________________
श्रीपाण्डव-
। 257
चरित्रम् ॥
भीमस्य
सनी
मि भीष्मं च सा
॥१२९।।
॥२६४॥ इदमस्या
नरः शूरोडा
चार-शिक्षामध्याप्यते हहा! ॥२६॥
बनवासे । इत्युचविलपन् भीमो, भीषणाकारधारिणीम् । एका युवतिमायान्ती, पिङ्गलाक्षीमुदक्षत ॥ २६१ ॥ भीमस्याभ्यर्णम || मामा--पुतिमा पया यया । रूपं प्रकाशयामास, मनोहारि तथा तथा ॥ २६२ ॥ भीमः समीपमायातां, तामुवाच
| हिडम्बासुलोचने!। काऽसि? मीष्मं च सौम्यं च, रूपमप्यकृथाः कथम् ? ।।२६३॥ चभाषे साऽपि सुश्रोणिः, सुभग! श्रूयतां त्वया। मेलापा। अस्ति दत्तजगढिम्बो, हिडम्बो नाम राक्षमः ॥२६४॥ इदमस्याख्यया ख्यातं, हिडम्बवनमुत्कटम् । नास्मिन्मनुष्यजातीयः कश्चित् संचरते पथा॥ २६५ ॥ कथंचिदैवदुर्योगा-देतवां वनसीमनि । नरः शूरोऽपि यद्यति, रक्षसाऽनेन भक्ष्यते ।। २६६ ।। अस्य चाहमहंकार-मन्दिरस्य महोदरा । अनुहास्मि हिडम्बेति, बन्धुमेहनिवासिनी ॥२६७॥ ममाप्यस्ति क्रमाऽऽयाता, विद्या सर्वाऽपि राक्षसी । इदानीं तु स्थितः सौधे, बन्धुर्मामभ्यधादिदम् ।। २६८।। अधुना मानुषो गन्धः, क्षुधं मे बोधयन्न| यम् । प्रियंभविष्णुर्माणस्य, कृतोऽप्येति सहोदरे ॥२६९। तन्मानवानवेश्यैतान् , कुतोऽप्यानय लस्वरम् । येनेयं चिररात्राय,
शममभ्येति मत्क्षुधा ।। २७० ।। तदहं दहनज्वाला-लोले कृत्वा विलोचने । विधित्सुन्धिवादेशं, देश तमुपागमम् ॥२७१।। बने मानवसंघात-मेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं, बुभुक्षोपशमश्रमम् ।। २७२ ।। विलोक्य स्वां च कन्दर्प-रूपदर्पापहं पुरः । विस्मृत्य भ्रातुरादेश, मराऽऽदेशे स्थिताऽस्म्यहम् ॥ २७३ ।। यजातोऽसि महाबाहो !, नम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः, प्रावर्तत जवात्ततः ॥ २७४ ।। तदाधेहि प्रसाद मे, पाणिपीडनकर्मणि ! सत्योपयाचिताः सन्तु, सकलाः | १ डिम्बः युद्धम् ।
१२९॥