________________
स्वयंवर
115 भीपाडवा रागोऽन्तर्मानसं तस्याः, प्रविविक्षुरिक्ष्यत ।। १६६ ।। लक्ष्म्यादिललनाकीनि-मावत्येव विनिर्मिते । करयोः करणे मुक्ताचरित्रम् ॥ मये तस्या विरेजतुः ।। १६७ ॥ तस्याश्रकासे जपने, रसनागुणनिस्वनः। तुमुलः काममन्यस्य, निवासानिव गृहतः ॥ सर्गः४॥ १६८ ।। सकारमुखरौ तस्याः, पादयोमणिनू पुरौ । विभ्राजेने म सर्वाङ्ग-लक्ष्मीवैतालिकाविध ॥ १६९ ॥ इति प्रसाधिता -
साऽभू-दतिमात्रमनोहरा । काम रम्या हि वामन्ती, वसन्तश्रीवतंमिता ।। १७० ॥
अथ बन्धुपुरंध्रीणा-मुलूलुवनिवन्धुरे । स्फुरत्यम्भोधिगम्भीरे, विश्वतस्तूयनिःस्वने ॥ १७१ ॥ उन्मीलत्यभितो वैतालिककोलाहले मुहुः । वेत्रियां बद्धतुमुले, मूर्छन्युस्सारणाघनौ ॥१७२ ॥ किंकिणीकाणनिर्वाण-पुष्पोचलालिनिक्कणम् । तपनीयपताकान्त-मर्छन्मार्तण्डदीधिति ॥ १७३ ॥ विमानरनमारुह्य, नरवाह्य नृपान्मजा । व्योमाङ्कमिन्दुलेखेव, स्वयंवरमवातरत् ॥ १७४ ॥ (चतुर्भिः कलापकम् ) ____तां भवानीभ्रमात्रै-रेकहेलानिपातिभिः । भूपाः मौभाग्यभाग्याय, भेजुरिन्दीचरैखि ॥ १७५ ॥ तम्मिशिल्पाद्धने । विश्व-शिल्पिनः कन्यकामये । (दौ)त्यायेर मनः सर्वे, प्राहिण्यन्नवनीभुजः ॥१७६॥ तां पश्यन्तोऽतिनिर्वन्धान , मर्वेऽप्युवीभुजस्तदा । स्वनेत्रायापि तेऽकुप्य-निमेपमधिकुर्वते ।। १७७॥ नां दृशामुत्सवज्योत्स्ना-मेवमेवापि पश्यने । ईर्ष्यामासुर्मुहुः प्राण-प्रियाय सुहृदेऽपि ते ॥ १७८ ॥ समस्तकरणस्नोम-स्तैस्तदा निखिलेरपि । व्यापार लोचनस्यैव, कलयनभ्यलक्ष्यत ॥ १७९ ॥ तेवामनीवमाणस्य, मृगाक्षी तां शतक्रतोः। निन्दास्पदं तदा नेत्र-सहस्रतयमप्यभून ॥ १८०।।
१ 'निक्षणः' प्रतिद्वय । २ कितिणीशब्देन शान्तः पुष्पमयध्वजपटस्थभ्रमराणां शव्दः यस्मिन् तन् । ३ 'र्मूच्र्छ' प्रतिद्वयः ।
॥५८
॥