________________
रत्नमयीं दिव्या-मध्यतिष्टयुधिष्ठिरः॥ ५१५ ।। (त्रिमिर्विशेषकम् । ) नमःस्फटिकभित्तीना, यस्यामविदिवान्तरः। तमः | | सीव करस्पर्शा-दालोकेऽप्यचलज्जनः॥ ५१६ ।। ज्वलन्माणिक्यतेजोमि-लक्षितनतोचताः । यस्थामन्तःपतन्तः के, नागमञ्जन हास्यताम् ॥ ५१७ ॥ युतिसाक्ष्यदुर्लक्ष्य-जले नीलाश्मकुदिमे । दिव्या यस्थामभृन्मत्त-मधुपालिमृणालिनी ।। ५१८ ॥ इन्द्रनीलक्षितिर्यस्या-मश्मिपरिवारिता । बभौ ज्योत्स्नामिराकृत्य, रुदेव तिमिराबलिः ॥ ५१९ ॥ नानारत्नान्तरस्तम्मकान्तिसंक्रान्तितो बभुः । यस्यां ज्योतीरसस्तम्भाः, सर्वरत्नमया इव ॥ ५२० ।। आश्रितानेकवर्णाध-वितानप्रतियातना । सवितानेव भाने स्म, यस्यां भूरभ्यधस्तनी ।। ५२१ ॥ रत्नस्तम्मेषु विश्रान्त-सर्वाङ्गप्रतिमास्तदा । यस्यां वारविलासिन्यः, पाञ्चालीतुलनां दधुः ।। ५२२ ॥ नवः स भूपतिस्तस्या, मणिसिंहासनं महत् । आक्रान्तवान् सुनासीर, सुधर्मायामिवाबभौ ॥ ५२३ ।। प्रणेमे मणिकोटीर-कोटिकुहितकुट्टिमैः । स राजामिनवो भूपै-झामारानतैरिव ॥ ५२४ ॥
ततः सचिवसामन्त-पौरजानपदादयः। ते रत्ना-श्व-करिप्रायै-रुपतस्थुरुपायनैः ।। ५२५ ॥ सेवायातैदिशामीश-रिव सामीप्यवर्तिभिः । बभौ साक्षादिवोपायः, स चतुर्मिः सहोदरैः ॥ ५२६ ॥ अथ तस्य ययोराशि-रसनायामपि क्षितौ । आझालेखा विनिर्जन्मुः, प्रतापा इव जङ्गमाः ।। ५२७ ।। मयि सत्यपि को नाम, जगत्यस्मिन्निनोऽपरः । इतीवाश्वखुरोखात-पांशुपीतार्कमण्डलः ॥ ५२८ ॥ खेचरा अपि पश्यन्तु, राजपाटीकमं मम । इतीव दन्तिदानाम्भ:-शमिताशेषभ्रजाः ।। ५२९ ॥ मा स्म दिकुञ्जरेन्द्रेम्या, कुप्यन्तु मम दन्तिनः । इतीव सैन्यमापूर-च्छत्रच्छबदिगन्तरः ॥ ५३० ॥
१ प्रतियातमा-प्रतिमा-प्रतिकृतिरित्यर्थः । २ साम-दाम-दण्जु-भेदाः एते चत्वार पायाः । ३ स्वामी ।