________________
श्री पाण्डवचरित्रम् ॥ सर्गः ६ ॥
॥ ८६ ॥
नयनाञ्जलिभिः पौर-नारीभिश्चालिताञ्चलम् । पीयमानो मुहुः प्रीत्या, हास्तिनं सोऽत्यहस्तयत् ॥ ५३१ ॥ ( चतुर्भिः कलापकम् ) बन्धुप्रीत्या गुरूणां च, पर्यालोचेन तत्क्षणात् । दुर्योधनं स राजान- मिन्द्रमस्थेऽभ्यषिञ्चत || ५३२ ।। अन्येषामपि बन्धूनां धृतराष्ट्रात्मजन्मनाम् । पार्थिवः स यथौचित्यं ददौ देशान् पृथक् पृथक् ।। ५३३ || उत्सर्पदुत्सवमयं स विभुः समाप्य राज्याभिषेक महमिद्धमहः प्ररोहः । सत्कृत्य कैटभरिपुप्रभृतीभरेन्द्रान् रत्नोत्करैर्निजनिजान् प्रजिधाय देशान् ॥ ५३४ ॥ इति जितपुरुहूतः स्फीतपुण्योपहृतः प्रतिनतनृपतिश्री सेव्यमानाङ्घ्रिपद्मः । ससुरभिगुणमालो मालतीदामकुन्द-स्तकविशदकीर्तिः पूगमकां निनाय ।। ५३५ ।।
इति
पारिश्रदेिषप्रभसूरिविरांचते पाण्डवचरिते महाकाव्ये पार्श्वतीर्थयात्रायुधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥
अथ षष्ठः सर्गः ।
अथ पाण्डुर्विमुक्तश्री - रात्मारामैकमानसः । मुक्तात्थातुकामोऽपि तत्रैवास्थात् सुताग्रहात् ॥ १ ॥ धृतराष्ट्रं पुनः नु-र्मक्तमानी सुयोधनः । इन्द्रप्रस्थं व्यवस्थावि-न्निनाय सममात्मना ॥ २ ॥ युधिष्ठिरगुणग्राम-कामसंदानिताशयाः । १ ' प्रतिनव ० ' प्रसित्रयपाठः । २ समूहम् । ३ ' व्यवस्थायै' प्रतिद्वयः ।
युधिष्ठिरस्व
राज्या
भिषेकः ।।
| ॥ ८६ ॥