं तस्मि-नहत्प्रासादमुत्तमम् । अद्राक्षीतर्कयान्य, भूधरोपरि भृघरम् । / 200 ॥ शशाङ्कोपलसोपानां, विकचोत्पलशालिनीम् । उत्कलोलजलां वापी, सोपश्यत्तस्य वामतः ॥ 201 ॥ तस्यां स्नात्वा गृहीत्वा च, विकचाम्भोजसंचयम् । अर्चामान तम्यान्तात्वाऽऽद्यस्य जिनेचितुः ॥ 202 ॥ स्तुवा स्तोत्रैर्जिनं जिष्णुः, कृतवानष्टमं तपः । तपो हि विहितं तीर्थे, भवेदिष्टार्थसिद्धये ॥ 203 / जिनकेश्मान्तिकेऽध्यास्य, पावनीमवनी कचित् । स परावर्तयामास, IN विद्योपनिषदं निजाम् । / 204 ॥ प्रादुर्वभूवुर्भूयोऽपि, पुस्तस्तस्य देव्ताः। किं कुर्म इत्यजल्पश्च, को न भक्तवशंत्रदः ? 1 सूर्यः । 2 आराधितप्रायाः । जि॥15॥
Page #308
--------------------------------------------------------------------------
________________ al // 205 // स्मृताभिः संनिधातव्यं, भवतीभितं मम । आहतो वः स्मरिष्यामि, मन्थने परिपन्थिनाम् । / 206 ॥ इति का विज्ञाप्य सत्कृत्य, सर्वा विद्याधिदेवताः । उपकारोत्सुकाः काम, विससर्ज धनंजयः । / 207 ॥ (युग्मम् ) गतासु वाम पार्थोऽथि, शैललक्ष्मीदिदृश्क्षया । नन्दनोद्यानसधीचि, विहार वने वने । / 208 ॥ बाणभिन्नवपुः कश्चिद्यमसैरिभसंनिभः । निःभूकः शूकरस्तेन, दृष्टः संमुखमाफ्तन ॥ 209 धाऽसौ ध्वमभ्येति, नृशंसो मजिघांसया । एवं विमृश्य सोधिज्य, धनुष्मान् धनुरादधे ॥ 21 ॥ पार्थेन पोत्रिणः प्राण-मार्गणोऽक्षेपि मार्गणः । दचा प्राणांस्तिश्चापि, तेन सोऽथ कृतार्थितः । / 211 ॥ आगतः शूकराम्यणे, बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीद , किरातं क्ण्चिद्र्जुन्ः। ॥ 212 / सगुणं धारयन् धन्य, यमभ्रूभङ्गभङ्गुरम् । शसंश्च पंचपान् पाणी, सोऽप्युपकोडमाययौ । / 213 ॥ पार्थोऽथ पश्यतस्तस्य, स्वर्णपुखमनोरमम् । आददानो निजं बाणं, बभाष तेन सौष्ठवान् ॥ 214 / / सौम्य ! वीक्षे तवाचार-माकारव्यभिचारिणम् । कान्यथा पुण्यमूर्तिस्त्वं ?, क च स्तन्यममृदृशाम् ? ॥ 215 ॥ वरं तृणमिव प्राणां-स्त्यजन्त्युज्वलबुद्धयः । / न पुनर्जातु कर्मेट-गाद्रियन्ते मलीमसम् । / 216 ॥ सदाचारसमीचीना, भिक्षा माधुकरी वरम् । अतिचार्योऽप्यनाचारदताहूता न तु श्रियः ॥ 217 ॥ तन्मामकीनमारण्य-पशुशोणितपायिनम् ! विषदिग्धशिखं नैनं, विशिखं हर्तुमर्हसि ॥ 21 ॥ मयाऽसौ कुरुचन्द्रस्य. तब द्रोहसमीहया । वराहराहुरागच्छन् , बुधेनेव निवारितः ॥ 219 ॥ ततः स्वच्छन्दमाच्छिन्दन , बाणरत्नमिदं मम । हन्त प्रत्युपकारार्थ-मित्थं प्रक्रमसे किमु ! ॥ 220 ॥ रिपुव्यापादनपण-क्रीतं मित्रं मविष्यसि ! इत्याशा 1 शत्रणाम् । 2. यमराजमहिषतुल्यः । : शूकरस्य । 4 'मार्गेणोत्मेपि0' प्रतित्रयपाठो न सम्यगाभाति । 5 अतिसुन्दराः ।
Page #309
--------------------------------------------------------------------------
________________ zrIpANDava- caritram // srgH8|| // 15 // mama re'stu, प्रत्यर्थी प्रत्युताभवः । / 221 ॥ अमुना संचरन्ते चे-द्वमना स्वादृशा अपि । पथिकस्तन् पथि न्याय्ये, को अर्जुनकृतः नाम मविता ? वद ॥ 222 ॥ अथासि त्वममुं दिव्यं, पृषकमभिलाषुकः । त्वन्मैत्रीसुखसाकाई, तत्कि प्रार्थयसे न माम् ? | shuukrvdhH। | // 223 // अर्थिनां प्रार्थनाभङ्ग, विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलभ्यो हि, त्वादृशः प्रणयी जनः । / 224 / / यस्तै तद्विषयः मुक्तापरापेक्ष-मिषोरेष हठग्रहः नतेस माभानात्य, निर्वाहमवगाहते । / 225 ॥ शवराइति व्याहत्य विरतं, तं बीभत्सुरभाषत । उदीरितमिदं सर्व-मसत्यं सत्यवचया । / 226 ॥ स्वराणग्रहणे केय-मुपाल र्जुनयोः म्भपरम्परा । लुम्पन्ति हन्त मर्यादा, दुर्जनाः सुजनेष्वपि ॥ 227 ॥ दुर्जनः कालकूटश्च, बातमेतौ सहोदरौ । अग्रजन्मा स्ण्वाद्ः॥ 'नुजन्मा बा, न विद्यः क्त्रोऽन्योः॥ 228 ॥ मां चौरंकारमाक्रोशन, क्रूरचेता मुहुर्मुहुः । भवितासि कथं मित्र-ममित्रः प्रकटोऽसि य्ः॥ 229 ॥ का नाम पामरेणास्तु, संगतिर्मतिशालिनः ? / तमस्काण्डेन चण्डांशोः, सौहार्द इन्त कीदृशम् ? / / 230 ॥ कलयामि न कालुष्यं, दुर्वाक्यैरिमकैस्तव । किमारवैः शृगालाना-मिभासि क्षुम्यति कचित् ॥ 231 ॥ एनमहाय गृहामि, पश्यतस्ते निजं शरम् । अस्ति दोर्दण्डयोः शक्ति-र्यस्यामौ मां निषेतु । / 232 ॥ न नरेन्द्रो न देवेन्द्रः, खेचरेन्द्रोऽपि नो पुरः । त्वम्यष्यधिज्यतां विभ्र-पते हन्त मे धनुः । / 233 ॥ अथाऽऽह शबरस्वामी, सौम्य ! मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः, कुर्यात् खगपतेः पुरः ॥ 234 ॥ तत्तिष्ठ सौष्ठ 1शरम् । 2 अन्यापेक्षारहितं यथा स्यात्तथा । 3 'स्वयंप्रहः' प्रत्यन्तर0) 4 इति मातं मया इत्यर्थः कर्तव्यः, अन्यथा । ' ज्ञातावेतौ' इति पाठः स्यात् । 5 सिंहः । 6 गरुडस्य । ॥ 151 ॥
Page #310
--------------------------------------------------------------------------
________________ वमिदं, मा स्याक्षीमयि योद्धरि । इति जल्यन्ननल्पोजाः, संदधे अवर शरम् । / 235 ॥ वलिगत फाल्गुनोऽप्यस्य, पश्यन् बाणासने शनैः । रोपमारोपयांचक्रे, किरिशोणितशोणितम् ॥ 236 / / अखर्वमौर्वीटंकारः, साहंकारस्तयोस्ततः । विडम्बितयुगावर्तः, प्रावर्तत रणो महान् । / 237 ॥ निपादि-सादि मेन, निःसीमेन समेयुषा । तदा गजाश्ववृन्देन, पुलिन्दः पर्यवार्यत ॥ 238 पाकर विनर वाचाल, श्चता स्व्य्साचिना। तस्य क्षणादनीकस्य, दिदिशे कान्दिशीकता ॥ 239 / पार्थवाणार्3इताः सैन्या, व्यावर्तन्ते स्म ते यदा । तदाऽसौ दर्शयामास, युद्धकौशलमात्मनः ॥ 240 ॥ तदानीं द्रष्टुकामानां, त्रिमानैव्योमचारिणाम् । व्योमाभोगतडागोऽभूत् , संकुलः कमलैरिव । / 241 ॥ वारंवारमजायन्त, तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य, निःस्त्रस्येव मनोरथाः । / 242 / / अस्मादिखमाग्नेय-मर्जुनः स्फूर्जर्जितम् । दावानलमयो येन, सर्वतोऽजनि पर्वतः ॥ 243 ॥ अखमा किरातोऽपि, वारुणं तमिवारणम् । प्रावृपेव जलासार-र्येनाद्रिनिरवाप्यत ॥ 244 ॥ शखैरखैश्च दुर्वार-मबधार्य त्म्र्जुन्ः। धनुर्विहाय बाहुन्या, योञ्जु क्रुद्धः प्रचक्रमे । / 245 ॥ विमुच्य चापमुचाला, पुलिन्दोऽपि कलानिधिः । नियुद्धमुतारम्भ-मारेमे कपिकेतुना ॥ 246 ॥ मदोत्कटभुजास्फोट-वसंस्तवपीवरैः । अत्रुटन्नद्रिकूटानि, तयोश्च रणददुरैः । / 247 / / दन्तपातानिव तदा, ददतौ तलहस्तकान् । कुञ्जराविव रेजाते, तौ किरात-किरीटिनो । / 248 ॥ पूर्वकायोन्नतैर्मल्ल-युद्धमत्युद्धतं तयोः । आसनोत्थायमालोकि, गणदिविषदां दिवि । / 249 ॥ अथावसरमासाद्य, तमुपादाय पादयोः । मूर्धान परितः पार्थो, भ्रमयामास लीलया ॥ 250 ॥ शिलायां यावदेकस्या-मास्फालयति फाल्गुनः । 1 शरम । 2 अर्जुनस्य । 3 बाडुयुद्धम । 5 संस्तव:-परिचयः । 5 रणमेधैः ।
Page #311
--------------------------------------------------------------------------
________________ zrIpANDava caritram // srgH8|| // 152 / / 303 tameva तावदद्राक्षी-दिव्याकारघरं पुरः । / 251 ॥ इन्द्रजालमिदं किंस्वि-दिनि विम्मिनमानमम् । किरीटिनममाविष्ट, सोऽतिहष्टः कृताञ्जलिः ॥252 / / तब शौर्यपरीक्षार्थ, मया मायेयमाहिता । बरं वृणीष्व तुष्टोऽह-ममुना विक्रमेण ते ॥ 2533 ॥ र्जुनयोप्रसाध्य विद्याः प्रज्ञप्ति-प्रमुखाः प्राप्तवैभवम् । अवैहि मां विशालाक्ष-तनयं चन्द्रशेखरम् ॥ 254 ॥ सापदः सुहृदः कार्ये, त्वदन्तिकमुपागमम् ! तप्तस्य विष्टपसार्थे, क्षीरोदमिक वारिदः । / 255 ॥ आस्तां वरस्तावदयं, समये प्रार्थयिष्यते । युद्धम् कार्य ब्रूहीति पार्थेन, स पृष्टः पुनरभ्यधात् ॥ 256 / / किरातेन इतोऽस्ति पुरमभ्यर्णे, बैतादयगिरिमण्डनम् । अवनीवमिसन-नूपुरचनपुर । / 152 ताशशुमृगाक्षीणां, क्षपि दिव्याकाताखिलमण्डनः । नमेरभवदाम्नाये, नाना विगुत्पभो तृपः ॥ 258 ॥ तस्याभूतां मुतौ तीत्र-तेजसौ विपुलौजसौ । रेण कथित इन्द्राभिधस्तयोरायो, विद्युन्माली तथाऽपरः । / 259 ॥ संस्थाप्येन्द्र निजे राज्ये, स्वाराज्यसुहृदि स्वयम् । कनिष्ठं यौव इन्द्रराजराज्ये च, प्रव्रज्यामाददे नृपः । / 260 11 चिरत्रानां यतीनां च, भूपतीनां च वर्मना । मुनीन्द्रश्च नरेन्द्रश, प्रपेदाते परं ॥ वृत्तान्त्ः॥ पदम् ॥ 261 / / इन्द्रो न नाम नाम्नैव. संपदाऽपि बभूव मः । सर्वे तत्रन्द्रपर्यायाः, प्रायुज्यन्त जनैस्ततः । / 262 / / इन्द्रेण सर्वथा त्यक्तां, युवराट् यौव्नोद्धृत्ः। कृपयेत्र ममादन, सादरं दुविनीतताम् । / 263 ॥ गृहाण दारान् पौराणां, सर्वस्वानि मुषाण च । पुपाण च महापीडा. स पुरीमिन्युपाद्रवत् । / 264 ॥ ततः पौररुपालब्धः, संतप्तैभतिवत्सलः । कृत्वै। कान्ते कनीयांसं, क्षोणीपतिरशिक्षयत् । / 265 ॥ समजायत वैराय, तस्मिशिक्षाऽपि दुर्मदै । विषाय किं न पीयूष-मपि । 1 वंशे । 2 स्वर्गसदृशे । 3 पुरातनानाम् । ॥ 15 ॥
Page #312
--------------------------------------------------------------------------
________________ 504 स्थात् पन्नगेऽर्पितम् 1 ॥ 266 ॥ अथ मुक्त्वा पुरी कोपा-दुरात्मा तस्थिवान् बहिः । निजवंशनभश्चन्द्र-मिन्द्रमुच्छेत्तुमिगच्छति ॥ 267 ॥ निवातकवचा नाम, खरदुषणवंशजाः । राक्षमाः सुहृदस्तस्य, सुवर्णपुरवासिनः ॥ 268 ॥ भूयांसस्ते । बलीयांसः, कृतान्तादप्यमीरवः । ततो लोकेन सर्वेण, कीत्यन्ते कालकेतवः ॥ 269 ॥ तालुन्येकपदे विद्धे, समं पाणितलेन गर : विपद्यन्ये विधाने, सेण तलतायः ॥ 270 ॥ नित्यं युतस्तैर्दोःप्रौद्ध-ताट्याभ्यर्णवर्तिभिः । समास्कन्दत्यवस्कन्दै-बिगुन्माली स्वमग्रजम् ॥ 271 ॥ संक्रन्दनस्तदाक्रान्ता-चनलंभूष्णुदोर्बलः । भीतभीतस्सदैवास्ते, पिहितैः पुरगोपुरैः । / 272 ॥ इन्द्रः सोपद्रवं राज्य-माकलय्य कलानिधिः । अन्दयुत बुधं नाम, नैमित्तिकशिरोमणिम् ॥ 273 / / अमी दुर्वारदोर्वीर्या, दुर्जया मम वैरिणः । कथंचनापि जीयेरन् , यदि तङ्कद्र कथ्यताम् ॥ 274 ॥ ज्ञानेनालोक्य सोऽप्याह, देवामी तब शत्रवः । विजीयन्तेर्जुनेनैव, नैव चान्येन केनचित् ॥ 275 ॥ नास्त्येव तत्समो धन्वी, त्रैलोक्येऽपि विलोक्यताम् । यचापाघुगपद्याव-दमित्रं स्युः पतत्रिणः ॥ 276 / विद्याः प्रसादयन्नद्रा-विन्द्रकीलेऽस्ति सोऽधुना । प्रार्थ्यतां । | प्रार्थनाशूर-स्तद्गत्वा प्रश्रयोज्ज्वलम् ॥ 277 / / इत्याख्यातक्तस्तस्य, कृत्वा सत्कारमादरात् । मामभ्यर्णस्थितं स्नेहा-याहरत् खेचरेश्वरः । / 278 ॥ सखे ! खेदापनीदाय, यतस्वार्जुनमानय । पुस्कुञ्जरेण तेनारी-नुन्मूलय तरूनिव । / 279 ॥ किं चार्जुनेन सौजन्य-मस्त्येव तब पैदकम् । प्राक्पाहुना विशालाक्षो, बद्धस्ते मोचितः पिता ॥ 280 इति स्वां मित्रकार्याय, पार्थ ! सोऽहमुपस्थितः । तदेहि देहि भूयोऽपि, राज्यमिन्द्रस्य पैतृकम् । / 281 ॥ इदं च यत्तबोद्दीप्त-मडलीय धाटीभिः । 2 इन्द्रः । 3 अपृच्छन । 4 शराः ।
Page #313
--------------------------------------------------------------------------
________________ 305 भीपान्न्द्द्व्च्रित्र्म्॥ सर्गः 8 ॥ ॥ 153॥ कमङ्गुली । विशालाक्षस्य पाण्डोश्च. तत्प्रीनेः प्रतिभूमिथः ॥ 282 / / ततः पाण्डमहाराज-कृतामुपकृति पराम् । सहस्सशो 1: इन्द्रविधाविशालाक्षः, कथयामास संसदि ॥ 283 / / सन्ति मे व्रणरोह-विहायोगमनादयः । अङ्गुल्याभरणस्यास्य, प्रभावानुभवा मुहुः । / 284 / / तदस्य सपनाम्भोभिः, कुरु दिग्यौषधैरिव । निजाङ्गे गुंणमाणिक्य-रोहण! वणरोहणम् ॥ 285 / / इत्युक्त्वा वृत्तान्त्ः॥ विरते तस्मि-अस्मयः क्पिकेत्न्ः। ज्येष्ठबन्धुमिवाश्लिष्य, खेचरेन्द्रमयोचत । / 286 / / (युग्मम् ) ___आज्ञा युधिष्ठिरस्येव, तवापि ज्येतवान्धव ! | परोपकारसुरभि-मौलिमाल्यायतां मम ॥ 287 ॥ एतच वैधि यन् । पूर्व, प्रस्थितस्य वनं प्रति । अर्पयित्वेदमार्यस्य, पाण्डस्तातः ममादिशत् ॥ 288 / / अङ्गुलीयमिदं वत्स ! विशालाक्षेण । मेर्पितम् । महाप्रभावमेतद्धि, सदा दध्याः स्वसंनिधौ । / 289 / / अत्र चागच्छतः क्षिप्त-मार्येणापि ममाङ्गुलौ । कनीयसि गरीयस्यो, ज्यायसां प्रेमसंपदः । / 290 ॥ विशालाक्षस्य पाण्डोश्थ, द्वयोरपि नयोस्ततः । निष्यन्यूहमयं स्नेहः, संतानमनु- | वर्तताम् ॥ 291 / / इत्युक्त्वा विरतं भृत्वा, स्यन्दने सारथिः स्वयम् । रूदवणगणं पार्थ-मनैपीचन्द्रशेम्वरः । / 292 / / अनुदातं सुखेनाशु, रथेन मरुतां पथि । स गच्छन् दर्शयामास, वैनाढ्यं सव्यसाचिनः । / 293 ॥ स एष भरतक्षोणेः, सीमन्तः पुरतो गिरिः । मुदा विद्याधरीवृन्द-स्त्वद्यत्रो यत्र गीयते ॥ 294 ॥ पश्चाशद्योजनी पिण्ड-स्तदधं च स्मुच्छ्रित्ः। त्वद्यशोराशिविशदः, सैप राजति राजनः ॥ 295॥ गतायां दशयोजन्या-मुर्घ श्रेण्यावुभे शुमे । अभितः शैलमासाते, दशयोजनविस्तुते । / 296 / / इमां च दक्षिणणि, बेगतो वयमागताः । रथो रथाङ्गवाहुभ्यां, पश्याश्लिष्यति काश्यपीम् ॥ 1 गुणरत्नानां रोह्न्नाच्ल्!| 2 पुत्रपौत्रादिपरंपराम । 3 रजतमयः रूप्यमयः इत्यर्थः । ॥ 15 ॥
Page #314
--------------------------------------------------------------------------
________________ 297 // अयं पन्थाः पृथाम्नो, प्रयाति रथनू पुरम् । अस्ति वास्तोष्पतियंत्र, त्वदर्शनसमुत्सुकः ॥ 298 / / अयं वामः पुनः पन्था-स्तद्रिपूनुपतिष्ठते । सन्ति येषूद्धता योद्ध-मुद्धतास्नलतालवः ॥ 299 ॥ अथाऽऽह पार्थः सोत्कण्ठं, प्रतिपन्थिषु मे मनः । मुखमेषामनालोक्य, नैवेन्द्रं द्रष्टुमुन्महे । / 300 तच्चन्द्रचूड ! यत्रते, तत्रैनं स्यन्दन नय । यथा जानामि ते हन्त !, कियन्तः सन्ति शत्रवः ॥ 30 ॥ ऊचे चन्द्रावतंसोऽथ, तत्र कि गमनेन ते । प्रतिपक्षाः परोलक्षा-स्त्वं तु बाहुपरिच्छदः ॥ 202 ॥ यदा प्रत्यर्थिसैन्ये स्याः, समुद्रे सक्तुमुष्टिवत् । अरण्यरुदितमाया-स्तदा स्यु! मनोरथाः ॥ 303 / / इन्द्रादिष्टामधिष्ठाय, ध्वजिनीं तत् कपिधज ! / शत्रूनुच्छेत्तुमामच्छे-मश्रस्तावदयं मम ॥ 304 ॥ अर्जुनः पुनरप्यूचे, किं । चमूभिरमून प्रति । भिनत्ति कुम्भिनां कुम्भा--निभारिः किं परिग्रहः ? / / 305 ॥ खेचरस्तदवष्टम्म-मुदितोऽथ रथं त्त्ः। नुनोद यत्र शौण्डीय-केतवः कालकेतवः । / 306 ॥ दं कवचितास्ते च, गृहीतविविधायुधाः । सव्यसाचिनमायान्तं, पश्यन्तो जगदुर्मियः । / 307 / / स्थोऽभ्येति यदैन्द्रोऽयं, चन्द्रशेखरसारथिः । आहूतः पुरुहतेन, पार्थस्तधुबमागतः ॥ 308 ॥ पञ्चत्वमस्मादस्माकं, मुहुमौहर्तिकरहो । आदिष्टमिति नो माति, हास्यमा स्ये प्रसृत्वरम् ॥ 309 ॥ अस्त्रैः शस्त्रैश्च निःशेपै-रशेषेण भुजौजमा । सबैश्छन्नप्रयोगैश्च, शत्रुमेतं निशुम्भत । / 310 / / इत्याआलोच्य प्रहर्तु ते, प्रावर्तन्त धनंजयम् । वाणैः फ्न्नैरिवोल्फाले-वैन्तेय्मिवाय्ः॥ 311 ॥ तदा तेषामनीकेषु, रसन्ति स्म समन्ततः । रणतूर्याणि कीनाश-प्रवेशपटहा इव ॥ 312 / / तरणेः किरणश्रेणि, ते वन्दीचक्रिरे शरैः । तांस्तु च्छिचा विस 1 इन्द्र्ः। 2 नाशयत । 3 सोः ।
Page #315
--------------------------------------------------------------------------
________________ ajunasya | rAkSasa zrImANDavaparitram // srgH8|| // 15 // 301 ccheda, मोचयामास फाल्गुन्ः॥ 313 ॥ स्थित्वा स्थले जले ठयोनि, तेऽयुध्यन्त यथा यथा । तान् स्थावस्थितः पार्थः, प्रतीयेष तथा तथा ॥ 314 ॥ किं सारथिमथो रथ्यान् , रथिनं वा महारथम् । वर्णयामः किमेतेषां, मुखन्ति स्मेति खेचराः ॥ 315 / / कपिकेतुः पुनर्लक्ष्मी-मुपेन्द्र मेनुबुलुक रयन मन्दध, समन्थ बुमरार्णवम् ॥ 316 / / क्यो मधुरमल्पीयः, परं चारिषु पौरुषम् । पश्यन् पार्थकुमारस्य, मुमुदे cndrshekhrH॥ 317 // चलन्तः पार्थमनसा, साण्युगीन्प्द्क्माः। वाजिनो रेजुरिन्द्रस्य, जयश्रीस्निग्धवन्धवः ॥ 318 ॥ प्रत्येकं विशिखांश्छिन्द-कोऽपि कपिकेतनः । तेऽभूवन् युधि यावन्त-स्तावान् वा ददृशे स तैः ॥ 319 ॥ मुक्ता यथा तथा चाणा, नैतत्प्राणापहारिणः । पार्थोऽतस्तान चिक्षेप, तांश्चिच्छेद द्विषां पुनः ॥ 320 ॥ न कृता । दक्षिणेर्माणो, दुष्कर्माणः किरीटिना । ततः सर्वाभिसारेण, जघ्नुस्ते र्जितकाशिनः । / 321 / / एकत्र पिण्डितान् शत्रून् , वीक्ष्य प्रहरतो मुहुः । पार्थः किंचिदिवौत्सुक्या-दवोचचन्द्रशेखरम् । / 322 / / प्रगल्भवुद्धयो योद्ध्-म्ल्ण्कीन्न्बाह्व्ः॥ शवचो दुर्जया झेते, तद्रथं वालय क्षणात् ॥ 323 / / सोऽप्यभाषन कौन्तेय , तबैतन्नोचितं वचः । ऐन्द्रोजरिवधनिस्तन्द्रः, सांयुगीनो स्थो ह्ययम् । / 324 / / अम्यस्तमस्य चक्राम्यां. भृमेराक्रमणं पुर्ः। रणकर्मविपश्चिमा, पश्चात्तु न कदाचन । / 1 युद्धनिपुणपदक्रमाः (2. * अत्र 'पार्थोऽपि तान निचिक्षेप चिच्छेद द्विषतां पुन्ः|' इति गद्यपाण्डवचरितधृतः पाठो युक्तः प्र्तिभाति। 3. दक्षिणे ईर्माणि ब्रणानि येषां ते । 4. ढमुष्टयः) * इयं टिप्पणी न सम्यक् प्रतिभाति । - जयशालिनः इत्यर्थः सम्यक् प्रतिभाति ।
Page #316
--------------------------------------------------------------------------
________________ 325 // मन्येऽरीणां विधेयानि, भागधेयानि सांप्रतम् । यत्त्वं युद्धधुरीणोऽपि रणाद्वालयसे रथम् ॥ 326 ॥ पार्थोऽवादीदहो नाहं, कालं कंचिदपि क्षमे । तवायमञ्जलिर्वद्धो, रथं वालय वालय । / 327 ॥ कर्णजाहं न गाहन्ते यद्वा ते मूर्मिरो पर । तरेगना व्यावर्त्यतां रणात् । / 328 ॥ इत्युक्तः सोऽथ कृष्णास्यः स्यन्दनं तं न्यवर्तयत् । ते चानुपदिकास्तस्य, जैत्रंमन्या दधाविरे । / 329 / / जयश्रीमन्या, मुखाग्रन्यस्तपाणयः । ते वेडां युगपच्चक्रुः कृतान्ताह्वानसंनिभाम् ॥ 330 ॥ स्मृत्वा द्रोणार्पितं मन्त्र-मनेकविशिस्त्रप्रमुः । वाणः प्राणहरस्तेषां मुमुचे सव्यसाचिना ॥ 331 ॥ एकस्मादप्यथैतस्मात्, स्फुलिङ्गा इव पावकात् । यावद्विद्वेषि निर्जग्मुः, प्रेङ्खाः शिलीमुखाः ॥ 332 ॥ युगपच्चलितास्ते च, तालूनि सह पाणिभिः । अरीणां लीलया भित्वा निर्ययुर्जीवितैः सह ॥ 333 ॥ शशनिहताः पेतु-त्रि ते पर्वता इव । पपात पुष्पवर्षं च पार्थमूर्ध्नि नमोऽङ्गणात् ॥ 334 ॥ तदत्यद्भुतमालोक्य श्रुत्वा च दिवि दुन्दुभिम् । बभार सारथिः फुल्लत्पुण्डरीकमित्राननम् ॥ 335 ॥ साधु साधु महाबाहो !, धनंजय ! चिरं जय । एते प्रत्यर्थिनः प्रौडा, लीलयैव त्वया जिताः ॥336॥ इत्यानन्दपरः पार्थ-मभिनन्दन् पुनः पुनः । आलिलिङ्ग स सर्वाङ्ग-मुन्मीलत्पुलकाङ्कुरः ॥337॥ ( युग्मम् ) अथ व्योम्नि विमानेन, हर्षादायान्तमन्तिके । वासवं दर्शयामास, सारथिः पाण्डुसूनवे । / 338 / / दिया दृष्टिमिठो देहि, सखेचरपरिच्छदः । संग्रामकौतुकादेति, पुरवस्ते पुरंदरः ॥ 339 / / रथस्थ एव पार्थस्तं प्रीतः प्रत्युद्ययौ दशा । 1 कर्णमूलम् । 2 गर्जनाम् । 3 यावन्तो विद्वेषिणस्तान्वतो बाणाः । * अशनिः -वशम् 14 शरासनिहिताः ' इति क्वचि - स्पाठः । इन्द्रं नृपम् ।
Page #317
--------------------------------------------------------------------------
________________ bhIpADavaparitram // srgH8|| // 155|| कृत्वा विमानमासन्नं, तमिन्द्रोऽप्यध्यरोहयन् । / 340 / / पाण्डवं प्राग्दृशा पीत्वा, सस्नेहमुपगृह्य च । निवेश्य चासनस्याचे, स इन्द्रा बद्धाञ्जलिरम्यधात् ॥ 34 ॥ तवेतस्योपकारस्य, मा भृन्मे प्रत्युपक्रिया । उपकतरि दुःस्थे हि, भवेत् प्रत्युपकारिता ॥ 342 ज्ञ्यो। तबोपश्लोकनावाक्प, किं ब्रूमः ? किं त्वतः परम् । इदं राज्यमभी प्राणा, व्यापार्यन्तां यहच्छया ॥ 343 / / नेत्रोत्सवाय स्माग्म्ः। पौराणां, त्वमेहि रचनू पुरम् । खेचरीमङ्गलाचारः, संस्तुतोऽस्तु तवाधुना । / 344 ॥ समानवयसं वीक्ष्य, पाण्डुना ते ध्न्ण्ज्य्ः। भक्तिभारनमन्मृर्धा, सप्रश्रयमवोचत ॥ 345 / / तातेन पाण्डुन निवाई, भवद्भिः परत्रानिह । केवलं यातुधानाना, राजधानी ममाधुना ॥ 346 ॥ प्रसिद्ध सिद्धकूटं च, द्रष्टुमस्ति कुतूहलम् । इति विज्ञाप्य विनयी, पार्थस्तृष्णीकता दधौ ॥ 347 ॥ (युग्मम् ) हुंकारेण ततः प्रेय, विमानं गगनाधना । इन्द्रः प्रीतिपरोऽवादी-निंबातकवचद्रुद्दम् ॥ 348 ॥ अवस्था पर्यवस्थात-सार्थेऽधः पार्थ? वीक्ष्यताम् । त्वया छत्रेषु भग्रेषु, छाया गृध्रविधीयते ॥349॥rennshcndnaaynte, शोणितं कुङ्कमायते । रुष्टेनापि त्वयाऽरीणां, दत्तमङ्गप्रसाधनम् ॥ 350 / / सुख कृचं प्रतीपोऽपि, यत्ते. शत्रून् प्रिया इत्र । शिवाः श्लिष्यन्ति चुम्बन्ति, दारयन्ति नखैरपि । / 351 ॥ असौ हहा ! कुसंसर्गा-निसर्गसरलाशयः । गतः परासुतां वत्सो, विशुन्माली दुनोति माम् ॥ 352 ॥ भक्त्यपेया पीयूष-गगरी गरसङ्गिनी । मूत्रं तु पुष्पसंसर्गा-दारोहति शिरः सताम् । ॥ 353 ॥ इदं हिरण्यहाकं, सुवर्णपुरनग्रतः । वयं यत्र स्थितैरते-मुदुर्मुहुरुपद्रुताः । / 354 / / युद्धोपाध्याय ! शत्रूणां, खियः शोकं त्व्याऽधुना। अध्यापिताः पुरस्तारैः, पूत्कारैर्गुणयन्त्यमः । / 355 / / काविचिकुरसंभार, बोटयन्ति मुहुर्मुहुः । / 1 निदातकवचस्य राक्षसस्य शत्रुम्-अर्जुनमित्यर्थः । 2 प्र्तिप्क्स्स्स्मूहे।
Page #318
--------------------------------------------------------------------------
________________ काश्चित्प्रतिक्षणं वक्षः-कुट्टिमं कुट्टयन्ति च ॥ 356 ॥ क्षिपन्ति दरमणि, हारमुक्ताश्च काश्चन । मन्यन्ते च दुकूलानि, प्रतिकूलानि काथन ॥ 357 ॥ त्वत्क्षुरप्रा द्विषां क्षिप्रं, लपाश्छिन्दन्तु कंधराम् । कथं कुचस्थले तामां, लुलुपुः पत्रवल्लरीम् ? ॥ 358 ॥ वयं वेगाद्विमानस्य, वैमनस्यविनाशकृत् । अईञ्चैत्याश्चित वत्स!, सिद्धकूटमुपागताः । / 359 / / अथोत्तीर्य विमानेभ्यः, सर्व श्रद्धालुवेतमः । तत्र शाश्वततीर्थेशं, वर्धमानं वन्दिरे । / 360 ॥ दुष्पापं दर्शनं मच्चा, विशेषाजिनमर्जुनः । खावानन्तरमानर्च, तुष्टाव च मुहुर्मुहुः ॥ 361 ॥ गङ्गाम्बुविमला तस्य, जिनोपासनवासना । पापपकमपायातु-मपुष्णात् प्रविष्णुताम् । / 262 / / पुनामानमारुष, कीयमानोऽथ बन्दिभिः । उस्क्षिप्तकेतनां पुप्प-प्रकराश्चितचत्वराम् ॥ 363 ॥ उत्तोरणां रणत्तूआ~, सूर्यप्रतिनिधिद्युतिः । पार्थः खेचरराजस्य, राजधानीमुपाययौ । / 364 ॥ युग्मम् । / सानन्दैः खेचरीवृन्दै-लाजाक्षेपपुरस्सरम् । पीयमानाङ्गलावण्यः, स सौधद्वारमागमत् । / 365 ॥ प्रस्रुतोलूलुकल्लोलं, लोलाक्षीभिः किरीटिनः । प्रवेशमङ्गलाचारं, चकारेन्द्रप्रिया स्वयम् ॥ 366॥ स्वयं सिंहासनासीन-स्तं कृत्वोत्सङ्गसङ्गिनम् । / वासवः कारयामास, पुरः संगीतमङ्गलम् । / 367 / / स चिरान खेचरास्त्राणि, किरीटं कवचं तथा । तदा प्रदाय पार्थाय, | स्वं कृतार्थममन्यत ॥ 368 ॥ अग्रजः सवपुत्राणां, मम सूनुस्सौ जनैः । ज्ञातव्य इति सर्वत्र, घोपयामान बासवः ॥ 369 ॥ कंचित् कालमिव त्वं, तिष्ठ लक्ष्मी कृतार्थयन् । पार्थमभ्यर्थयांचक्र, तदेति बिदशेश्वरः ॥ 370 ॥ ओमित्युक्त्वा कनीयोमि-न्धिवैरिव तत्सुतैः । सानन्दोऽस्य पुरे जिष्णु-जिहार यदृच्छया । / 371 ॥ 1 ऊर्वीकृतध्वजाम् । 2 सूर्यसदृशकान्तिः ।
Page #319
--------------------------------------------------------------------------
________________ arjunasse shriipaannddvcritrm| sarga: | gamanam / // 156 // प्रयाण 311 स्मरार्ताः पुरकामिन्यः, कामयन्ते स्म फाल्गुनम् । वशी स्वदारसंतुष्टो, न तु ताः स कदाचन ॥ 372 ॥ उपेत्योपेत्य तं प्रेम्णा, वृणते स्म प्र्तिव्राः। स्मरन् बन्धुवनक्लेश, प्रेतीयेप न ताः स तु ॥ 373 / / चित्राङ्गद-विचित्राङ्कचित्रसेनादयः शतम् । आययुः खेचरास्तत्र, फाल्गुनालोक्नार्थिन्ः॥ 374 ॥ इन्दोः संवर्णानाकर्ण्य, गुणान् प्रेक्ष्य च ते स्वयम् । धनुर्वेदादिशिक्षासु, गुरुं चक्रुः किरीटिनम् । / 375 ॥ लज्जयामास न द्रोणं, शिक्षादानक्रमेण सः । गुरुवैनयिकोत्कर्षे, न च ते सव्यसाचिनम् । / 376 ॥ अचिरेणैव पारीणाः, कलानां तेऽथ जज्ञिरे । विद्याब्धिकर्णधारो हि, योगः सद्गुरुशिष्ययोः । / 377 ॥ ददुः सर्वस्त्रमप्येते, बलाजिष्णुयवारयत् । इत्यभूत कलहस्तेपा, गुरुणा दक्षिणाकृते ॥ 378 / / निषिद्धाः पाण्डुपुत्रेण, समयापेक्षिणस्ततः । कृतज्ञाः कल्पयामासुः, प्राणांस्ते गुरुदक्षिणाम् । / 379 ॥ ते च विद्याधराधीशाः, सर्वेच्छा यावदन्वहम् । तस्थुः प्रतस्थिरे चापि, सहैव कपिकेतुना ॥ 380 ॥ चित्राङ्गदस्तु गन्धर्वो, गीतेन वरिवस्यति । ततोऽस्मिनधिको प्रीति, प्रथयामास पाण्डुसुः ॥ 381 ॥ इन्द्रवात्सल्यतः पार्थः, शिष्याणां चोपचारतः । भूयांसं गमयामास, कालमेकाहलीलया ॥ 382 ॥ कदाचिद्वान्धवोत्कण्ठा-विवशीकृतमानमः । इन्द्रमामत्रयामास, गमनाय धनंजयः । / 383 / / रथं दिव्यं विमान च, चन्द्रचूडं च मारथिम् । इन्द्रः समय बाष्पाम्बु-प्लुताक्षो विससर्ज तम् । / 384 ॥ मनोवेगविमानस्थै-श्चित्राङ्गदपुर:-! स्रैः। विद्याधरैरनुगतः, प्रतस्थेऽथ कपिध्वजः ॥ 385 / / स साश्रुनयनाम्भोजः, पर्यश्रुमनुगामिनम् । आविष्कृतबहुस्नेहं, 1 ऐच्छत् 2 सहशान । - / दवशीकमान्य बापा ॥ स माथुन ॥ 156 ॥
Page #320
--------------------------------------------------------------------------
________________ लादिन्द्रं न्यवत् ॥ 386 ॥ प्रथयन्ती कथास्तास्ता चित्राङ्गद किरीटिनौ । एकं विमानमारुह्य, त्रियन्मार्गेण जग्मतुः ॥ 387 ॥ संमेतादिषु शैलेषु, पावनेष्वर्हतां पदैः । सर्वविद्याधरोपेतः पार्थस्वीर्थान्यवन्दत । / 288 ॥ चारणश्रमणश्चैप, नमस्यन् व्योम्नि संमुखान् । आगालबङ्गलवली - सुगन्धं गन्धमादनम् ॥ 389 ॥ पुरोगखेचराख्यातां वीक्ष्य व्योम्नि सुतश्रियम् । निजामुवाच रोमाञ्च-द्वारेणैव मुदं पृथा ॥ 390 ॥ पश्यमपि सुधाबन्धुबन्धुलक्ष्मीं युधिष्ठिरः । सानुजः कलयामास तत्कालमनिमेषताम् ॥ 391 ॥ तदानीं विकसनेत्र-नीरंजा द्रुपदात्मजा । इयेष मनसोत्त्य, पत्युरुत्सङ्गसंगमम् । / 392 / / उन्मुखेषु मुद्रा तेषु वेगादागत्य फाल्गुनः । खेचरैः सहितो मातु-रपतत् पादपङ्कजे ॥ 393 / / मुहुर्मुहुः स्पृशन्त्याऽङ्गे, सुषाशीतेन पाणिना । तयाऽपि रुपयांचक्रे, प्रमोदाश्रुभिरात्मजः । / 394 ॥ उभाभ्यामपि पाणिभ्यां तमुत्थात्य पृथा बलात् । आजिघ्रन्मुदिता मूर्ध्नि, प्रश्रवक्लिन्नवस्कला ॥ 395 ॥ अग्रजावनमत् पार्थ-स्तं चोपेत्यानुजौ यमौ । पार्थेनावेदिता नेमुः खेचरास्तपसः सुतम् ॥ 396 ॥ त्रपासीमान्तमुल्लङ्घय, पुत्रमानैरितस्ततः । प्रेम प्रकाशयामास, कृष्णा भात्रैः स्वभर्तरि ॥ / 397 ॥ उपस्थातव्यमाहूतै- युष्माभिः समये पुनः । इत्याभाग्य तपः सूनु-सिसर्ज नभश्वरान् । / 398 / / अथ पप्रच्छ विनयी, बान्धवान् कपिकेतनः । अत्यकामदयं कालः, कथं वो विरहे मम ? ॥ 399 / / तत्तत्तीर्थनमस्याभिस्त्वत्कथाश्रवणेन च । गमितः समयोऽस्माभि-रित्याख्यद्धर्मनन्दनः ॥ 400 ॥ स्मरव्यापारनिपुणा, वियोगगुणितं प्रियात् । आददे द्रौपदी स्वैरं करणग्रामजं सुखम् ॥ 401 / / कालेन भूयसा जातु तस्याः क्रीडाजुषः प्रियैः । मत्रपत्र 1 नीरजं कमलम् । इन्द्रियसमूहज निनम् ।
Page #321
--------------------------------------------------------------------------
________________ 35 भ्रातृसमीपे आग्म्न्म्। मीमस्य कमलानयनाय भीपाण्डव मुत्सझे, पपात पवनाहृतम् ॥ 402 ॥ एकं विदधती ततिः, पाणिपकेरुहग्रहात् । विलोकते स्म पाशाली, प्रतिपत्रं पुनः पुनः चरित्रम् UNI ॥ 403 / / प्रियाचक्त्रं च तगापि, वीक्ष्य साक्षादुमे अपि । पाण्डवेयास्तयोराद्य, निश्चिक्युवसति shriyH॥404॥योर्पि समः 8 ॥ तयोरस्ति, यदप्यनपरागता । तथाप्यधिकसौरभ्यं, मेनिरे ते प्रियाननम् ॥ 405 ॥ तेनाकृष्टमनाः कृष्णा, दशा भीमम- याचत । उपानय समानीय, नलिनानीरशानि मे ॥ 406 ॥ सुमेधास्तदबोधिष्ट, प्रियाऽभीष्टं वृकोद्र्ः। मनोगतं विदन्त्येव ॥ 15 ॥ नित्यं हृदयवासिनः ॥ 407 ॥ ज्येष्ठवन्धुमनुज्ञाप्य, प्रस्थितस्याथ मारुतेः। दिदेशानीतराजीव-गन्धो गन्धवहः पथम् । ॥ 408 ॥ लचयामास सोऽध्वानं, सिन्धुभूधरदुस्तरम् । न पुनः कापि तत् प्राप, सरः सरसिजास्पदम् ॥ 409 ॥ ___इतस्तपःसुतादीना-मदीनमनसामपि । भाव्यर्थपिशुनराशु, दुनिमित्तैविजृम्भितम् ॥ 410॥ ततः समादिनद्वन्धू-नाहतो धर्मनन्दनः । सत्वरं गम्यते तत्र, यत्रास्ति पवनात्मजः । / 411 ॥ तस्मिन् संनिहितेऽस्माकं, विपदः स्युन दुस्त्राः। महानद्योऽपि सुप्राप-पाराः सत्युडुपे नृणाम् ॥ 412 / / तस्याप्यत्याहितं न स्यात्, स्थितेष्वस्मासु संनिधौ । केन वा यूथमध्यस्थः, कलभः परिभ्यते । / 413 ॥ इत्यादेशाचरेशस्य, ते सर्वेऽपि प्रतस्थिरे । तेषामुपादिशन्मार्ग, मना भीमेन भूरुहः ॥ 414 ॥ गिरिभिर्विषमः पन्था-स्तैर्लल' कथंचन । एकस्यास्तु महानद्या-स्तीरे खिन्नोऽयदन्नृपः ॥ 415 ॥ भीमः स] नास्ति यस्यासौ, महानद्यपि गोष्पदम् । एतामुत्तार्य भीमेन, कोऽस्मान् स्ण्ग्म्यिस्स्य्ति?॥416॥ अथाऽऽह पार्थो मे देव !, विधाः सन्ति वशंवदाः तासामन्यतमाऽप्येतत् , करोत्वीप्सितमादिश ॥ 417 ॥ त्तोऽवादीव्जातारि-म्हासाहायिकोचिताः। 1 रागसहितत्वम् । 2 वायुः । 3 विनः । ॥ 157
Page #322
--------------------------------------------------------------------------
________________ विद्याः स्वल्पे न कार्येऽस्मिन् , व्यापारयितुर्महसि ॥ 418 ! पश्चि नियंढसाहाय्या, रिडम्या तु पुरापि नः । इदानीमपि । तामेव, स्मर्तुमिच्छति मे मनः ॥ 419 / / इत्युदीर्य स्नुषां सद्यः, सस्मार च युधिष्ठिरः । भीमाभ्यर्णस्थमात्मानं, सकुटुम्नं ददर्श च ॥ 420 ॥ हिडम्बां सह बालेन, सोऽपश्यत् प्रणतां पुरः । अवादीच्च दृशा सिञ्चन् , सुधावीचिवयस्यया ॥ 421 ॥ कचित कुशलिनी वत्से !, गुर्वादेशैकतत्परे । / अयं च कोऽयमनयो, लघुईम इवापरः ॥ 422 ॥ अथ सा कथयामास, देव ! स्मरसि यत् पुरा। अन्तर्बत्नी विसृष्टाऽह-मेकचक्रावनाचया ॥ 423 ॥ गताया मे पितुर्गेहे, तनयोऽयमजायत । विद्याभिः पात्रलामेन, मुदितं यस्य जन्मनि ॥ 424 / / भुजस्थाम्ना निराम्नायान् , पितुः शत्रून् करिष्यति । असाविति ममाख्यायि, मुहुमौतिकैस्तदा ॥ 425 / / अयं मे ज्ञातिचक्रेण, चक्रे नाम्ना घटोत्कचः । कलाश्चाध्यापितः काश्चित् , काश्विदध्येष्यतेऽधुना ॥ 426॥ अथैते त्न्य्स्नेः-ल्ह्रीह्त्चेत्स्ः। आश्लिष्यन् रभसाद्वालं, तं सर्वे पान्न्द्दुसून्व्ः॥ 427 / / मक्तिरोमाञ्चिता कामं, प्रणाम कृतपूर्विणी । सा कून्ती-याज्ञसेनीभ्यां, सस्नेहं समभाष्यत ॥ 428 ॥ अथोज्जृम्भावाम्भोज, हृष्टो दृष्ट्वा सरः पुरः । | स्नुषां स्वस्थानयानाथे-मनुमेने महीपतिः । / 429 / / आश्चर्यलहरीहेतोः, सेतोपरि तस्थिवान् । बन्धूनां दर्शयामास, मारुतिः सरताश्रियम् । / 430 ॥ दिवि दिव्याजसौरभ्य-लुम्यद्रावलिच्छलात् । छत्रं तडागराजस्य, राजते मेघडम्परम् ॥ 431 ॥ लोलेरेतानि कल्लोलैः, शतपत्राणि पश्यत । कष्णायक्वजितानीव, स्वमन्तर्दघते पुर्ः॥ 432 ॥ इमां भीमगिरं श्रुत्वा, दक्षिणेऽक्षिण स्फुरत्यथ । प्रपेदे द्रौपदी प्रीति 1 सन्ततिरहिताम् । 2 पालेः।
Page #323
--------------------------------------------------------------------------
________________ भीपाण्डवचरित्रम् सर्गः 8 ॥ ॥ 15 ॥ मप्रीतिं च समं तदा ॥ 433 ॥ मातुः पादौ स पुंनागः, पुंनागस्य तरोरधः । स्त्रोत्सङ्गसगिनौ कुर्व-बुपासामास धर्मसः पाण्डवानां ॥ 434 / / वद्धिष्णुफलपुष्पनिया बाजि स्तुपाया औरं, रेमिरे सह कृष्णया ॥ 435 / / ददुस्तरून 1 नागसरसि समारुह्य, प्रियायै कुसुमानि ते । सा तु तेभ्यः प्रतीच्छन्ती, मुदमुलभुजा ददौ । / 436 / / कुतूहला स्वयं कर्तु, पुष्पावच म्न्य्ज्ञ्म्। यमिच्छती । सा प्रियैः स्कन्धमारोप्य, चक्रे पूर्णमनोरथा ॥ 437 / / मनोहारीणि निर्माय, कुमुमाभरणानि ते। परिधाप्य प्रियां प्रेम्णा, परां मुदमलम्भयन् । / 438 ॥ केतकीदलदीपेण, कटाक्षेण वृकोदरम् । प्रियाऽथ प्रेरयामास, कमलाऽऽहरणाय सा ॥ 439 / तरीतुमतिनिष्णात-स्तीरे त्यक्त्वा गदां तदा । स जगाहे तडागं तं, पाथोधिमिव मन्दरः ॥ 440 ॥ विचक्षणः क्षणान्मज-अन्मांश्च क्षणादपि । बन्धूनां दर्शयामास, स्वसंतरणकौशलम् । / 441 ॥ संविटो वा निविष्टो वा, क्वचिवंदमोऽथवा । बहुधा बन्धुहर्याय, जलकेलिमसौ व्यधात् ॥ 442 / नलिनानि सनालानि, बहिरुचित्य सोऽक्षिपन् । अग्रहीन्नीरतीरस्था, द्रौपदी मुदितानना । / 443 / / उच्चित्योच्चित्य पानि, क्षिपन्नेवं वृकोदरः । तरन् यातः सरोमध्यं, ममजान्तर्जलं क्षणात् ॥ 444 ॥ जले मनोऽन्यदाऽप्येप, चिरेणोन्मजतीति है । औदासीन्यजुपोऽभूवं-स्तदा सर्वेऽपि बान्धवाः । / 445 ॥ | प्राणेश ! द्रुतमुन्मज, कृतं मजनकेलिना । हत्याकुलमनामा, जगाद द्रपदात्मजा ॥ 446 / / अर्जुनार्जुन ! धावस्त्र, वेगतो भीममाकृष । कश्चिदुष्टाशयो ग्राहः, सूनुं में नूनमग्रहोत् । / 447 ॥ इति कुन्तीगिरा पार्थः, समर्थः शत्रुनिग्रहे । ददावन्तर्जलं झम्पा, दीपे शलभवदतम् । / 448 ॥ (युग्मम् ) आसेदिवान् प्रदेशं तं, मनः पार्थोऽपि पाथसि । वृकोदरानु1 गृहगन्ती । 2 बोटयित्वा । / जले । ॥ 158 ॥
Page #324
--------------------------------------------------------------------------
________________ 36 गामित्वा-बोन्ममज चिरादपि ॥ 449 / / उभावपि भुजे धृत्वा, जानीवाशु समुद्धृतौ । इति अल्पन् विवेशाशु, नकुलः प्रणयाकुलः ॥ 450 प्रवृत्तिरासीत्तस्यापि, प्रत्यावृत्तिस्तु नाभवत् । व्यवसायोऽन्यथा पुंसां, विधातुः पुनरन्यथा ॥ 451 ॥ चिरयन्ति कथं मना, बन्धवोऽमी ' इति बुवन् । सहसा सहदेवोऽपि, वेगादेत्य जलेऽपतत् । / 452 ॥ सत्यं सोऽपि जत्राद्गत्वा, बन्धूनां मिलितस्तदा । बेनोन्मजनवार्ताऽऽसी-न तस्यापि कथंचन ॥ 453 ॥ हाहा ! किमेतदारब्धं, विधिनेति विचिन्तयन् । नरेन्द्रोऽथ समं कुन्त्या, कृष्णान्तिकमुपागमत् ॥ 454 ॥ अजल्पनृपतिः कुन्ती, किमेतन्मातरुत्थितम् । अकस्मादेव येनामी, निर्ममज्जुर्ममानुजाः । / 455 / / शक्तास्तरीतुमेते हि, बाहुभ्यामपि सागरम् । क्रूराणां संभवो जातु, नास्मिन्नम्भसि यादसाम् ॥ 456 ॥ मन्ये मन्युमता योदूं, रुद्धाः केनापि वैरिणा । तं निगृह्य प्रसह्याशु, गत्वाऽहं मोचयाम्पमृन् ॥ 457 ॥ किं तु त्वां त्वद्वधु चैतां, नो शून्ये मोक्तुमुत्महे । तत्किंकर्तव्यतामूहः, संकटे पतितोऽस्म्यहम् । / 458 ॥ अथाऽऽह जननी वत्स !, गच्छ बन्धून् विमोचय । आवयोः संनिधौ पञ्च, तिष्ठन्ति परमेष्ठिनः ॥ 459 ॥ सिंहा इव श्रयन्तेऽमी, यन्मनःकंदरोदरम् । विपछिपवटास्तेषां, विघटन्ते दिशो दिशि ॥ 46 ॥ तवापि हृदयान्मा स्म, क्षणमप्यपयान्वमी । उदर्कः कुरुवंशार्क-श्चिरायोज्जृम्भतां शुमः ॥ 461 / / रवेरस्तमनादर्वाक्, पुनः संनिधिमावयोः । सबन्धुरेत्य विजयी, सनाथीकर्तुमर्हसि । / 462 / / नमो नभोमणिः स्वैर, यावदुद्द्योतयत्ययम् । प्राणेभ्यः प्रभविष्याव-स्तावदेव त्वया विना ॥ 463 / / दक्षः शिक्षामिमां मातुः, स ग्रहो बहमन्यत । नैसर्गिकी हि महता, मुदिऔकतानता ॥ 464 ॥
Page #325
--------------------------------------------------------------------------
________________ 311 1 श्रीपाण्डव परित्रम् ॥ पाण्डवाना नागसरसि मजनम् ॥ सर्गः ॥ 159 ॥ भानामनिगच्छतामा ततः पञ्चनमस्कार-पुरःसरमसौ स्र्ः। पिगि प्रमानावं, अपिशधर्मनन्दाः ॥ 465 ॥ दत्तमारनोरेव, सोऽपि मातृ-कलत्रयोः । तडागान्तर्निमनानां, चतुर्णा पश्चमोऽभवत् । / 466 ॥ चिरादपि ततस्तेषा-मनागमनविक्लवाम् । कुन्तीं वीक्ष्येव संजने, दिवसोऽपि भृशं कृशः । / 467 / / तदा सरसि निर्मनां-स्तानिवालोक्य दुःखित्ः। चचाल पश्चिमाम्भोधौ, पतिष्यनिव भास्करः । / 468 / / ग्रहाणां ग्रामणीः सोऽपि, मजयित्वा महार्णवे । काप्यनीयत कालेन, कालो हि दुरतिक्रमः । / 469 ॥ क्रान्तमुत्तिष्टमानेन, तिमिरेण दिशां मुखम् । कुन्ती-द्रपदनन्दिन्योः , शोकेनेव विसर्पतः । / 470 ॥ संचुकोच बिना भानोः, सरस्यम्भोजकाननम् । ऋते च पापरवेयेभ्यो, मुखं मात्-कलत्रयोः ॥ 471 ॥ वाचामगोचर प्राप्य, कष्टमिष्टवियोगतः । मृ मगच्छतामाशु, ते सहैव दिनश्रिया ॥ 472 ॥ मूर्छाव्यपगमे कुन्ती, नितान्तं पर्यदेवत । हा! व्त्सास्त्रिज्ग्त्प्रान्न्-त्रान्न्सोत्साह्वाह्व्ः। ॥ 473 ॥ जलान्तःस्वैरसंचार-चातुरीचश्चत्रोऽपि किम् । एतामपुनरावृत्ति-दुःस्थां प्राप्ताः स्थ दुर्दशाम् ॥ 474 / / युग्मम् । / कृष्णापि विललावं, क ते पश्चापि मे प्रियाः। तेर्विनाऽसौ कथं वामा, त्रियामा मम यास्यति ? ॥ 475 ॥ न म्लायते तदद्यापि, तैर्दत्तं पुष्पदाम मे । ते तु तामीदृशी प्राप्ता, ह हा दैववशाहशाम् ॥ 476 ॥ पालिछमालिनीडानां, युगपत् पक्षिणां रवैः । तदुःखेनेव संध्यापि, स्निग्धरामा स्म रोदिति । / 477 ॥ अथोवाच स्नुपां कुन्ती, संस्थाप्यात्मानमात्मना । वत्से ! भा सदस्तारं, शोकः स्तोको विधीयताम् ॥ 478 / / मुखन्यकृतराजीवे !, जीवन्त्येव तव प्रियाः । यतो राज्यं पुनस्तेषा-माख्यातं मुनिपुङ्गवः ॥ 479 ॥ कुतश्चित् केवलं कांचि-दापर्द ते प्रपेदिरे । ततस्तस्याः परित्राण-कर्मणे प्रयताबहे ॥ 480 ॥ विपत्कन्दच्छिदाछेकं, धर्ममेकं विदुर्बुधाः । धर्नामावां ततः 173 ॥ जलान्तक ते पत्र ॥ 159 ॥
Page #326
--------------------------------------------------------------------------
________________ 318 कर्म, निर्मायं निर्मिमीवहे । / 481 ॥ भवेदासत्व निर्वाह-स्तथा सत्यावयोरपि । अभिधाय स्नुषामेवं विरराम पृथा तदा ॥ 482 ॥ अथावोचत पाञ्चाली, सत्यं मातस्त्वयोदितम् । मदुपज्ञा विपत्तेषा-मित्येतद्वाधतेतमाम् । / 483 ॥ अनेनानुशयेनात्मा, मुहुर्दन्दद्यते मम । अकार्ष यत्तदाऽलीकं, कमलाहरणाग्रहम् । / 484 / / कुन्ती कृष्णामथोवाच, न ते दोषोऽस्ति कथन । अवश्यंभाविनो भावा, नियन्ते न केनचिन् । / 485 / / तदानीमेत्य चन्द्रोऽपि, चन्द्रातयपटाञ्चलैः । सौजन्यादिव पर्यश्रु, तदाननममाजयत् । / 486 / / तयोः शोके निमीलद्भिः, कमलैः सुजनायितम् । सहमा कृतहासैस्तु, कुमुदैर्दुर्जनायितम् ॥ 487 ॥ ममाईन्नेव देवश्चे-गुरवश्व सुसाधवः । नन्तु विनं सुताना मे, ततः सम्यग्दृशः मुराः ॥ 488 ॥ उक्त्वेति कुन्ती । स्मृत्वा च, पञ्चापि परमेष्टिनः । प्रलम्बितभुजावल्लिः, कायोत्सर्गममूत्रयत् ॥ 489 / / (युग्मम् ) अबादीद्रौपदी हो !, सुर किंनरखेचराः । शेष विमुच्य व्यापार-मेक मे श्रूयतां vcH॥ 490 ॥ सुधांशुधवलं शीलं, शश्वजानीथ चेन्मम । संनिधत्त प्रियाणां मे, क्वचिदापज्जुषां ततः । / 491 / / इति व्याहृत्य साऽप्यन्त-मनसं विभ्रती जिनान् । ग्राओत्कीर्णव निष्कम्पा, कायोत्सर्ग व्यवस्थिता । / 492 / / तयोरमीष्टमाधातुं, ध्यायन्त इव देवताम् । पादपा अपि निःस्पन्दाः, प्राणायाम दधुस्तदा ॥ 493 ॥ विस्मृत्य पयसः पानं, मुक्त्वा वर परस्परम् । अतिष्ठन्मण्डलीभूप, तत्पाचे श्वापदा अपि ॥ 494 / / तयोः पश्यत माहात्म्यं, करै रात्रिचरैरपि । संजावं यत्तदा जन्तु-संहारपरिहारिभिः ॥ 495 / / तयोर्व्यसनमाक्षिण्या, वहन्त्या महती अचम् । बयोविरावैः क्रन्दनरमा, क्षपयाऽक्षीयत ध्रुवम् ॥ 496 ॥ तयोर्दुष्कर्मभिनष्टं, तिमिरच्छद्मना तदा । पुण्योदयोतः 1 मायारहित शुद्धमित्यर्थः । 2 'दारब्धनिर्वा0 ' प्रत्यन्तर । 3 सान्निध्यं कुरुत । 4 पक्षिशब्दैः ।
Page #327
--------------------------------------------------------------------------
________________ 319 पाण्डवाना नागसरस आग्म्न्म्। श्रीपाण्डवप्रभाव्याजात् , प्रादुरासीच सर्वतः ॥ 497 ॥ तदानीं तद्वियोयाति-म्लानमूर्ती विलोक्य ते । ययौ कापि तुषारांशु-पन्देष्टुचरित्रम् ॥ मिव पाण्डवान् ॥ 498 ॥ प्रातर्वातोच्छलद्वीचि-च्छलतो मैन्तुमात्म्न्ः। प्रमाष्टुमिव पादेषु, लगति म सरस्तयोः ॥ 499 ॥ srgH8|| मुनीन्द्ररपि दुःसाध्या, ध्यानानेश्वलता तयोः विष्णुभिधारोह-बदा पूर्वाद्रिचूलिकाम् ॥ 5.0 ॥ अथ व्योनि क्रमाजाते, याममात्रे त्रयीतनौ । तथैव सावधानेषु, श्वापदेवखिलेष्वपि ॥ 501 ॥ स्वच्छाम्भसः स्रोग्॥16॥ र्भा-ज्योतिः समुदजृम्भत । अनणुः किङ्किणीकाणः, शुश्रुवे च श्रुतिग्रियः ॥ 502 ॥ ततः स्वर्णमयस्तम्भ, नानारलाङ्कवेदिकम् । विमानं निरगादेकं, नाकस्येव निदर्शनम् ॥ 503 ॥ निर्मिमेषाम्बुजव्याजात्, कृत्वा नेत्राणि कोटिशः । नूनं सरोऽप्यनूनधि, तदालोकत कौतुकात् ॥ 504 ॥ तीरे ततः समुत्तीर्य, निस्तीर्न्न्विप्द्र्न्न्वाः। पादपङ्केरुहं कुन्त्याः , प्रणमन्ति स्म पाण्डवाः । / 505 ॥ दिव्यमूर्तिधरः कश्चि-वरस्तैः सममामतः । स्फीतप्रीतिः पुरोभूय, कुन्तीं प्राञ्जलिरम्यवान् ॥ 506 ॥ दिल्या ते फलितो धर्मः, कुन्ति ! पारय पारय । एते लुठन्ति विनयात् , तनयास्तव पादयोः ॥ 507 ॥ कायोत्सर्ग । विसृज्याथ, प्रमोदभरमेदुरा । पाणिना मृदु पस्पर्श, कुन्ती प्रत्यङ्गमङ्गजान् ॥ 508 / / द्रौपदी च करे धृत्वा, सा समाधिममोचयत् । पायं पायं पयः सर्वेः, प्रतस्थे श्वापदैरपि ॥ 509 / / कुन्ती वहन्ती विजिता-म्भोजकाननमाननम् ! गत्वाऽथ केसरस्याधो, न्यसीद सपरिच्छदा ॥ 510 ॥ ततः पप्रच्छ तं देव-मात्मजानां कथां पृथा । सोऽपि सानन्दमुन्मीलचमत्कारमचीकथत् ॥ 511 ॥ 1 अपराधम् । 2 सूर्ये । 3 स्वर्गस्य ।
Page #328
--------------------------------------------------------------------------
________________ 320 __ महर्षेः कस्यचित् संप्र-त्युदपयत केवलम् । इन्द्रस्तत्रोत्सवं कर्तु-मगच्छदमुनाउध्वना ॥ 512 ॥ त्रारेरेनमाकाशप्रदेशमुपसेदुषः । विमानस्य क्षणादासी-दकाण्डे गतिखण्डनम् ॥ 513 ॥ विमानं मम को मूर्यो, मुमूर्षुः सवलयत्यदः । असौ भिनतु दम्भोलि-स्तस्य मौलिमनाकुलः । / 514 / इति जल्पन् क्रुथा , वज्रपाणिः करेऽदधत् । मुहुर्व्यापारयामास, क्रूराः प्रतिदिनं दृशः । / 515 / / (युग्मम् ) निरुपाधिसमाधिस्थे, प्रेक्ष्य साक्षाधुवां ततः । मां फुल्लाक्षः सहसाक्षी, बभायेऽभ्यर्णवर्तिनम् ॥ 516 ॥ पुत्र-भदेवियोगातें, सत्यौ श्वश्रू-स्नुषे इमे । समाहिते स्तस्तदय, विमानो याति नाग्रतः । / 517 / / नैगमेपिनिमे चिद्धि, मान्ये सुमनसामपि । मातैका पाण्डवेयाना-मपरा च सधर्मिणी ॥ 518 ॥ माता कुन्तीति विख्याता, यस्य देदीप्यतेऽधिकम् । विपत्पङ्केपि सम्यक्त्व-रत्नमत्यन्तभासुरम् ॥ 519 / / मानसं तीर्थमेवास्याः, सर्वपापतमोपहम् । यदध्यासितमहद्भि-युगपन्निखिलैरपि । / 520 ॥ पत्नी तु द्रोपदी नाम्ना, यां महिम्नाऽतिशायिनीम् । पतिव्रतामयं ज्योति- | रामनन्ति मनीषिणः ॥ 521 ॥ तत् पाण्डवान् विपत्पका-दत्वा सत्वरमुद्धर । एतयोः स्युर्महामन्यो-यथा पूर्णा म्नोर्थाः॥ 522 ॥ इदं हि नागराजस्य, सरः सागरसोदरम् । स चास्य सहते नैव, विमर्दमपरैः कृतम् । / 523 / / द्रौपद्या प्रार्थितो भीमा, कमलानि कुतूहलात् । इहाक्रष्टुं प्रविष्टवा-कृष्टवाधो भुजंगमैः ॥ 524 ॥ हा ! ममज जले भीम, इत्याकुलतया क्रमात् । ददुर्झम्पां झगित्यत्र, चत्वारो बान्धवा अपि । / 525 / / असम समगृह्यन्त, तेऽपि नागैर्दुराशयैः । निन्यिरे नागपा। शैश्च, बद्धा नागपतेः पुरः ॥ 526 / / तद्बज ध्वजिनीनाथ , द्रुतं मोचय पाण्डवान् । सोऽपि पाण्डुसुतानेतान् , विदित्वा' 1 समाधिमत्यौ । 2 नागपतिः ।
Page #329
--------------------------------------------------------------------------
________________ zrIpANDava- patrima srgH8|| 161 // |नैगमेश्या कवितो वृत्तान्त्ः॥ नुशयिष्यते । / 527 ॥ ततोऽहमिममादेश-मुपादाय दिवस्पतेः । प्रीतिप्रवीकृतो वेगा-आगराजमुपागमम् ॥ 528 ॥ तस्यास्थाने हृवं बद्धा- ल्लजयाऽधोमुखास्तदा । कृशाशोकाश्रुपूर्णाक्षा-नद्राक्षं कुन्ति ते सुतान् । / 529 ॥ तदा तेषु सुसम्वेषु, गतार्तिषु सुमृतिषु । निपेतुर्नागराजस्य, भूरिभावस्पृशो दृन्नः ॥ 530 / / व्यज्ञाप्यत ततः प्र्ह्-staidijihverhiishvrH| एते देव ! नराः केचित् , सरोवरविमर्दिनः ॥ 531 / / अमीभिः सैरिमप्रायै-जलं चक्रे रजस्वलम् । लूनानि नलिनीनां च, शिरांसि कमलच्छलात् ॥532 ॥ तैर्विज्ञप्तोऽपि नागेन्द्रः, पाण्डवार्पितलोचनः । तस्थौ तथैव निष्कम्पः, चिन्तयन्नेव किंचन । / 533 ॥ मयाऽथ वक्तुमारेमे, कृतं मोगीन्द्र ! चिन्तया । अमी ते पाण्डवा येषा, रूयानं नाम जगत्रये ॥ 534 ॥ एषां राभसिको मा स्म, कार्पोन कंचिदतिक्रमम् । भवानिति सुरेन्द्रेण, प्रहितोऽस्मि त्वदन्तिके ॥ 535 / / मदा जलचरैहै-रिव तावकपत्तिभिः । छलेन जलकेलिस्था, रुद्धा घेते निरायुधाः ॥ 536 ॥ अतः परं यदौचित्य, स्वयमेतेषु वेसि तत् । पर्वसंजातयोग हि, चन्द्रं सत्कुरुते रविः ॥ 537 ॥ श्रुत्वेति मामिकां वाचं, प्रीतस्त्वत्तनुजन्मनाम् । नागेन्द्रः स्वयमुत्थाय, नागपाशानपास्थत ॥ 538 / / निजासनसमानेषु, संनिवेश्यासनेष्वमून् । द्वार निवारयामास, तेषां स्वत्तनय द्विषाम् ॥ 539 ॥ सर्वानेकैको ज्ञात्वा, नामतः क्रमतस्ततः । परिष्वज्य महीपालं, पातालप्रभुरभ्यधात् । / 540 ॥ एवं भृत्यापराधान्मे, क्ष्मापाल! क्षन्तुमर्हसि । अवज्ञा 1 प्रीत्या नम्रीकृतः । 2 धूलिमय-मलिनमित्यर्थः । ॥ 16 ॥
Page #330
--------------------------------------------------------------------------
________________ 3220 पामरोपज्ञा, न क्रोधाय महात्मनाम् ॥ 541 ॥ सर्वमेषा पिं हन्ति, जङ्गमस्थावरात्मकम् । एवमादिश्य तेनास्मै, मणिमालेयमर्पिता ॥ 542 ॥ नयनोपान्तवास्तव्यं, पाश्चाल्याः कर्णभूषणम् । एतदस्त्विति सोऽस्य स्वं, लीलाकमलमार्पयत् । / 543 ॥ पञ्चानामपि भर्तृणा-मिदं क्षेमे भविष्यति । भृशं विकस्वराकार-मक्षेमे त्वविकस्वरम् ॥ 544 ॥ किं च धर्मात्मज ! श्लाघ्यस्त्वमेवासि जगत्रये । यस्य ते वान्धवादेतो, ख्याती भीम-किरीटिनो 545॥ अनयो गनारीभि->लाकेलिघु गीयते । किमोरादिवधप्राय-मत्रापि वस्तिआदुतम् ॥ 146 / / तत् संप्रति ससोदयों, वासराणि कियन्त्यपि । अबनीपाल ! पातालं, पवित्रयितुमर्हसि ॥ 547 / / अथाभाषत ते म्नु-stvdgviiymhiishvr!| क्षरत्यस्मासु पीयूपं, क्लेशमेनमनाशयत् ॥ 548 / / वर्तते त्वतिदुःखेन, स्नुषा च जननी च वः । तथा कुरुत जीवन्त्यौ, पश्याम्यहमिमे यथा ॥ 549 ॥ ततः पभगनाथोऽपि, कथंचन सगौरवम् । विससर्ज ससत्कार-मन्ववाजीच ते सुतान् ॥ 550 ॥ नम्रस्तमनुगच्छन्त-भवोचत तपःसुतः । तडागरक्षानागेभ्यः, प्रसीद द्वारसेवया ॥ 5512 ॥ यदानुकूलं कर्तारः, कर्णयुद्धे किरीदिनः । मां पुनः सेवितारस्ते, शङ्खचूडादयस्तदा । / 552 / / इति दचोत्तरं धर्म-सूनुः पन्नमपुङ्गवम् । प्रणम्य पादयोः सात्रं, वलादेव न्यवर्तयत् । / 553 / / ( युग्मम् ) तत्वन्ति ! त्वत्तपःप्रह-पुरुहूतनिदेशतः । अमी मया समानीय, सुताः पश्चापि तेऽर्पिताः । / 554 ॥ इन्द्रादिष्टमिदं चक्रे, मम मक्तिस्त्वतः परम् । नयामि वो विमानेन, यचेदानी तथाऽदिश ॥ 555 ॥ अथाजल्पत् पृथा सौम्य , वन्माहात्म्य 1 पामरजनैः प्रथमं कृता इत्यर्थः, अत्र "उपशोपक्रम तदायाचिस्यासायाम्" (पाणिनि 2-4-21) इति सूत्रेण समासः, परंतु नपुंसकेन भाव्यम् । 2 तटागारक्षना0 प्रनिद्वयपाठः । / ननिदेशव पभमपुङ्गवार, कर्णयुद्ध किनस्तमनुगच्च
Page #331
--------------------------------------------------------------------------
________________ पाण्डवाना आग्म्न्म्। 373 भीपासव किमुच्यते । पुनर्वेगेन तत्रास्मा-भय द्वैतवने वने ॥ 556 ॥ तथा कृत्वा वचः कुन्त्या-स्तानापृच्छय समत्सुकः । तत्रैर- HC नुयातोऽगा-जैगमेषी यथागतम् ॥ 557 ॥ पञ्चवर्षीमतीत्यैव-मन्यान्यवनभूमिपु । पुनद्वैतवनोत्सङ्ग-मधितस्थौ युधिष्ठिरः सर्गः ॥ 558 ॥ स्वयं मणिमयं दाम, पर्यवत्त न्पासुत्ः। आरोपयच पाञ्चाल्याः कर्णोत्तंसे वदम्बुजम् ॥ 559 ॥ मातुः पल्याच तैस्तत्र, समाधिस्थैर्यदद्भुतम् । अत्यद्भुतं प्रभावं च, स्मारंस्मारममुद्यत ॥560 ॥ प्रीति कदाचिदिन्द्रस्य, नागेन्द्रस्य कदाचन । ॥ 16 ॥ सवर्णयन्तः सुखेन स्म, समयं गमयन्ति ते । / 561 / / कदाचिजैनेन्द्रस्तवननवगुम्फव्यतिकरैः, kdaacinmaargsthshrmnncrnnopaastividhinaa| कदाचिनिर्णीतस्वसमयविचारोपनिषदा, दिनानि स्वान्येते किमपि चरितार्थान्यरचयन् ॥ 562 ॥ इति मस्तधारिश्रीदेवप्रभसरिविरचिते पाण्डवचरित्रे महाकाव्ये किरातार्जुनीय-तलतालवध-कमला हरणवर्णनो नामाष्टमः सर्गः ॥ 8 ॥ 1 उपनिषद्-ब्रह्मविद्या । 162 ॥