________________
बघृहेतो-वेदिकाश्च गरीयसीः । उर्वीशवयोग्यांश्च, मश्रानुचानचीकरत् ।। ३५० ॥ दिने गुरुसमादिष्टे, दूताहूता महीमुजः।। एत्य मचानलं चक्रु-गिरीनिव भृगारयः ॥ ३५१ ॥ सहितो धृतराष्टेण, जाहवीयेन चान्वितःप्रेक्षागारमगान् पाण्डः, | पुषत्रिक्षादिक्षयः ३९२॥ कुन्ती निवजागा, विक्रमालोकनोत्सुका । सत्यवत्यादिभिस्तत्र, समं श्वश्रूभिराययौ ॥ ३५३ ॥ कुमारास्वपरीक्षायां, माचर-व्योमचारिणाम् । रेजे समाजो निर्व्याज-प्रीतिसंमीलितस्तदा ॥३५४॥ द्रोणाचार्यकृपाचायौँ, विविधायुधपाणिभिः । तैरानुपदिकः साधे, रङ्गे प्राविशतां तदा ।। ३५५ ॥ युधिष्ठिरं तदा भीम-कर्ण-दुर्योधना-र्जुनान् । मुक्त्वाऽन्येषां गुरुः प्रादा-दनुन्नां श्रमदर्शने ॥ ३५६ ॥
केचित् तेषु कुमारेषु, गजा-वाद्यधिरोहिणः । कोदण्डे दर्शयामासु-निजं शिक्षासु कौशलम् ॥३५७॥ तेषामा बाणसंधानालक्ष्यमेदावधेरपि । एकमेव जनः कालं, कलयामासिवस्तिदा ।। ३५८ ॥ संचरत्सु यथालक्ष्य, तदाणेषु नभोगणे । भयेन संकुचन्ति स्म, सर्वतः प्रेक्षिणो जनाः ॥३५९|| राजन्यतनयोपत्रे, लक्ष्यभेदे पदे पदे । साधु साध्विति लोकस्य, कलः कल| कलोऽभवत् ।। ३६० ॥ स्थिरत्वं सौष्ठवं केचि-वाघवं दृढमुष्टिताम् । आश्रित्य दर्शयामासु-स्ते खड्गादिषु कौशलम् ।। ३६१ ॥ अमुक्त यन्त्रमुक्त च, पाणिमुक्तंऽप्यदर्शयन् । समस्तेऽप्यायुधे केचि-दुरुशिक्षा विचक्षणाः ॥ ३६२॥
अथोपनस्थे रशान्त-गुदियो युधिष्ठिरः । लोकच तत्र चिक्षेप, सग्दामसदृशो दृशः ॥ ३६३ ।। एका लक्ष्ये निचिक्षेष, निजां दृर्षि सुनिश्चलाम् । तस्मिन् विस्मयनिष्पन्दा, कोटिसंख्यां जनः पुनः॥३६४॥ असावचिन्त्यमाहात्म्य-प्रह्वीकृत
१ . प्रेक्षागेहम् ' प्रतिद्वन्य । २ अन्वागच्छद्भिः । ३ राजपुत्रकृते ।