________________
14
नात्मानमपि के नाम, विस्मरन्ति स्म भूभुजः ।। १५१ ॥ ( युग्मम् ) तनूरुहपरीवार-स्तस्मिन् रेजे स राजके । पाण्डुर्वद्धफलः कल्प-शिखरीवावकैशिषु ।। १५२ ।। ___अथ स्वयंवरागार-मानेतुं नित्ययौवनाम् । साधु प्रसाद(घ)यामासुः, प्रीतिप्रवाः प्रसाधिकाः॥१५३।। अलक्तकरसस्तस्याः, पादयोनिहितो बभौ । जितैः पङ्केरुहै। शके, स्वकान्तिरूपदीकृता ॥ १५४ ॥ तस्याः स्वभिमत्यच्छ-चन्दनच्छुरितं वपुः । विभर्ति स्माभ्रकच्छन्न-प्रदीपकलिकोपमाम् ॥ १५५ ।। तस्या बिम्बोष्ठयोर्व्यक्त-मलक्तकरमच्छलात् । आदधे रागसर्वस्व-निधानं कुमुमायुधः ॥ १५६ ।। अगलनीलभ्रवल्लि-प्रतिबिम्बविडम्बिनी । बभौ कपोलयोस्तस्याः, कस्तूरीपत्रबल्लरी ॥ १५७ ॥ तस्याः शङ्के दृशौ पुष्प-धन्वनः केलिदाधिके । लावण्यजलजेम्बाल-मजलं कञ्जलं पुनः ॥१५८॥ तस्याः स्म भासते भाले, मुंगनाभिललाटिका । कृताक्रान्तिरित्र क्रुद्धो, विधुबुद्ध्या विधुतुदः॥ १५९ । धम्मिल्लो मल्लिदामाङ्क-स्तस्या मूर्धन्यधारयत् । मुक्तवैरमिथःश्लिष्ट-शशिवर्मानुविभ्रमम् ॥ १६ ॥ असौ विशदकौशेय-संवीतवपुराबभौ । तपस्यासमये गङ्गा-वीचिश्लिप्पैच पार्वती ॥१६१॥ तस्याश्चकासे माणिक्य-किरीटकिरणोत्करः । उदेष्यत इवानङ्ग-तरोररुणोदयः ॥ १६२ ।। निर्मल: संपदे सद्यः, श्रितानामिति नान्यथा । द्विरुक्तिमीयतुस्तस्याः, कुण्डलं तेन गण्डयोः ॥ १६३ ॥ कोसमणिव्याजा-देत्य देवः स्वयं स्मरः । तस्याः कटाक्षविक्षेप-निदेनाकाडया स्थितः।। १६४॥जगजिगीषोः कामस्य, तस्या वक्षःस्थलाश्रमे । तपस्यतोऽक्षमालेब, भाति स्मैकावलिच्छलात् ।। १६५ ॥ परितो रत्नकेयूर-मरीचिपटलच्छलात् ।।
-
-
-