________________
कुमाराणां
श्रीपाण्डवपरित्रम सर्यः३॥
कला.
॥४८॥
। परीक्षा। भीमदुर्योधनयोः परीक्षा
जगत्रयः । असावशेषशौण्डीर-चूडारत्नमनुत्तरम् ॥ ३६५ ॥ असावनुपमन्याप-पथैकपधिकोत्तमः । असावनन्यसामान्ग-सत्यपूतवानमः ॥ ३६६ ॥ इत्थं लोककृता लाश, श्रुत्वाऽनित्रीतमः । पुरीकोपभाः पाण्डो-दंशः पेतुर्यधिष्ठिरे॥३६७॥ (त्रिभिर्विशेषकम् ) रथी सोऽथ रथारूदः, प्रौदविक्रमसंक्रमः | निःशेपं दर्शयामाम, शखकौशलमान्मनः ।। ३६८ ॥ ___ अथ तौ नित्यसंहृष्टी, दुर्योधन-वृकोदरी । गदायुद्धाय संनद्धौ, रङ्गोत्सङ्गेऽवतेरनुः ।। ३६९ ॥ रङ्गेण रङ्गगगने, मूर्या | चन्द्रमसाविव । तौ प्रदक्षिणचारीभि-रभितश्चेस्तुश्विरम् ।। ३७० । ती विस्मयेन पश्यन्त-स्तदा दिविषदो दिवि । फलमाकलयामासु-नेत्रयोनिनिमेपयोः ।।३७१॥ दुर्योधने च भीमे च, पक्षपानात पृथक पृथक । एकाऽपि परिषत् नत्र, दुधीभावमुपाययौ ।। ३७२ ॥ धैर्य दुर्योधनस्याहो', भीमस्याहो सुसौष्ठवम् । इति लोकयशंमाभिः, शब्दानं तदाऽभवत् ॥ ३७३ ॥ ततो हुदि स्थितो भीम-प्राणनाशोपदेशकृत् । गुरुर्दुर्योधनस्योच्च-गिरामाय मत्सरः ॥ ३७४ । नतो लोचनयोः किंचि.
गान्धारीतनुजन्मनः । क्रोधाश्रयाशज्वालेव, प्रादुरास पिशङ्गता ।। ३७५ ॥ धृतराष्ट्रतनूजस्य, क्रोधान्धस्य शरीरतः ।। | स्वेदविन्दुव्रजव्याजा-निर्ययुमत्सरोर्मयः ॥३७६।। ततो वीक्ष्य नदाकारं, निर्विकल्पमना अपि । विदाशकार परित-स्तदाकून वृकोदरः ॥ ३७७ ।। क्रोधधर्मध्वजस्फूर्ज-समसंचयसंनिभः। उज्जृम्भते म्म भीमस्य, मूर्ध्नि मूर्धरुहोच्चयः ॥ ३७८ ।। क्षणाद्दशनभीत्यंत्र, स्फुरति स्मौष्ठपल्लवः । तस्याङ्गान्यपि रोमाञ्च-व्याजात प्रामानमजयन् ।।३७९।। कोपाटोपादधावेतां, ताबुद्वर्णगदौ ततः । संहारमारुतोड़ता-विर विन्ध्य-हिमालयौ ॥ ३८० ।। संजग्माते न तो यावत् , प्रहाराय परस्परम् ।
१ संसृष्टौ ' इत्यपि क्वचित् पाठः । २ आश्रयाश:-अग्निः । ३ धूमध्वज:-अग्निः । ४ कुन्तास्त्राणि । ५ उत्क्षिप्तगदौ ।
४८॥