________________
श्रीपाण्डव-| चरित्रम् ।। सर्गः३॥ ॥४७॥
शव । प्रेक्षे चन्द्रकमेवाई, पिच्छेऽस्मिन्निति सोऽवदत् ।। ३३४ ।। तामर्जुनगिरं श्रुत्वा, निश्चिधे मुदिनो गुरुः। राषावधोप- कुमाराचा देशस्य, योग्योऽयमिति चेतसि ॥ ३३५ ॥ अन्यदा स्वर्णदीतोये, मानाय गुरुर्ययो । कुमारा अपि सर्वेऽपि, मुविनीतास्त- कलाम्यामन्वयुः ॥ ३३६ ॥ मजन्तमन्तःसलिलं, गम्भीरिमगुरुं गुरुम् ! काण्डे जनाद, महः लक्षिाहः ३३७ ॥ स विक्र- मसमाशिः। मकलासारान् , कुमारानखिलानपि । अलंभूष्णुरपि ग्राह-निग्रहाय ममादिशन् ॥ ३३८ । अगाध जलदुर्गस्थ, ते च तं हन्तुमक्षमाः । उदासांचक्रिरे सवें, गुरोः पार्श्वचराचिरम् ।। ३३९ ।। अकिंचित्करतां तेषां, विभाव्य गुरुरादरान् । मुखमालोकया. मास, प्रयाहोः किरीटिनः ॥३४०॥ गुरुं रक्षन् निजग्राह, ग्राहं पार्थः पतत्रिभिः। "हस्तवांश्च मनस्त्री च, किं न कुर्याद्धनुर्धरः १" ॥३४१॥ द्रोणाचार्योऽथ पार्थाय, पृथुदोवीयशालिने | राधावेधोपदेशाख्यं, प्रददौ पारितोषिकम् ।। ३४२ ॥ प्रदत्तोपनिषचेन, भृशं रेजे धनंजयः । वाधिविश्राणितसुधा-सर्वस्व इव वासवः ॥ ३४३ ।।
आकलय्य कुमारांस्तान् , सर्वविद्यास्वर्धातिनः। द्रोणाचार्योऽथ भीष्माध-रुपेतं पाण्डुमभ्यगात् ।। ३४४ ॥ सत्कृत्य | विष्टरेऽभ्यणं, स भूयेनोपवेशितः । अभापत सभा दन्त-ज्योत्राभिः पयन्निव ॥ ३४५ ।। महाराज! कुमारास्ते, समस्ते.
ऽप्यस्ववर्त्मनि । परमां प्रौढिमारूढाः, परीक्ष्यन्तां ततोऽधुना ।। ३४६ ।। अभिनन्ध गुरुं प्रीत्या, राजा विदुरमादिशत् । पुरीपरिसरे रम्ये, रच्यता रङ्गभूरिति ॥३४७।। अपशल्यां समां मौम्या, भुवमपर्णपाथमम् । अदर्शयन् तदोपेत्य, विदुरस्य गुरु- | स्ततः ।। ३४८ ।। तत्राइतेन गुरुणा, निर्मिते बलिकर्मणि । विदुरोऽपि क्षितीशार्थ, प्रेक्षागारमकारयत् ॥ ३४९ ॥ अवरोध१ गङ्गानदीजले । २ समुद्रेण दत्तं सुधासर्वस्वं यस्य सः । ३ . सज्यतां' प्रतिद्वयः । ४ जलसमीपस्थाम् ।
N४७H