________________
अभाषिष्ट गुरूस्ताव-दश्वत्थामानमात्मजम् ॥३८१।। वत्स ! वत्सौ महावीरौ, निवारय जवादिमौ । मा भूद शोमः क्षणादेचे, रतस्यास्य गरीयसः ॥३८२॥ उमावपि ततस्तेन, वारितौ गुरुसूनुना । तावुपाविशतां स्थानं, साहित्यौ निजं निजम् ॥३.८३।।
निवार्य तूर्यनिघोष, रोदसीमेदभैरवम् । कोलाहलं च लोकानां, गुरुर्गिरमवोचत ॥ ३८४ ॥ यो मे पुत्रादपि प्रेमान् , प्राणेभ्योऽपि पियकः । सर्वानाम्भोधिपारीण-स्तं पार्थ पश्यताधुना ॥ ३८५ ॥ आनदोमयतूणीरः, करोपहितकार्मकः । बद्धगोधानुलित्राणः, कवचच्छबविग्रहः ॥ ३८६ ॥ ततो विवेश बीभत्सु-गिरान्तःसदसं गुरोः। मध्येसुरपुरं यन्तु-यतेनेव सुरद्विपः ।। ३८७ ॥ (युग्मम् ) त्रिजगत्येकवीरोऽय-मयमनविदां वरः । कुरुगोत्रप्रदीपोऽय-मयं भुवनरक्षिता ॥ ३८८॥ तेजसामेकपामाय-मयं न्यायनिकेतनम् । कीर्तीनां कुलदेश्माय-मयमुत्साहमन्दिरम् ।। ३८९ ॥ इत्यानन्दाजनरुक्ताः शृण्व. न्त्याः सर्वतो गिरः । प्रस्रवेण समं कुन्त्याः , पेतुः प्रीत्याऽश्रुविनुषः ॥३९० ॥ (त्रिभिर्विशेषकम् ) धृतराष्ट्रस्य पाण्डोश्व, पुलकच्छचना बहिः। फाल्गुनं पश्यतोर्जाताः, शुभंस्नेहाकरा इव ॥ ३९१ ॥ दिदृक्षयेव पार्थस्य, लोकवक्त्रेषु राकया । एत्यामावस्पया तस्थे, गान्धारीवदने पुनः ॥ ३९२ ।। संर्सजनोस्थितैस्तैस्तै-र्जुनस्तुतिघनैः। दिदीपे कोपस मार्चिा, सुयोधनशमीतरौ ।। ३९३ ॥ कर्णस्तु सर्वशस्त्रान्धि-कर्णधारभुजोर्जितः । सार्जुनं तं जनं इन्तु-मियेष प्रस्तुत तिम् । ॥ ३९४ ॥ कलितोदण्डकोदण्ड-मालीदस्थानमास्थितः। किरीटी ददृशे साक्षा-डूनुर्वेद इवानवान् ॥ ३९५ । जनस्याभूतपदा तूर्य-निनादैरमिनन्दितः । ब्रह्माण्डमाण्डमेदीच, कला कोलाहलो महान् ।। ३९६ ॥ उपजम्मुषि विश्रान्ति-मय
१ स्वस्थौ । २ अर्जुनः । ३ नियन्तुः । अर्जुनम् । ५ ' मुतस्ने.' प्रतिद्वय०।६ संस-सभा।
छाना बहिः। कान्धिाराबद्ने पुनA TVध-कर्णधारमबोजित साक्षा-अतुर्वेद