________________
168
म्भकान्तिभिः। नगरं सम्महानील - शिलामयमिवाचभौ ॥ ४८५ ।। राजते स्म जनैर्दिव्य - नेपथ्याभरणोज्वलैः । तत्पुरं सामरेत्र द्यौ - रवतीर्णा महीतलम् ॥ ४८६ ॥ नानाग्रामागतग्राम्य- स्त्रैणपाणिधमाध्वनि । अपूर्यत पुरे तस्मिन् पौराणां नेत्रकौतुकम् ॥ ४८७ ॥ मिलमिखिलभूपाल - तुरनखुरखण्डितम् । अभिषेकजलप्लाव - भियेव द्यां ययौ रजः ॥ ४८८ ॥ गान्धारी-माद्विकामुख्य- मालोक्यान्तःपुरीगणम् । रचितानेकरूपेव, मन्यते स्म शची जनैः ॥ ४८९ ॥
तपःस्रुताभिषेकाय, माणिक्यमयमद्भुतम् । विमानं मानवेन्द्रेण पर्यकरूप्यत शिल्पिभिः ॥ ४९० ।। तत्र धात्रीपतिर्विप्रैः, कृतनीराजनाविधिम् । वशी निवेशयामास, भद्रपीठे युधिष्ठिरम् ॥ ४९१ ॥ पुरोहित पुरस्कृत्य, मंत्रसंस्कारपात्रतैः । पार्थिवस्तीर्थपाथोभि–रम्यषिञ्चत्तपः सुतम् ॥ ४९२ ॥ सर्वेऽप्युर्वीभृतः स्वर्ण कलशावर्जितैस्ततः । सहर्षमभ्यषिञ्चन्त, वारिभिर्थर्मनन्दनम् ॥ ४९३ ॥ पतन्तः पयसामोधा - स्तस्य मूर्ध्नि विरेजिरे । प्रावृषेण्यपयोवाह - प्रभवा इव भूभृतः ।। ४९४ ॥ चित्रं तस्यारिभूमीभृ-द्वंशदाहहविर्भुजः । अभिषेकजलैर्लक्ष्मी - मगाइत महः परम् ।। ४९५ ।। प्रवाहः पयसां धर्म- पुत्रगात्रपवित्रितः । पूषुरिव तेंत्कालं, पपात स्वःसरिजले ।। ४९६ ।। मूर्तेखि यशोवीजै - दर्वाङ्करकरम्बितैः । अवाकिरंस्तमाचार - लाजै गजीवलोचनाः || ४९७ || गम्मीरमधुरैस्तूर्यनिनदैरुच्छ्रितोच्छ्रितैः । कल्याणसिमिः प्रीति-रजागर्यत कस्य न १ ।। ४९८ ॥ गोत्रधात्रीशसंतान- स्तुतिपूतास्तपःसुतः । शुश्राव श्रवणानन्द-स्यन्दिनीर्वन्दिनां गिरः || ४९९ ।।
१ सदेवा चौ:- स्वर्ग व (२ अन्धकाराते) पाणि धमतीति पाणिधमः । ३ अकार्यंत ४ ' तत् कामम् ' इति पाठान्तरे तत्- गङ्गाजलं, कामं अतीव इत्यर्थः कर्तव्यः ।
با