________________
श्रीपाण्डव
वम् सर्गः१॥
कस्य शान्तनोगङ्गा| मेलापः ।।
॥२॥
म वा! कस्माद्विकस्वरा ॥३३॥ इत्याकारेणितज्ञेन, राज्ञा हटेन पृष्टया । ततो दृष्टया तयाऽऽदिष्टा, वयस्यैवं व्यजिज्ञपन् ।॥३४॥
विद्याधरपतिजह-स्ति रत्नपुरे पुरे । तस्य पुत्री पवित्राङ्गी, सेयं गङ्गेति गीयने ॥३५॥ अन्यदाऽङ्कस्थितामेता, जहः हादवोचत । वत्से ! रूपानुरूपस्ते, कीटगालोक्यतां वरः। ॥ ३६॥ एषाऽप्युवाच यस्तात, मदुक्त नातिवर्तते । मुरूपेणापि कि भा, वचोऽतिक्रमकारिणा ॥३७॥ व्यवस्थयाऽनयाऽनल्पे, जहना नृपमूनवः । एतदर्थे वृताः किं तु, खीवसत्वं न मन्वते ॥ ३८ ॥ दौर्मनस्यमर्थतस्याः, किमष्याविरभृत्तथा । धर्माय स्पृहयामास, यधैकस्मै दिवानिशम् ।। ३९ ॥ चारणमणात् प्राप्य, दुरापं धर्ममार्हतम् । ततःप्रभृति सौधेऽस्मि-स्तस्थुषी जिनमर्चति ॥४०॥ जिनार्चनकृतार्थानि, लूनान्यपि लतापतः । अद्यतस्याः फलन्ति स्म, कुसुमानि मनीषितम् ॥४१|| यदुद्यानेऽत्र पूर्वेछु-स्तातेन सह जलना। एत्य नैमित्तिकः | सत्य-वाणिरेनामवोचत ।। ४२ ।। भद्रे ! भद्रंकरादस्मात . सिद्धं धर्मात् तबेप्सितम् । मृगानुपदिकः प्रातः, पुमानेकः समेप्यति ॥ ४३ ।। मनोऽभिरुचितः पुत्रि, स ते भर्ता भविष्यति । हस्तिनापुरभृपालं, तं तु जानीहि शान्तनुम् ॥४४॥ तदुक्तिश्रवणादद्य, प्रासादशिखरस्थयोः। आवयोर्भवतो मार्ग, पश्यन्त्योः सिद्धमीप्सितम् ॥४५|| अथोचे नृपतिर्गङ्गां, मृगो मे मृगलोचने ! । महोपकारी येनासि, दर्शिता नेत्र कौमुदी ॥४६॥ नानोपायर्जनो लक्ष्मी-मस्खिलोऽप्यभिलष्यति । किं मस्तस्य यमिय, स्वयमेवाभिलाषुका ॥ ४७ ।। त्वदचोऽतिक्रमत्यागः, प्रियस्य हितहेतवे । वैद्योपदेशनिर्माण, रोगशान्त्यै हि
१ यं जनम् , इयं लक्ष्मीः । २ प्रियहेतवे इति प्रत्यन्तरपाठः ।