________________
| रोगिणः ।। ४८ ॥ दण्डोऽयं पुण्डरीकाक्षि :, त्वदचोऽतिक्रमेऽस्तु मे । यत्तदैव परित्याग, कुर्वीथाः सर्वथा मम ॥ ४९।। हर्षादिति बदत्येत्र, नृपे सैन्यमुपागमत् । जहरप्याययौ तत्र, तनयादर्शनोत्सुकः ।। ५० ॥ सखीमुखेन निःशेषं, तं वृत्तान्त अपानता । गङ्गा रङ्गादथोत्थाय, जनकाय व्यजिज्ञपत् ॥५१॥ सोऽपि पल्लवितग्रीतिः, स्फीतान्योऽन्यानुरागयोः। तयोर्निर्वर्त्तयामास, पाणिग्रहमहोत्सवम् ।। ५२ ॥ पाणिमोक्षोत्सबे लब्ध हास्तिको हस्तिनापुरम् । सदारोऽथ सरोमाञ्च-तनुः शान्तनुराययौ । म
तत्र प्रेमानुरूपाणि, स्फीतराज्योचितानि च । तौ दम्पती यथौचित्यं, सुखान्यनुबभूवतुः ॥५४॥ अन्यदा निबिडस्थेमप्रेमबन्धस्य शान्तनोः । अन्तर्वत्नी बभौ पत्नी, निधिगर्भव काश्यपी ॥५५॥ धामैकधाम गङ्गाया, गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया, दुरालोकमभूद्वपुः ॥५६॥ महामहिम्नस्तस्याथ, सा गर्भस्यानुभावतः। सुमेरुं कन्दुकं मेने, पाथोनाधं च गोष्पदम् ॥ ५७ ॥ सा मुहूर्त शुभे सौम्य, सुखेन सुषुवे सुतम् । यत्प्रमान्यकृतर्जातं, दीपैश्चित्रगतैरिव ॥ ५८ ॥ तदा तनगर सर्व, सोत्साहजनसंकुलम् । बभूव केवलं शून्य-प्रचारं चारकान्तरम् ।।५९।। गङ्गाऽपत्यस्य गाङ्गेय, इति सार्थकमर्थवित् । तस्यात्मजन्मनो नाम, निर्ममे नृपसत्तमः ॥ ६०॥
भूपालं मृगयाऽऽरम्भ-गाढसंरम्भमन्यदा । मूर्खचद्धाञ्जलिर्गका, सानुरागंव्यजिज्ञपत्॥६१।। प्रजाप्रियः प्रियन्यायः, प्राणेश! | स्थामधामवान् । परोपकारी प्रमावा-नस्ति कस्त्वाइनः क्षितौ ? ॥६२।परं परमसौन्दर्य-शालिनस्ते कलावतः। मृगव्यव्यसनं सरप्रामहस्तिममहः । २ स्थेमा-स्थिरता । ३ गर्भिणी । " प्रथ्वी । ५ तेजसामेकस्थानम। : लेजस्वि । कारागारमध्यम्।