________________
श्रीपान्डवपरित्रम् ॥ सम:५॥
अथिभ्यः स ददौ ताव-द्रव्यमध्याहताशयः । यावता जज्ञिरे तेपि, शश्वदधिजनाधिनः ॥ ५००॥ मुश्चन् सत्कृत्य युधिष्ठिरस्य धाराल-वैररात्रिपूनपि । स क्षणादकरोत् कारा-विशोधनमधिद्युतिः ॥ ५०१॥ अधर्मद्रुमसंतान-च्छेदनादभ्रमावहः । दीयते राज्यास्म तदादेशा-दमारिपटहः पुरे ।। ५०२ ॥ दग्धकर्पूरधूमोत्थ-नवमेघालिमालिषु । स पुरेऽकारयज्जैन-मन्दिरेषु महोत्सत्रम् भिषेकः॥ ॥ ५०३ ।। निधीमनिधिसर्वस्व-भ्रमकारीणि भूभुजाम् । मङ्गलोपायनान्यस्य, प्रविशन्ति स वेश्मनि ॥ ५०४॥
ततस्तमभिषेकान्ते, कक्षान्तरनिदेशिनम् । दिव्यैः प्रसाधिकास्तैस्तै-नेपथ्यैरुपतस्थिरे ॥ ५०५ ।। तास्तस्य भ्रमरश्यामा-: अयद्भिनिविरीसंताम् । केशानुद्वापयामासु-धूमैरगरुजन्मभिः ॥ ५०६ ॥ तस्य मूर्द्धनि धम्मिल्ल, मल्लिकादाममर्मितम् । मुक्तावलयितोपान्त, रचयन्ति स तास्ततः ।। ५०७ ।। छादितादित्यमत्यच्छं, शरदभ्रं जिगीषुभिः । चन्दनैश्च तदीयाङ्गं, व्यलिम्प-10
अम्पकद्युति ॥ ५०८ ॥ शरज्योत्स्नासमुच्छक छेदच्छकारद्युको : सा. पर्यधापयन, दुकले हंसलक्ष्मणी ।।५०९।। उदया| द्विशिरश्चुम्बि-चण्डरोचिविडम्बनम् । कार्तस्वरकिरीटं च, तदीये मूद्धनि न्यधुः ।। ५१० ।। तथ्यगीरथदेश्याऽऽस्य-चक्रद्वयम- |
नोरमे । न्यस्यन्ति स तथा तस्य, कर्णयो सन्नकुण्डले ॥५११ ।। माणिक्यनिष्कमधीची-मामुथन् हारवल्लरीम् । कण्ठे चास्य सितां कीर्ति, प्रतापकलितामित्र ॥ ५१२ ॥
अथोत्थाय ततो वार-स्त्रैणचालितनामरः । मृगाङ्कमण्डलाकार-श्वेतच्छत्रविराजितः ॥ ५१३ ॥ मुदितैर्वन्दिसंदोहे-कदी-11 | रितजयध्वनिः । धाबद्दौवारिकबात-विहितालोकनिःखनः ॥५१४॥ तत्कालं फाल्गुनादेशा-मणिचून निर्मिताम् । सर्मा ( १ सान्ताम् । ) २ निष्कम्-वक्षोभूषणविशेषः ।
ता॥८५॥