________________
।
श्रीपाण्डवचरित्रम् ॥ सर्गः१॥
सगारोपमनायाः पितगृहे
*--
गमनम् ,
दोषो, लक्ष्मेच मृगलक्ष्मणः ॥ ६३ ॥ अरण्यवद्धरङ्गाणां, कुरङ्गाणां निरागसाम् । व्यापादनेन मृगया, सन्यं पापर्द्धिरुच्यते ॥६४॥ वधः कृतापराधानां, निमन्तूनां च पालनम् । उर्वीपतीनां सर्वपा-मेप धर्मः सनातनः ॥६५|| आपदं श्वापदान्ये(नवं, मा स्म नेपीनयोज्वल! | हिंमकानां हि नेदीया-नरकोत्सङ्गसंगमः ॥६६॥ वन्यज न्याधसाधर्म्य, धम्य कर्म समाचर | मम विज्ञापनामेना, नातिक्रमितुमर्हसि ॥६७॥ अथाऽऽह पृथिवीपालः, प्रिये! माधु त्वमभ्यधाः । इमं चावमि निःशेपं, पापव्यापा| रमात्मनः ॥ ६८॥ किंतु कान्ते ! दुरुच्छेदः, सैष मे व्यसनग्रहः । यो लङ्घयति ते वाचं, समयस्मरणोपमाम् ॥ ६९ ॥ इत्युक्त्वा तामवज्ञाय, मृगयामगमवृपः । सा च तं बालमादाय, पितुर्मन्दिरमभ्यगात् ।। ७० । पुरे रत्नपुरे तस्मि-नाट्ये वैताब्यमण्डने । तं शिशुं वर्धयामास, सा सती बन्धुवत्सला ।। ७१ ॥ पत्नीवृत्तं यथावृत्तं, व्यावृत्तो मृगयावनान् । अथ पर्यश्रुरश्रौषी-मेदिनीशः परिच्छदात् ॥७२॥ तत् सकर्णः समाकर्ण्य, मोऽन्वत निजामये । पश्चात्तापक्रते कस्य, न स्यायसनमाइतम् ।। ७३ ।। नृपः स्मृत्वा स्मितस्मेर-मात्मजास्यमविद्यत । विरहः सुसहः केन, तादृशस्याङ्गजन्मनः ।। ७४ ॥ अथ पुत्रकलत्राभ्यां, विप्रयुक्तोऽवनीपतिः । अग्निमग्न इवानपी-चतुर्विंशतिवत्सरीम् ॥ ७५ ॥ हायनः सोऽथ तावद्भि-विस्मृत्य विरहव्यथाम् । अभूत् भूयोऽपि पापर्द्धि-व्यसनस्य वशंवदः ।। ७६ ॥
मृगन्यव्यसनी दरं, विहरनन्यदा नृपः। एत्य विज्ञपयांचक्रे, व्याधेनकेन हर्षतः ।। ७७॥ देव! देव ! सरितीरे, | नातिदूरेऽस्ति काननम् । यदेकं ते विनोदाय, पर्याप्तमिति मे मतिः ॥ ७८ ॥ यत्रातिविस्मृतत्रामाः, सन्ति संख्यातिगा
१ चन्द्रस्य। २ सिद्धान्तस्मरणसदृशीम् । " स्मरणेऽपि " इति प्रतित्रयपाठः ।
शान्तनोमृगयाया गमनं च।।
--
॥३
॥